समाचारं

चीनदेशस्य मानवयुक्तस्य अन्तरिक्षकार्यक्रमस्य प्रथमः मुख्यनिर्माता वाङ्ग योङ्गझी "गणराज्यस्य पदकेन" पुरस्कृतः ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः ११ तमे सत्रे चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे राष्ट्रियपदकानि, राष्ट्रियसम्मानपदवी च प्रदातुं राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः निर्णयस्य मतदानं कृत्वा अनुमोदनं कृतम्।

१५ जनानां कृते राष्ट्रियपदकैः, राष्ट्रियसम्मानपदवीभिः च पुरस्कृताः । इत्यस्मिन्‌,चीनस्य मानवयुक्तस्य अन्तरिक्षकार्यक्रमस्य प्रथमः मुख्यः डिजाइनरः, चीनीय-अकादमी-इञ्जिनीयरिङ्गस्य शिक्षाविदः, मम देशस्य प्रसिद्धः एयरोस्पेस्-प्रौद्योगिकीविशेषज्ञः च वाङ्ग योङ्गझी "गणराज्यस्य पदकेन" पुरस्कृतः

वाङ्ग योङ्गझी इत्यस्य जन्म १९३२ तमे वर्षे नवम्बर्-मासस्य १७ दिनाङ्के लिओनिङ्ग-प्रान्तस्य चाङ्गटु-मण्डले अभवत् तथा च अभियंता इति उपाधिः प्राप्तवान् ।

१९६४ तमे वर्षे मध्यम-अल्प-दूर-रॉकेट्-समूहस्य समग्र-निर्माण-दलस्य नेता, १९६९ तमे वर्षे सः अन्तरमहाद्वीपीय-क्षेपणास्त्रस्य उप-मुख्य-निर्मातृत्वेन कार्यं कृतवान् १९८६ तमे वर्षे चीन-प्रक्षेपण-वाहन-प्रौद्योगिकी-अकादमीयाः षष्ठः अध्यक्षः नियुक्तः १९९२ तमे वर्षे सः अन्तर्राष्ट्रीय-अकादमी-अकादमीयाः शिक्षाविदः, रूसी-अकादमी-अकादमीयाः विदेशीय-शिक्षकः च इति निर्वाचितः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः प्रथमेषु शिक्षाविदेषु अन्यतमः इति रूपेण २००० तमे वर्षे सः रूसस्य मास्को-राज्य-विमानन-अकादमीतः मानद-डॉक्टरी-उपाधिं प्राप्तवान् नम्बर ४६६६९, अन्तर्राष्ट्रीयस्थायी संख्या, "वाङ्ग योङ्गझिक्सिङ्ग्" इति नामाङ्कनं कृतम् the school of aerospace and aeronautics of tsinghua university २०१९ तमे वर्षे सितम्बरमासे "सर्वतोऽपि सुन्दरः संघर्षकः" इति उपाधिः प्राप्तवान् ।

२०२४ तमे वर्षे जूनमासस्य ११ दिनाङ्के शिक्षाविदः वाङ्ग योङ्गझी इत्यस्य निधनम् अभवत् ।

वाङ्ग योङ्गझी चीनस्य सामरिकक्षेपणास्त्रस्य तथा प्रक्षेपणवाहनानां समग्रनिर्माणाय विकासाय च दीर्घकालं यावत् प्रतिबद्धः अस्ति सः ६ क्षेपणास्त्रमाडलस्य, २ प्रक्षेपणवाहनस्य मॉडलस्य तथा च अन्तरिक्षयानस्य "शेन्झौ" श्रृङ्खलायां भागं गृहीतवान्, अध्यक्षतां च कृतवान् "मानवयुक्ता अंतरिक्ष उड्डयनस्य योग्यवैज्ञानिकः" "सम्मानात्मकः उपाधिः" इति पुरस्कारं प्राप्तवान् ।

चीनस्य मानवयुक्तस्य अन्तरिक्षपरियोजनायाः अग्रणीषु अन्यतमः इति नाम्ना सः चीनस्य मानवयुक्तस्य अन्तरिक्षविकासस्य खाचित्रस्य निर्माणे भागं गृहीतवान्, मानवयुक्तस्य अन्तरिक्षस्य आवश्यकतायाः विकासमार्गस्य च प्रदर्शने भागं गृहीतवान्, चीनस्य मानवयुक्तस्य अन्तरिक्षस्य "अन्तरिक्षयानेन आरभ्य" इति प्रचारं कृतवान्, तथा च एयरोस्पेस् अभियांत्रिकी कृते मानवयुक्तस्य अन्तरिक्षस्य प्रस्तावस्य प्रदर्शने अग्रणीः अभवत्;

सः ४ मानवरहित-उड्डयन-परीक्षाणां अभियांत्रिकी-निर्माणस्य विकासस्य च अध्यक्षतां कृतवान् तथा च शेन्झौ ५ तथा ६ मानवयुक्त-अन्तरिक्ष-उड्डयनस्य तकनीकीकार्यं कृतवान्, मम देशस्य प्रथम-मानव-अन्तरिक्ष-उड्डयनस्य सफलतायां मानवयुक्त-अन्तरिक्ष-उड्डयनस्य ऐतिहासिक-सफलतायां च महत् योगदानं दत्तवान्

सः मम देशस्य मानवयुक्तस्य अन्तरिक्षस्थानकपरियोजनायाः आयोजनं कृत्वा कार्यान्वयनयोजनां कृतवान् तथा च योजनायाः गहनप्रदर्शने भागं गृहीतवान् तथा च सः अनेकेषु प्रमुखेषु तकनीकीनिर्णयेषु महत्त्वपूर्णां भूमिकां निर्वहति स्म तथा च समग्रकार्यन्वयनयोजनायाः प्रदर्शने निर्धारणे च उत्कृष्टं योगदानं दत्तवान् मम देशस्य अन्तरिक्षस्थानकस्य तथा मानवयुक्तस्य चन्द्र अन्वेषणपरियोजनायाः प्रचारः।