समाचारं

2024 सेवाव्यापारमेला |

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला, नूतनकारानाम् “शीर्षस्तरीय” ब्राण्ड् इति नाम्ना, सेवाव्यापारमेले पूर्वमेव पुरातनः मित्रः अस्ति । २०१६ तमे वर्षे सेवाव्यापारमेलायां पूर्ववर्ती "बीजिंगमेला" इत्यत्र टेस्ला-संस्थायाः पदार्पणं कृतम्, तस्मिन् वर्षे "बीजिंग्-मेला" इत्यस्मिन् ३३१ हस्ताक्षरितेषु परियोजनासु "टेस्ला-क्षेत्रीय-मुख्यालयः बीजिंग-मेलायां" अन्यतमः अभवत् गतवर्षे टेस्ला मॉडल् ३ इत्यस्य ताजगीकृतं संस्करणं सेवाव्यापारमेलायां पदार्पणं कृतवान् अस्मिन् वर्षे द्वितीयपीढीयाः मानवरूपी रोबोट् ऑप्टिमसः, साइबरक्रॉस् क्रॉस्-कण्ट्री टूरर् च सेवाव्यापारमेलायां पदार्पणं कृतवन्तौ ८ वर्षाणि यावत् क्रमशः प्रदर्शने भागं गृहीत्वा सेवाव्यापारमेला अपि टेस्ला इत्यस्य विकासस्य साक्षी अभवत् । यदि "moonlight silver" model y तथा 2024 service trade fair प्रदर्शनी स्टैण्ड् इत्यत्र cybercross off-road wagon इति टेस्ला इत्यस्य "बिन्दवः" सन्ति तर्हि मानवरूपः रोबोट् optimus तथा fsd पूर्णतया स्वायत्तः वाहनचालनक्षमता चिप् टेस्ला इत्यस्य "मुखाः" सन्ति

टेस्ला इत्यस्य “नवकर्मचारिणः” मञ्चं गृह्णन्ति

२०२४ तमे वर्षे सेवाव्यापारमेलायां टेस्ला-बूथे मानवरूपः रोबोट् आगन्तुकान् स्थगयितुं आकर्षितवान् । "एषः टेस्ला-संस्थायाः द्वितीय-पीढीयाः मानवरूपः रोबोट् ऑप्टिमस् अस्ति।" तस्मिन् एव काले ऑप्टिमस-हस्तस्य ११ डिग्री स्वतन्त्रता भवति बायोनिक-सन्धि-निर्माणं रोबोट्-इत्यस्य अत्यन्तं लचीलां करोति, चपल-गति-सम्पन्नं कुर्वन् परितः वस्तूनि स्पष्टतया चिन्तयितुं शक्नोति तदतिरिक्तं, ऑप्टिमसः मार्गनियोजनं वस्तुपरिचयः इत्यादीनां मूलकार्यं पूर्णं कर्तुं दृश्यबोधसमाधानस्य तंत्रिकाजालप्रौद्योगिक्याः च उपयोगं करोति यत् fsd पूर्णतया स्वायत्तवाहनप्रौद्योगिक्याः सदृशं भवति

अन्तर्राष्ट्रीयनिवेशबैङ्कः गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् २०३५ तमे वर्षे मानवरूपी रोबोट्-विपण्यं १५४ अरब अमेरिकी-डॉलर् यावत् भविष्यति इति अपेक्षा अस्ति । विशालविपण्यसंभावनानां सम्मुखीभूय मानवरूपिणः रोबोट् विविधकम्पनीनां कृते स्पर्धायाः कुञ्जी भवन्ति । मानवरूपिणः रोबोट् अपि उत्पादाः सन्ति येषां विकासाय टेस्ला-सङ्घस्य मुख्याधिकारी एलोन् मस्कः सर्वदा आग्रहं कृतवान् अस्ति तथा च एकं विपण्यं यस्मिन् प्रवेशः अवश्यं करणीयः । टेस्ला-संस्थायाः प्रासंगिकः प्रभारी व्यक्तिः प्रकटितवान् यत् आगामिवर्षे सहस्राणि मानवरूपिणः रोबोट्-इत्येतत् टेस्ला-कारखानेषु कार्याणि करिष्यन्ति, भविष्ये ते गृहसहायकाः अपि भवितुम् अर्हन्ति

