समाचारं

बीजिंग-नगरस्य पुस्तकालयः इफ्ला-संस्थायाः २०२४ तमे वर्षे वर्षस्य सार्वजनिकपुस्तकालयपुरस्काराय शॉर्टलिस्ट् कृतः अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव अन्तर्राष्ट्रीयपुस्तकालयसङ्घस्य (ifla) २०२४ सार्वजनिकपुस्तकालयपुरस्कारस्य शॉर्टलिस्ट् घोषितवान् बीजिंगनगरस्य पुस्तकालयः विश्वस्य १० देशेभ्यः १६ पुस्तकालयेभ्यः विशिष्टः अभवत् तथा च शीर्षचतुर्णां रूपेण शॉर्टलिस्ट् अभवत्

ifla (international federation of library associations) इत्यस्य स्थापना १९२७ तमे वर्षे अभवत्, पुस्तकालयस्य जगति सर्वाधिकं आधिकारिकं प्रभावशाली च व्यावसायिकं अन्तर्राष्ट्रीयं संस्था अस्ति इफ्ला-वर्षस्य सार्वजनिकपुस्तकालयपुरस्कारस्य स्थापना २०१४ तमे वर्षे विश्वे नवीनतया उद्घाटितानां सार्वजनिकपुस्तकालयानाम् अभिज्ञानार्थं कृता आसीत्, येषां विविधपक्षेषु यथा रचनात्मकवास्तुकार्यं, डिजिटल-प्रौद्योगिकी-समाधानं, स्थानीयसंस्कृतेः प्रचारः च इत्यादिषु व्यापक-उपार्जनानि प्राप्तानि सन्ति

बीजिंग-नगरस्य पुस्तकालयस्य विषये निर्णायकमण्डलेन उक्तं यत्, "इदं स्थानं वास्तवतः दृष्टिगोचरं आश्चर्यजनकं च अस्ति। एतत् पुस्तकालयभवनं प्रभावशालिनी च शानदारं च अस्ति, यत्र शिक्षणस्य, ज्ञानसाझेदारी, सामाजिकपरस्परक्रिया, समुदायस्य च संयोजनं दृश्यते। सहभागितायाः एकीकरणं कृत्वा आधुनिकं केन्द्रम् अस्ति। आन्तरिकविन्यासः एतस्याः अवधारणायाः अनुसरणं करोति तथा च सम्मेलनानि, प्रदर्शनीः, प्रदर्शनानि, प्राचीनपुस्तकपुनर्स्थापनं च इत्यादीनां बहुविधकार्यक्षेत्राणां एकीकरणं करोति पुस्तकालये प्रवेशे आगन्तुकाः विश्वस्य बृहत्तमे नित्यतापमानपठनस्थाने भविष्यन्ति। लॉबी वक्र-सोपान-चबूतराभिः परितः अस्ति यत् समीपस्थस्य टोङ्गहुई-नद्याः परिदृश्यं पुनः सृजति इव, आरामाय मूर्तिकला-पर्वताः, उपत्यकाश्च प्रस्तुताः भवन्ति, वार्तालापार्थं वा पठनार्थं वा अनौपचारिकं क्षेत्रं प्रदातुं, सम्पूर्णे अन्तरिक्षे सम्पर्कं निर्वाहयन्, पुस्तकालयः तान्त्रिकसाधनं नियोजयति भवनस्य कार्बनपदचिह्नं न्यूनीकर्तुं, यत्र मॉड्यूलरघटकानाम् उपयोगः, निर्माणस्य अपशिष्टस्य न्यूनीकरणाय च तर्कसंगतसंरचनात्मकजालम् अपि अस्ति

बीजिंग-नगरस्य पुस्तकालयेन न केवलं निर्णायकमण्डलेन महती प्रशंसा प्राप्ता, अपितु पाठकैः अपि महती प्रशंसा प्राप्ता । पुस्तकालयस्य उद्घाटनस्य अष्टमासानां अनन्तरं आगन्तुकानां संख्या २७.९ लक्षं अतिक्रान्तवती, यत्र २०,००० विदेशीयाः पाठकाः अपि सन्ति । पाठकानां औसतं वाससमयः २.५ घण्टाः भवति, प्रायः १०% पाठकाः ६.५ घण्टाभ्यः अधिकं यावत् तिष्ठन्ति ८४१ ऑनलाइन-अफलाइन-पठन-प्रचार-क्रियाकलापाः आयोजिताः, येषु १२.१४ मिलियन-अधिकाः प्रतिभागिनः आसन्

इदमपि अवगम्यते यत् इफ्ला वार्षिकसार्वजनिकपुस्तकालयपुरस्कारस्य मूल्याङ्कनं षट्पक्षेषु आधारितम् अस्ति : "परिसरस्य वातावरणेन सह स्थानीयसंस्कृत्या सह एकीकरणम्", "वास्तुकलागुणवत्ता", "स्थानिकनिर्माणलचीलता", "स्थायित्वं", "शिक्षणस्थानम् तथा "अङ्कीकरणम्"। अस्मिन् वर्षे स्पेनदेशस्य बार्सिलोनानगरे अक्टोबर् ६ तः ९ पर्यन्तं अन्तर्राष्ट्रीयपुस्तकालयसम्मेलने अस्य पुरस्कारस्य आधिकारिकरूपेण घोषणा भविष्यति।

पाठ/बीजिंग युवा दैनिक संवाददाता झांग एन्जी

सम्पादक/गोंग लिफाङ्ग

प्रतिवेदन/प्रतिक्रिया