समाचारं

विज्ञानस्य प्रौद्योगिक्याः च नवीनतायाः पूंजीयाश्च सम्बन्धस्य त्वरिततायै सेवाव्यापारमेलायां बीजिंगकोषनगरनिवेशवित्तपोषणमञ्चस्य अनावरणं कृतम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सेवाव्यापारमेलापरिणामसम्मेलने बीजिंगनगरे सेवाव्यापारप्रदर्शनस्य प्रथमसमूहस्य रूपेण बीजिंगफण्डटाउनेन नूतनगुणवत्तायुक्तस्य उत्पादकताविकासस्य सेवायां अनेकाः नवीनपरिपाटाः नवीनतमाः उपलब्धयः च प्रकाशिताः तया प्रारब्धः क्लाउड्-आधारितः बीजिंग-फण्ड्-टाउन-निवेश-वित्तपोषण-मञ्चः विज्ञानस्य तथा प्रौद्योगिकी-नवीनीकरणस्य पूंजी-प्रयोगस्य च आपूर्ति-माङ्गस्य च मध्ये सम्पर्कं त्वरयिष्यति |.

वैज्ञानिकं प्रौद्योगिकी च नवीनता नूतनोत्पादकतायां मूलतत्त्वम् अस्ति । पूंजीबाजारस्य महत्त्वपूर्णभागत्वेन निजीइक्विटी, उद्यमपुञ्जनिधिः, वैज्ञानिकनवाचारः च स्वाभाविकतया सम्बद्धाः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् एतावता मम देशे निजीइक्विटी-वेञ्चर्-कैपिटल-निधिभिः निवेशितानां कम्पनीनां सञ्चितसंख्या द्विलक्षं अतिक्रान्तवती अस्ति । तेषु सामरिक-उदयमान-उद्योगेषु निवेशस्य अनुपातः ७०% अधिकः अस्ति ।

निजीइक्विटी, उद्यमपुञ्जनिधिः, वैज्ञानिक-प्रौद्योगिकी-उद्यमानां च मध्ये सम्पर्कस्य त्वरिततायै अस्मिन् सेवाव्यापारमेले चीन-प्रतिभूति-समाचारः, बीजिंग-निधि-नगरस्य च संयुक्तरूपेण "नवीन-उत्पादकतायां स्वर्ण-बुल-यात्रा" इति प्रारब्धम् इदं आयोजनं देशे सर्वत्र प्रमुखनवाचार-उच्चभूमिषु विज्ञान-प्रौद्योगिकी-उद्यानेषु च भ्रमणार्थं उद्यमपुञ्जसंस्थानां, प्रतिभूतिसंस्थानां, निवेशबैङ्कानां, शोधसंस्थानां, सूचीकृतकम्पनीनां च आयोजनं निरन्तरं कर्तुं द्वयोः पक्षयोः व्यावसायिकसेवामञ्चानां लाभानाम् उपरि निर्भरं भविष्यति, तथा च वैज्ञानिक-प्रौद्योगिकी-उद्यमैः सह आदान-प्रदानं गहनं कर्तुं निवेश-वित्त-वार्तालापं, बन्द-द्वार-संगोष्ठी, तथा च स्थलगत-भ्रमणं अन्येषां च ऑनलाइन-अफलाइन-प्रपत्राणां संचालनं कुर्वन्ति।

तस्मिन् एव दिने क्लाउड्·बेजिंग फण्ड् टाउन निवेशवित्तपोषणमञ्चः एकत्रैव प्रारब्धः । मञ्चः ऑनलाइन-अफलाइन-आपूर्ति-माङ्ग-डॉकिंग्-सहकार्य-आदान-प्रदानं च प्रदास्यति, निवेश-वित्तपोषण-चैनेल्-अवरुद्ध्य प्रभावी-मार्गान् अन्वेषयिष्यति, उद्यमिनः, निवेशकानां, वित्तीय-संस्थानां, औद्योगिक-उद्यानानां, तृतीय-पक्ष-व्यावसायिक-संस्थानां च उच्च-गुणवत्ता-एकीकरणं प्रवर्धयिष्यति, तथा च प्रवर्धयिष्यति | नवीनताशृङ्खलाः उद्योगाः च श्रृङ्खला, पूंजीशृङ्खला, प्रतिभाशृङ्खला च गहनतया एकीकृताः सन्ति।

"मञ्चः निवेशकानां, परियोजनापक्षस्य, सेवासंस्थानां च त्रीणि प्रमुखाणि संस्थानि जब्धं करिष्यति, तथा च प्रौद्योगिकीसशक्तिकरणद्वारा सर्वेषां पक्षेषु सूचनाविषमतायाः समस्यायाः समाधानं करिष्यति बीजिंगकोषनगरस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् मञ्चः सार्वजनिकं प्रदास्यति कल्याणं, दक्षता, सटीकता, तथा सुरक्षितनिवेशवित्तपोषणसेवाः। रिलीजस्य तिथौ यावत्, मञ्चेन प्रमुखानां उच्चगुणवत्तायुक्तानां निवेशसंस्थानां उच्चगुणवत्तायुक्तानां परियोजनानां च सङ्ख्या एकत्रिता अस्ति, येषां वित्तपोषणस्य आवश्यकताः प्रमुखेषु विज्ञान-प्रौद्योगिकी-नवाचार-उद्यानेषु यथा zhongguancun विज्ञान-प्रौद्योगिकी-उद्यानेषु, तथैव व्यावसायिकसेवासंस्थाः च विधि, लेखा, प्रतिभूतिसंस्था, शोधसंस्थाः इत्यादयः क्षेत्राणि ।

झोङ्गगुआनकुन् विश्वस्य अग्रणीविज्ञानप्रौद्योगिकीनिकुञ्जस्य निर्माणं त्वरयति । "नवीनगुणवत्ता उत्पादकता स्वर्णवृषभयात्रा" इत्यस्य प्रथमा घटना झोङ्गगुआकुन्-नगरे प्रविष्टा । सेवाव्यापारमेलायाम् एव उद्यमपुञ्जसंस्थानां निधिसंस्थानां च समूहः उत्कृष्टवैज्ञानिकप्रौद्योगिकीउद्यमैः सह सहकार्यस्य अवसरानां विषये चर्चां कर्तुं झोङ्गगुआनकुन् फाङ्गशानपार्कं, मेन्टौगौ पार्कं, यान्किङ्गपार्कं च भ्रमति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सन जी

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया