समाचारं

बीजिंग-नगरस्य आर्द्रभूमिक्षेत्रं ६०,००० हेक्टेर्-अधिकं वर्तते, उपकेन्द्रेण च प्रारम्भे “एकः क्षेत्रः, द्वौ क्षेत्रौ, त्रीणि क्षेत्राणि च” स्थापितानि ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्कः द्वादशः "बीजिंग-आर्द्रभूमिदिवसः" अस्ति । संवाददाता टोङ्गझौ-मण्डलस्य भूदृश्य-ब्यूरो-संस्थायाः ज्ञातवान् यत्...नगरस्य उपकेन्द्रे आर्द्रभूमिषु कुलक्षेत्रं ५,५७४ हेक्टेर् यावत् अस्ति, यत्र प्राचीनाः यानफाङ्गडियन, बेइयुन्, चाओबाई नदी इत्यादयः आर्द्रभूमिस्थानानि सन्ति
जलस्य हरितस्य च मिश्रणं नगरस्य उपकेन्द्रस्य पृष्ठभूमिवर्णः अस्ति । फोटो टोंगझौ जिला भूनिर्माण ब्यूरो के सौजन्यटोङ्गझौ-नगरं बीजिंग-नगरस्य दक्षिणपूर्वदिशि स्थितम् अस्ति, "तलभागे नवनद्यः" इति नाम्ना प्रसिद्धम् अस्ति ।प्राचीनकालात् आरभ्य जलवाष्पपूर्णाः आर्द्रभूमिः, नद्यः, सरोवराणि च सन्ति । "लियाओ-इतिहासः" एकदा अभिलेखितः आसीत् यत् "पूर्वं यान्फाङ्गडियन-नगरं शतशः मीलदूरे आसीत्, यत्र वसन्तऋतौ बक-समूहाः समागच्छन्ति स्म, तेषु ग्रीष्म-शरद-ऋतौ च बहवः जल-चेस्टनट्-पक्षिणः आसन् टोङ्गझौ इत्यत्र ।
टोङ्गझौ-मण्डलस्य उपनिदेशकः किन् ताओ इत्यनेन परिचयः कृतः यत् हालवर्षेषु टोङ्गझौ-नगरेण आर्द्रभूमिनां वर्गीकृतं श्रेणीबद्धं च प्रबन्धनं सख्तीपूर्वकं कार्यान्वितं, आर्द्रभूमिसंरक्षणव्यवस्थायां सुधारः कृतः, आर्द्रभूमिसंरक्षणस्य उपयोगस्य च वैज्ञानिकरूपेण योजना कृता, प्रभावीसंरक्षणं प्राप्तुं च संरक्षणक्षेत्राणां विभिन्नस्तरं परिभाषितम् तथा आर्द्रभूमिसंसाधनानाम् उच्चगुणवत्तायुक्तः विकासः . अधुना नगरीय-उपकेन्द्र-आर्द्रभूमिषु कुलक्षेत्रं ५,५७४.५८ हेक्टेर् अस्ति, यत् पञ्चसु वर्गेषु विभक्तम् अस्ति : नदीजलपृष्ठं, अन्तर्देशीयज्वार-सपाटाः, तडागजलपृष्ठानि, मुख्यनहराः, खातयः च तेषु बीजिंगनगरे १ नगरपालिकास्तरीयः आर्द्रभूमिः, १२५ मण्डलस्तरीयः आर्द्रभूमिः च अस्ति ।
वर्तमान समये टोङ्गझौ-मण्डलेन प्रारम्भे "एकः क्षेत्रः, द्वौ क्षेत्रौ, त्रयः क्षेत्राणि च" इति आर्द्रभूमिस्थानिकविन्यासः निर्मितः, यत्र प्राचीनः यानफाङ्गडियन आर्द्रभूमिक्षेत्रः, "उत्तरनहरः" आर्द्रभूमिः, "चाओबाई नदी" आर्द्रभूमिः, चेङ्गबेई आर्द्रभूमिः, तथा उपकेन्द्र आर्द्रक्षेत्रं टोङ्गवुलोङ्ग आर्द्रक्षेत्रं च ।
आर्द्रभूमिषु पुनर्स्थापनेन विस्तारेण च अधिकाः वनस्पतयः पशवः च स्वगृहं कर्तुं शक्नुवन्ति । २०२३ तमे वर्षे नगरीय-उपकेन्द्रस्य जैवविविधतासर्वक्षणेन मूल्याङ्कनेन च कुलम् १४६ पक्षिजातयः अभिलेखिताः, ये १७ क्रमाः ४२ परिवाराः, ५ क्रमाः, ५ परिवाराः, ८ वंशाः ८ प्रजातयः च स्तनधारी, ५ परिवाराः ८ प्रजातयः च देशी उभयचराः सरीसृपाः च । एतेषु प्रथमस्तरीयाः राष्ट्रियसंरक्षिताः पशवः महान् बस्टर्डः, श्वेतपुच्छः समुद्रगरुडः च सन्ति
नगरीयभूदृश्यं हरितीकरणं च ब्यूरो इत्यस्य उपनिदेशकः शा हैजियाङ्गः परिचयं दत्तवान्,सम्प्रति अस्य नगरस्य आर्द्रभूमिक्षेत्रं ६०,००० हेक्टेर् अधिकम् अस्ति । "१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं नगरेण २३०० हेक्टेर्-अधिकं आर्द्रभूमिः पुनः स्थापिता, येन बीजिंग-नगरस्य प्रायः ५०% वनस्पतिजातीनां, ७६% वन्यजीवजातीनां च निवासस्थानं प्रदत्तम्, बीजिंग-नगरं विश्वस्य जैवविविधमहानगरेषु अन्यतमं भवितुं साहाय्यं कृतवान् ।
प्रतिवेदन/प्रतिक्रिया