"एते मानवरूपिणः रोबोट् स्वायत्तसञ्चालनस्य उच्चस्तरं प्राप्नुयुः, निर्देशानां प्रत्यक्षप्रतिक्रियां दातुं जटिलकार्यं च कर्तुं समर्थाः भविष्यन्ति। तत्सह, तेषां कृते भिडियो अवलोक्य नूतनानि कौशल्यं ज्ञातुं क्षमता अपि भविष्यति। यथा, यदि रोबोट् अस्ति shown a task, it will be able to learn new skills by watching the video learn and execute without traditional programming” इति उपर्युक्तः टेस्ला-अधिकारी बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​समीपे अवदत् यत् मानवरूपिणः रोबोट्-इत्येतत् उद्योगे मुख्यं बलं भविष्यति, तथा च टेस्ला-संस्थायाः लक्ष्यं प्रतिवर्षं १ अर्ब-यूनिट्-उत्पादनं, विपण्यभागस्य १०% अधिकं भागं च धारयितुं वर्तते ।

ऑप्टिमस् इत्यस्य अतिरिक्तं मानवमस्तिष्कस्य अनुकरणं कर्तुं शक्नोति इति hw4.0 चिप् अपि टेस्ला इत्यस्य बूथ् इत्यत्र केन्द्रबिन्दुः अभवत् । अवगम्यते यत् विशालस्य वाहनचालनदत्तांशस्य, स्वविकसितस्य कम्प्यूटिंगमञ्चस्य, शक्तिशालिनः कम्प्यूटिंगशक्तिः च अवलम्ब्य, hw4.0 इत्यनेन सुसज्जिता tesla fsd पूर्णतया स्वायत्तवाहनचालनक्षमता (निरीक्षितसंस्करणं) निरन्तरं पुनरावर्तनीयरूपेण उन्नयनं कृत्वा अधुना v12.5 संस्करणं प्रविष्टवती अस्ति, यत् जटिलमार्गस्थितीनां प्रति लचीलतया सटीकतया च प्रतिक्रियां दातुं शक्नोति। अस्मिन् वर्षे प्रथमत्रिमासे टेस्ला इत्यनेन प्रकाशितेन सुरक्षाप्रतिवेदनेन ज्ञायते यत् ऑटोपायलट् स्वायत्तवाहनचालनस्य उपयोगेन टेस्ला-वाहनानां सुरक्षा अमेरिकी-सरासरीयाः ११.४ गुणा अस्ति

ओटीए कारानाम् "विकासः" निरन्तरं कर्तुं शक्नोति ।

यदि मानवरूपिणः रोबोट् पूर्णतया स्वायत्तवाहनचालनं च अद्यापि पूर्णतया कार्यान्वितुं दूरम् अस्ति तर्हि ओटीए, यः कारानाम् निरन्तरं विकासं कर्तुं शक्नोति, सः टेस्ला इत्यस्य "मृदुशक्ति" इत्यस्मिन् सुधारस्य सहजं प्रकटीकरणं जातम्

सम्प्रति घरेलु-नवीन-ऊर्जा-वाहन-प्रक्षेपणस्य गतिः निरन्तरं त्वरयति, टेस्ला-माडलस्य कृते च केचन उपभोक्तारः मन्यन्ते यत् रूपे परिवर्तनं स्पष्टं नास्ति अस्मिन् विषये टेस्ला-दृष्ट्या "रूपस्य" परिवर्तनस्य तुलने टेस्ला-माडलाः वस्तुतः वर्धन्ते । "एकवारं क्रीत्वा निरन्तरं विकासं कुर्वन्तु इति टेस्ला इत्यनेन उक्तं यत् समानमूल्येन प्रतिस्पर्धात्मकानां मॉडलानां तुलने ओटीए टेस्ला मॉडल् इत्यस्य विकासं निरन्तरं कर्तुं, कारस्वामिनः कृते नूतनानि विशेषतानि अनलॉक् कर्तुं, कारं परिवर्त्य विना "उन्नयनं" प्राप्तुं च शक्नोति

