समाचारं

चङ्गन् फोर्डस्य नूतनं एक्स्प्लोरर् एसयूवी प्रक्षेपितम् अस्ति: २.३टी इञ्जिन्, मूल्यं ३०९,८०० युआन् तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् चंगन फोर्ड इत्यस्य नूतनं एक्सप्लोरर एसयूवी गतरात्रौ (सितम्बर् १३) प्रक्षेपणं कृतम् निर्मातुः मार्गदर्शकमूल्यं ३०९,८०० युआन् इत्यस्मात् आरभ्यते सम्पूर्णा श्रृङ्खला २.३टी इकोबूस्ट् इञ्जिनेण सुसज्जिता अस्ति।

आईटी हाउस् इत्यस्मात् आधिकारिकपरिचयस्य अनुसारं नूतनं एक्सप्लोरर-शरीरं ५ मीटर् अधिकं दीर्घं, २ मीटर् अधिकं विस्तृतं, प्रायः १.८ मीटर् ऊर्ध्वं च अस्ति अस्य अग्रे पृष्ठे च अक्षस्य संतुलनभारः ५०:५० अस्ति तथा च अग्रे लघुः ओवरहैङ्ग् संरचनात्मकः डिजाइनः अस्ति, ५.९ मीटर् इत्यस्य भ्रमणत्रिज्याम् अवाप्तवान् यत् इदं विशुद्धरूपेण यांत्रिकं भवति । अस्य वाहनस्य कारखाना-टोइंग-योग्यता अस्ति, यस्य अधिकतमं अनुमतं टोइंग-भारं ​​२.१ टनपर्यन्तं भवति, तथा च वर्गाकार-ट्रेलर-संयोजकेन, यूरोपीय-शैल्याः १३-पिन्-शक्ति-अन्तरफलकेन च सुसज्जितम् अस्ति

काकपिट् इत्यस्य दृष्ट्या नूतनं एक्स्प्लोररं क्वालकॉम् ८१५५ चिप् इत्यनेन सुसज्जितम् अस्ति, यत् कार्प्ले मोबाईल् फ़ोन इन्टरकनेक्शन् मैपिंग इत्यस्य समर्थनं करोति, येन मोबाईल् फ़ोन अनुप्रयोगाः कार्याणि च विशालस्य केन्द्रीयनियन्त्रणपर्दे विस्तारितुं शक्यन्ते सम्पूर्णा श्रृङ्खला मानकरूपेण ५जी इत्यनेन सुसज्जिता अस्ति, एएनसी सक्रियशब्दनिवृत्तेः समर्थनं करोति, तथा च षट् आसनानि मानकरूपेण आसनानां त्रयाणां पङ्क्तयः सन्ति । नूतनं कारं बुद्धिमान् स्वरस्य तृतीयपीढीयां उन्नतीकरणं कृतम् अस्ति, यस्य शब्दार्थभाषणपरिचयसटीकता ९८% अस्ति, व्यक्तिगतस्वरप्रसारणानुकूलनस्य समर्थनं करोति, तथा च उन्नयनं कार-यन्त्रनक्शान् तथा च श्रव्य-वीडियो-सॉफ्टवेयरं करोति

कारः bluecruise सक्रियवाहनसहायताप्रणाल्या सुसज्जितः अस्ति, यस्मिन् टर्न सिग्नल् लीवर लेन परिवर्तनसहायता, लेन् मध्ये स्वचालितं सौजन्यं, चालकस्य स्थितिनिरीक्षणप्रणाली इत्यादयः सन्ति तदतिरिक्तं फोर्डस्य सह-पायलट् ३६० बुद्धिमान् चालनसहायताप्रणाल्याः अयं कारः ८ अल्ट्रासोनिक-संवेदकैः, ५ मिलीमीटर्-तरङ्ग-रडारैः, ६ कैमराभिः च सुसज्जितः अस्ति

शक्तिस्य दृष्ट्या अस्य कारस्य नवीनं उन्नतं 2.3t ecoboost इञ्जिन + 10at ट्रांसमिशन् अस्ति, ईंधनस्य टङ्कस्य क्षमता 81l यावत् वर्धिता, इञ्जिन रेटेड् शक्तिः 213kw, अधिकतमं टोर्क् 445n.m, द्रुततमं त्वरणं च 100 किलोमीटर् यावत् अस्ति ७.२ सेकेण्ड् अस्ति ।