समाचारं

सेडानस्य डोङ्गफेङ्ग निसान सिल्फी क्लासिक बृहत्-पर्दे संस्करणं प्रारब्धम्: ८-इञ्च् केन्द्रीय-नियन्त्रण-पर्दे सुसज्जितम्, यस्य मूल्यं १११,१०० युआन् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् डोङ्गफेङ्ग् निसान सिल्फी क्लासिक लार्ज स्क्रीन एडिशन इदानीं मार्केट् इत्यत्र अस्ति ११.११ दश युआन् सहस्रम् ।

रूपस्य दृष्ट्या, एतत् क्लासिकं बृहत्-पर्दे संस्करणम् अद्यापि सिल्फी-परिवार-शैल्याः डिजाइन-जीनानि स्वीकरोति, यत् v-motion ग्रिल-सहितं सुसज्जितम् अस्ति, क्रिस्टल-हीरक-एलईडी-हेडलाइट्-इत्यस्य गतिशील-प्रवाह-एलईडी-दिवसस्य चलन-प्रकाशानां च उपयोगेन, तथा च टेल-लाइट्-समूहः बूमरेङ्ग-आकारं स्वीकुर्वति .किन्तु विन्यासस्य दृष्ट्या आकाशप्रकाशः न्यूनीकृतः अस्ति ।

काकपिट् इत्यस्य दृष्ट्या, प्रवेशस्तरीयस्य आरामस्य संस्करणस्य तुलने, क्लासिक-बृहत्-पर्दे संस्करणे मुख्यतया ८-इञ्च् केन्द्रीय-नियन्त्रण-पर्दे, प्रतिबिम्बं, नेविगेशनं, ब्लूटूथं, वाहनानां अन्तर्जालं, ओटीए उन्नयनं, स्वर-परिचयः इत्यादीनि योजयति, बुद्धिदृष्ट्या च उन्नतिः अभवत् ।

विनिर्देशानां दृष्ट्या अस्य कारस्य शरीरस्य लम्बता, विस्तारः, ऊर्ध्वता च ४६५२x१८१५x१४४५ (१४४७/१४५०) मि.मी., यस्य चक्रस्य आधारः २७१२ मि.मी. १२२ अश्वशक्तिः) तथा १५५ एन.एम.

मूल्यस्य दृष्ट्या, सन्दर्भरूपेण, निसान सिल्फी वर्तमानकाले एकस्यामेव छतस्य अधः पुरातनं नवीनं च मॉडलं विक्रेतुं रणनीतिं स्वीकुर्वति सिल्फी तथा क्लासिक मार्गदर्शितमूल्यपरिधिः १०८,६००-१२२,६०० युआन् अस्ति;

it home note: dongfeng nissan sylphy इत्यनेन 2019 तमे वर्षे स्वस्य प्रतिस्थापनं सम्पन्नम्, परन्तु पुरातनं मॉडलं मार्केट् तः न निष्कासितम्, तस्य स्थाने, इदं नूतनपीढीयाः sylphy इत्यस्य समाने मञ्चे "sylphy classic" इति रूपेण विक्रीयते २०२० सेडान-विपण्ये मासिकविक्रय-विजेतृत्वं बहुवारं प्राप्तवान् ।