२०२४ तमे वर्षे सेवाव्यापारमेलातः बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् टेस्ला-संस्थायाः ota-दूरस्थ-सॉफ्टवेयर-उन्नयनं प्रथमवारं धक्कायमानस्य विश्वस्य विभिन्नेषु विपण्येषु प्रायः सहस्र-वस्तूनाम् अद्यतनं कृतम् अस्ति, यथा लेन-प्रस्थान-चेतावनी, कैब-अतिताप-संरक्षणम् इत्यादयः वाहनानि सम्मिलितं कुर्वन्ति सुरक्षितं, व्यापकं मनोरञ्जनं व्यावहारिकं नवीनविशेषतां च उपयुज्यताम्।

ओटीए-वृद्धिं निरन्तरं कुर्वन् टेस्ला इत्यनेन दूरस्थनिदानप्रौद्योगिक्याः सह प्रत्यक्षसेवाप्रणाली अपि प्रारब्धा, यत्र ७×२४ घण्टानां सेवा प्रदाति अवगम्यते यत् प्रणाल्याः अत्यन्तं बुद्धिमान् निरीक्षणं निदानं च क्षमता अस्ति तथा च एकवारं असामान्यतायाः अथवा सम्भाव्यदोषस्य ज्ञापनं कृत्वा तत्क्षणमेव पूर्वसूचनातन्त्रं सक्रियं करिष्यति तथा च दूरस्थनिदानप्रौद्योगिक्याः माध्यमेन समस्यायाः शीघ्रं निवारणं करिष्यति उपभोक्तृभ्यः समये सटीकं च समाधानं प्रदातुम्। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् सम्प्रति टेस्ला कारस्वामिनः आरक्षणस्य १०% अधिकं दूरस्थनिदानद्वारा समाधानं भवति, येन प्रत्येकस्य उपभोक्तुः भण्डारे औसतेन एकघण्टायाः प्रतीक्षायाः समयः रक्षितः भवति

"चीनीबाजारस्य आकर्षणं तस्य विशालः उपभोक्तृमूलाधारः, वर्धमानः उपभोक्तृमागधा, मुक्तनीतिवातावरणं च अस्ति। तस्मिन् एव काले चीनस्य सेवाव्यापारस्य विशालविकासक्षमता अस्ति, विशेषतः डिजिटल अर्थव्यवस्था, हरित अर्थव्यवस्था इत्यादिषु उदयमानक्षेत्रेषु tes टेस्ला-संस्थायाः प्रभारी-सम्बद्धस्य व्यक्तिस्य मते चीन-सर्वकारस्य नूतन-ऊर्जा-वाहन-उद्योगस्य समर्थन-नीतिः, विदेशीय-निवेशस्य प्रति तस्य मुक्त-दृष्टिकोणः च चीन-देशे टेस्ला-विकासाय दृढं समर्थनं दत्तवान्

आगामिवर्षे चीनदेशे मेगापैकस्य बृहत् उत्पादनं भविष्यति इति अपेक्षा अस्ति

२०१८ तमस्य वर्षस्य जुलैमासे टेस्ला इत्यनेन शङ्घाईनगरपालिकासर्वकारेण शङ्घाई-लिङ्गाङ्ग-प्रबन्धनसमित्या च सह शुद्धविद्युत्वाहनपरियोजनानिवेशसम्झौते हस्ताक्षरं कृतम् । २०१९ तमस्य वर्षस्य नवम्बरमासे टेस्ला-संस्थायाः शङ्घाई-गीगाफैक्टरी-इत्यस्य पायलट्-निर्माणे प्रवेशः अभवत् । रिक्तभूमिखण्डात् केवलं १० मासाः यावत् समयः अभवत्, जनवरी २०२० तमे वर्षे घरेलु मॉडल् ३ इत्यस्य वितरणम् आरब्धम् । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्टरी-संस्थायाः ८०,००० तः अधिकाः नूतनाः काराः वितरिताः, मासे मासे १७% वृद्धिः ।

