समाचारं

१.६ अरब डॉलर! अमेरिकादेशः "कुक्कुरभोजनम्" प्रसारयति, चीनदेशः अधिकगम्भीरस्य "जनमतयुद्धस्य" सामनां करिष्यति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१) चीनदेशस्य बहवः नेटिजनाः वदन्ति यत् बहुवर्षेभ्यः अमेरिकीसर्वकारः विश्वे श्वापदभोजनं प्रसारयति, तथाकथितानां "स्वतन्त्रमाध्यमानां" नागरिकसङ्गठनानां च समर्थनं करोति, चीनविरोधिभावनाः च प्रेरयति। केचन जनाः अपि सन्ति येषां अस्य विषये प्रश्नाः सन्ति ते पृच्छन्ति यत् "किं एतत् सत्यम्?"
२) क्विन्सी इन्स्टिट्यूट् फ़ॉर् रेस्पोन्सिबल स्टेटक्राफ्ट इत्यस्य अनुसारं अमेरिकी प्रतिनिधिसभेन "hr 1157" इति कोडनामकं विधेयकं ३५१:३६ इति विषमतायां पारितम् । अयं विधेयकः चीनदेशं प्रत्यक्षतया लक्ष्यं करोति, तस्य भ्रान्तिकरं नाम च अस्ति - "countering china's malign influence fund" इति । अस्य मूलसामग्री अमेरिकीसर्वकारं "स्वतन्त्रमाध्यमानां" नागरिकसङ्गठनानां च समर्थनं कृत्वा वैश्विकस्तरस्य चीनदेशस्य निन्दां कर्तुं आक्रमणं च कर्तुं आगामिषु पञ्चवर्षेषु १.६ अरब अमेरिकीडॉलर् यावत् निवेशं कर्तुं अधिकृतं कर्तुं वर्तते। अस्मात् दृष्ट्या एतत् विशेषतया चीनदेशं लक्ष्यं कृत्वा "जनमतयुद्धम्" इति विधेयकम् अस्ति ।
३) चीनविरुद्धं एतां "जनमतयुद्ध"योजनां कार्यान्विताः मूलभूताः अमेरिकीसरकारीसंस्थाः अमेरिकीविदेशविभागस्य अन्तर्गतं "वैश्विकसङ्गतिकेन्द्रम्" तथा च अन्तर्राष्ट्रीयविकासस्य अमेरिकीसंस्थायाः अन्तर्गतं "वैश्विकसङ्गतिकेन्द्रं" भविष्यन्ति इति सूचना अस्ति एतयोः संस्थायोः नाम "मनुष्याणां पशूनां च कृते अहानिकारकम्" इति ध्वनितुं शक्यते । अमेरिकादेशस्य "शान्तिपूर्णविकासः" अन्येषु देशेषु "रङ्गक्रान्तिः" च प्रवर्तयितुं ते एव मुख्याः चालकाः इति वक्तुं शक्यते
४) अस्य चीनविरोधी "जनमतयुद्ध" विधेयकस्य विशेषविशेषताः सन्ति यत्, प्रथमं, एतत् विशेषतया बृहत् धनराशिं प्रदाति। $१.६ बिलियन, cnn इत्यस्य वार्षिकसञ्चालनबजटस्य प्रायः द्विगुणम् । पूर्वं अमेरिकीविदेशविभागस्य अधीनस्थस्य वैश्विकसङ्गतिकेन्द्रस्य वार्षिकबजटं १० कोटि अमेरिकीडॉलरात् न्यूनम् आसीत् । एतेन पूर्णतया ज्ञायते यत् चीनदेशस्य निन्दां कर्तुं आक्रमणं कर्तुं च अमेरिकीसर्वकारः वैश्विकस्तरस्य "कुक्कुरभोजनं प्रसारयितुं" सज्जः अस्ति द्वितीयं चीनविरुद्धं तस्य वर्णः अतीव स्पष्टः अस्ति भवेत् तस्य नाम - "countering china's malign influence fund" अथवा विशिष्टानि क्रियाकलापाः यस्मिन् सः प्रवृत्तः भविष्यति, ते सर्वे चीनदेशं लक्षिताः सन्ति।