चतुर्वर्षेषु टेस्ला चीनविपण्ये "मूलं कृत्वा प्रफुल्लितः" अस्ति । २०२४ तमे वर्षे सेवाव्यापारमेलायां टेस्ला इदानीं आरभ्य भविष्यपर्यन्तं स्वस्य विकासयोजनां प्रदर्शयिष्यति, उत्पादात् प्रौद्योगिक्याः यावत् मृदुसेवापर्यन्तं। "टेस्ला इत्यस्य वैश्विकरणनीत्याः महत्त्वपूर्णः भागः इति नाम्ना चीनीयविपण्यं टेस्ला इत्यस्य भविष्यस्य विकासे प्रमुखस्थानं धारयति।"उपर्युक्तः टेस्ला-अधिकारी अवदत् यत् टेस्ला चीनीयविपण्ये निवेशं निरन्तरं वर्धयिष्यति, यत्र शङ्घाई-निर्माणं, चालूकरणं च अस्ति ऊर्जाभण्डारणसुपरकारखाना, शङ्घाईसुपरकारखानस्य निर्माणदक्षतायां सुधारः, ऊर्जापुनर्पूरणमूलसंरचनानां निर्माणं निरन्तरं वर्धयन्, सेवाजालस्य उन्नयनं च प्रचलति

तेषु अस्मिन् वर्षे मेमासे टेस्ला-संस्थायाः शङ्घाई- ऊर्जा-भण्डारण-सुपर-कारखानस्य निर्माणं आधिकारिकतया आरब्धम् । उपर्युक्तः टेस्ला-सम्बद्धः प्रभारी व्यक्तिः प्रकटितवान् यत् शङ्घाई ऊर्जा-भण्डारण-गीगा-फैक्ट्री अति-बृहत् वाणिज्यिक-विद्युत्-रासायनिक-ऊर्जा-भण्डारण-प्रणालीं मेगापैक्-इत्येतत् उत्पादयिष्यति, यस्याः सामूहिक-उत्पादनं आगामिवर्षस्य प्रथमत्रिमासे भविष्यति प्रारम्भे मेगापैक् १०,००० यूनिट् इत्यस्य वार्षिकं उत्पादनक्षमता भवितुं योजनां करोति, यत्र ऊर्जाभण्डारणपरिमाणं प्रायः ४० जीडब्ल्यूएच् भवति । "भविष्यत्काले वयं उत्पादनप्रक्रियाणां उन्नयनं निरन्तरं करिष्यामः, उत्पादनप्रक्रियाणां अनुकूलनं च करिष्यामः येन उत्पादनदक्षतायां निरन्तरं सुधारः भवति, निर्माणव्ययस्य अपि न्यूनीकरणं भवति" इति सः अवदत्

तस्मिन् एव काले टेस्ला अपि निरन्तरं स्वस्य मृदुसेवासमर्थनसुविधासु सुधारं कुर्वन् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासपर्यन्तं चीनदेशे टेस्ला-संस्थायाः मुक्तसुपरचार्जिंगस्थानकानाम् संख्या २००० अतिक्रान्तवती अस्ति, यत्र ७०० तः अधिकानि गन्तव्यचार्जिंगस्थानकानि सन्ति, २४०० तः अधिकाः गन्तव्यचार्जिंगस्थानकानि च सन्ति, सर्वेषां १००% कवरेजः मुख्यभूमिचीनदेशस्य प्रान्ताः नगरपालिकाः च । सेवाजालस्य उन्नयनस्य दृष्ट्या अस्मिन् वर्षे अगस्तमासपर्यन्तं मुख्यभूमिचीनदेशे ५२० टेस्ला-प्रत्यक्ष-सञ्चालिताः भण्डाराः आसन्, येषु ९१ नगराणि सन्ति

“टेस्ला विद्युत्वाहनानि, स्वायत्तवाहनचालनं, कृत्रिमबुद्धिः, मानवरूपी रोबोट्, ऊर्जाभण्डारणं च इत्यादिषु अत्याधुनिकक्षेत्रेषु अनुसंधानविकाससंसाधनानाम् निवेशं निरन्तरं करोति, अपितु चीनदेशे उन्नतनिर्माणकेन्द्राणि, अनुसंधानविकासकेन्द्राणि च स्थापयति। सेवाः, तथा च चार्जिंग नेटवर्क् "वयं चीनीय उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि उत्पादनानि सेवाश्च प्रदातुं प्रतिबद्धाः स्मः।"

बीजिंग व्यापार दैनिक संवाददाता लियू xiaomeng / पाठ झांग xiaoyan / फोटो

प्रतिवेदन/प्रतिक्रिया