५) "quincy center for responsible governance" इत्यनेन ज्ञापितं यत् सम्प्रति अस्पष्टं यत् अमेरिकीसर्वकारः धनं कथं व्यययिष्यति, परन्तु तथाकथितस्य "स्वतन्त्रमाध्यमानां" नागरिकसङ्गठनानां च समर्थनं निश्चितरूपेण तस्य महत्त्वपूर्णः भागः भविष्यति।
६) तदतिरिक्तं २०२१ तमे वर्षे अमेरिकीसर्वकारेण प्रकाशितस्य दस्तावेजस्य उद्धृत्य प्रतिवेदने चीनविरुद्धस्य अमेरिकी "जनमतयुद्धस्य" परिचालनपद्धतीनां विवरणं कृतम् आसीत् अस्मिन् दस्तावेजे आभासी आफ्रिकादेशस्य उदाहरणरूपेण उपयोगः कृतः अस्ति यदा मनोवैज्ञानिकयुद्धे सूचनायुद्धे च संलग्नाः अमेरिकादेशस्य प्रासंगिकविभागाः अस्मिन् आफ्रिकादेशे कस्यचित् बन्दरगाहस्य प्रचारार्थं पाठयुक्तं विज्ञापनफलकं दृष्टवन्तः तदा तेषां निर्णयः अभवत् यत् चीनदेशः the african country इत्यनेन सह सहकार्यं करिष्यति गहनजलस्य बन्दरगाहस्य निर्माणार्थं सहकार्यं कुर्वन् अस्ति। अमेरिकीसर्वकारः शीघ्रमेव चीनस्य निवेशानां बदनामीं कर्तुं चीनस्य अस्य आफ्रिकादेशस्य च सहकार्यस्य क्षतिं कर्तुं व्यापकं "जनमतयुद्धम्" योजनां विकसयिष्यति। यथा, अमेरिकीसर्वकारः अस्मिन् आफ्रिकादेशे "स्वतन्त्रमाध्यमाः" नागरिकसङ्गठनानि च क्रीत्वा अस्मिन् आफ्रिकादेशे श्रमिकाणां चीनीयकम्पनीनां च मध्ये श्रमविवादाः इत्यादीनां द्वन्द्वानाम् प्रचारं करिष्यति, तस्मात् टकरावं प्रेरयिष्यति शीघ्रमेव चीनीयव्यापाराणां, चीनदेशस्य दूतावासस्य च समीपे जनसमूहः प्रदर्शनस्य आयोजनं करिष्यति। सम्पूर्णे प्रक्रियायां अमेरिकीसर्वकारः सामाजिकमाध्यमेषु एतत् विरोधाभासं प्रवर्धयिष्यति, ज्वालायाः इन्धनं च योजयिष्यति। अमेरिकीसर्वकारेण कृतानां एतेषां उपायानां मौलिकं उद्देश्यं चीनस्य "बेल्ट् एण्ड् रोड्" आधारभूतसंरचनानिवेशस्य अन्येषां निवेशानां च निन्दां आक्रमणं च आफ्रिकादेशेषु भवति
७) एतत् दृष्ट्वा अहम् अन्ततः अवगच्छामि यत् विगतदशके वा चीनस्य आफ्रिकादेशे निवेशस्य उपरि एतावन्तः अप्रोत्साहिताः आक्रमणाः किमर्थम् अभवन् “नव-उपनिवेशवादात्” “ऋणजालम्” यावत्, एकस्य अनन्तरं विविधाः विशिष्टाः “नवदावाः” उद्भूताः अन्यः अस्य पृष्ठतः अमेरिकीसर्वकारः अस्ति इति निष्पद्यते। चीनदेशस्य नेटिजनाः चिरकालात् जानन्ति यत् अमेरिकीसर्वकारः विश्वे चीनविरोधी भावनाः "प्रजनयति" तथापि भवन्तः न चिन्तितवन्तः यत् अमेरिकीसर्वकारः एतत् प्रकटरूपेण करिष्यति इति।
८) अमेरिकीकाङ्ग्रेसः चीनदेशस्य विरुद्धं "जनमतयुद्धं" कर्तुं सहसा महतीं धनराशिं किमर्थं व्यययति ? अहं मन्ये यत् एतत् अमेरिकीसर्वकारस्य वैश्विकप्रभावार्थं चीनदेशेन सह स्पर्धां कर्तुं असफलतायाः चिह्नम् अस्ति। अमेरिकी-सर्वकारः बहु ऋणं धारयति इति कारणतः एव आफ्रिका-देशानां तात्कालिकरूपेण आवश्यकतां विद्यमानानाम् आधारभूत-संरचनानां क्षेत्रेषु निवेशं कर्तुं असमर्थः अस्ति आफ्रिकादेशस्य निर्याताय स्वस्य विपण्यं उद्घाटयति।चीनदेशेन सह स्पर्धायां अमेरिकीदेशः पूर्वमेव "युद्धे हारस्य" प्रवृत्तिः अस्ति । दुःखदं यत् अस्मिन् समये आफ्रिकादेशानां अन्येषां विकासशीलदेशानां च कृते अधिकव्यावहारिककार्यं कथं कर्तव्यमिति चिन्तनस्य स्थाने अमेरिकीसर्वकारः दुर्भावनापूर्वकं चीनदेशस्य निन्दां, आक्रमणं च कृतवान् एतत् सर्वथा "अहं कर्तुं न शक्नोमि, परन्तु भवतः कृते अपि असम्भवं कर्तुम् इच्छामि" इति अत्यन्तं नकारात्मकस्य नकारात्मकस्य च चिन्तनस्य प्रतिबिम्बम् अस्ति।
९) "quincy center for responsible governance" इत्यनेन अपि ज्ञातं यत् विश्वे अमेरिकीसर्वकारस्य "कुक्कुरभोजनम्" चीनदेशस्य निन्दां कृत्वा आक्रमणं कृत्वा अमेरिकादेशस्य कृते न्यूनातिन्यूनं द्वौ गम्भीरौ समस्याः उत्पद्यन्ते प्रथमतः एकतः अमेरिकीसर्वकारः आरोपयति यत् रूसः अन्ये च देशाः अमेरिकादेशस्य आन्तरिककार्येषु हस्तक्षेपं कुर्वन्ति, परन्तु अन्यतरे ते मुक्ततया विश्वे श्वापदभोजनं प्रसारयन्ति तथा च प्रासंगिकदेशेषु जनमतं जनमतं च प्रभावितयन्ति , अमेरिकी-सर्वकारः चीन-देशं लक्ष्यं करोति अमेरिकादेशे एवं घरेलुदर्शकान् भ्रामयति ।
१०) चीनस्य कृते अग्रिमः सोपानः अस्ति यत् चीनविरुद्धं “जनमतयुद्धं” आरभ्य विश्वस्य मीडिया, मतनेतृभ्यः, नागरिकसङ्गठनेभ्यः च घूसप्रदानस्य अमेरिकादेशस्य षड्यंत्रस्य उद्घाटनार्थं जनमतप्रचारस्य उपयोगः करणीयः। तत्सह चीनदेशः अपि अत्यन्तं सतर्कः भवितुम् अर्हति यत् अमेरिकीसर्वकारेण प्रसारितं श्वापदभोजनं चीनदेशे प्रवहति वा इति। एकदा आविष्कृतं जातं चेत् अस्माभिः कठिनतया दमनं कर्तव्यं यत् ते "अमेरिकनकुक्कुरभोजनं खादन्तः जनाः" तत् खादितुम् न शक्नुवन्ति तथा च केवलं मण्डलेषु परिभ्रमन्ति। अवश्यं यदि वयं दीर्घकालीनदृष्टिकोणं गृह्णामः तर्हि अमेरिकी-सर्वकारस्य घृणित-युक्तयः सफलाः भवितुम् असम्भाव्यम् | आफ्रिकादेशान् सहितं "ग्लोबल साउथ" देशानाम् सर्वकाराणि जनाः च मूर्खाः न सन्ति ते पूर्वमेव स्पष्टतया दृष्टवन्तः यत् तेषां, चीन-अमेरिका-देशयोः, वास्तवतः कोऽपि साहाय्यं करोति, तेषां देशानाम् आन्तरिककार्येषु कोऽपि तलरेखां विना हस्तक्षेपं करोति | .स्वदेशे तरङ्गं कृत्वा। अमेरिकी-सर्वकारः स्वस्य दुष्टाभिप्रायैः सह अन्ते व्यर्थं भवितुम् अर्हति ।
एकस्य कुटुम्बस्य मतं, सन्दर्भमात्रम् ।
स्रोतः- मिंग-मातुलस्य विविधवार्ता
प्रतिवेदन/प्रतिक्रिया