समाचारं

९ वर्षीयः बालकः चिकित्सालये दमघोषं गतः, ततः ३ मासानां अनन्तरं तस्य परिवारेण प्रश्नः कृतः यत् सः समये एव न उद्धारितः।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ वर्षीयः लेले गतः। षड्मासाः पूर्वं रक्ते अमोनिया-स्तरस्य उच्चतायाः कारणात् तस्य परिवारः तं चिकित्सायै शाङ्घाई-बालचिकित्सालये नीतवान् ।

लेले इत्यस्य पिता हे शेङ्गः (छद्मनाम) मॉडर्न एक्स्प्रेस् इत्यस्मै अवदत् यत् चिकित्सालये प्रवेशस्य पञ्चमे दिने लेले न्यूनातिन्यूनं ६ निमेषान् यावत् गलाघोटः अभवत्, ततः सः समये न उद्धारितः ततः सः तीव्रकोमायां पतितः ततः मासत्रयानन्तरं मृतः घटनायाः अनन्तरं चिकित्सालयविभागस्य निदेशकः परिवाराय स्वदोषं स्वीकृत्य उत्तरदायित्वं न परिहरति इति अवदत्। परन्तु हे शेङ्ग इत्यस्य मनसि यत् असन्तुष्टं जातम् तत् आसीत् यत् चिकित्सालयस्य निदानस्य चिकित्सायाश्च अभिलेखेषु अस्य विषयस्य उल्लेखः सर्वथा नासीत् ।

११ सितम्बर् दिनाङ्के शङ्घाई-बाल-अस्पतालस्य प्रासंगिकाः कर्मचारिणः मॉडर्न एक्स्प्रेस्-संस्थायाः संवाददातारं प्रति प्रतिक्रियां दत्तवन्तः यत् यतः केषुचित् निदान-चिकित्सा-विवरणेषु बालकानां गोपनीयतायाः विषयः अस्ति, अतः चिकित्सालयः तान् प्रकटयितुं असमर्थः अस्ति अन्यः पक्षः अवदत् यत् चिकित्सालयः समस्यां न परिहरति, उत्तरदायित्वं वा शिर्कं न करोति, तथा च हे शेङ्गः चिकित्साआयोगस्य अथवा न्यायिकाधिकारिणां माध्यमेन विषयस्य समाधानं कर्तुं सुझावम् अयच्छत्

कारणं ज्ञातुं चिकित्सालयं गतः, परन्तु ७ दिवसेभ्यः अनन्तरं बालकस्य दुर्घटना अभवत् ।

लेले इत्यस्य मृत्योः अनन्तरं ८८ तमे दिने सेप्टेम्बर्-मासस्य ६ दिनाङ्के हे शेङ्गः मॉडर्न् एक्स्प्रेस्-पत्रिकायाः ​​संवाददात्रे किं घटितम् इति अवदत् ।

सः शेङ्गस्य परिवारः शङ्घाई-नगरे निवसति ।

गतवर्षस्य आरम्भे लेले रक्ते अमोनिया-स्तरः अधिकः इति ज्ञातम् । "रक्तस्य अमोनिया-निवृत्ति-औषधं सेवनानन्तरं यद्यपि सूचकाः अधिकतया नियन्त्रिताः आसन् तथापि औषधस्य सेवनं निरन्तरं कर्तुं समस्या नास्ति इति अस्माभिः अनुभूतम्, अतः वयं तं शाङ्घाई-बाल-चिकित्सालये नीतवन्तः यत् कारणं अधिकं ज्ञातुं शक्नुमः अस्मिन् वर्षे मार्चमासस्य ६ दिनाङ्के परिवारः तं नीतवान् लेले शाङ्घाई-बालचिकित्सालये गत्वा अनेकानि परियोजनानि कृतवान्, परन्तु तस्य कारणं कदापि न प्राप्तम् ।

"वयं वैद्यस्य सल्लाहेन यकृत्-विच्छेदनस्य शल्यक्रियाम् अकरोम, बालकस्य निरीक्षणार्थं पीआईसीयू-वार्डे प्रवेशः कृतः, हे शेङ्गः च अवदत् यत् शल्यक्रिया सफला अभवत्, बालकः च शल्यक्रियायाः अनन्तरं निरीक्षणार्थं पीआईसीयू-मध्ये एव स्थितवान्

मार्चमासस्य १३ दिनाङ्के मध्याह्ने सहसा चिकित्सालये लेले किमपि घटितम् इति सूचितम् । "यदा वयं गतवन्तः तदा लेले गभीरे कोमायां पतितः आसीत्" इति मॉडर्न एक्स्प्रेस् इत्यस्य संवाददात्रे हे शेङ्गः अवदत् यत् एतेन आकस्मिकदुर्घटनायाः कारणात् परिवारः भावनात्मकरूपेण पतितः, हानिः च अभवत्

सः न्यूनातिन्यूनं ६ निमेषान् यावत् दमघोषं कृतवान् ततः पूर्वं विभागस्य निदेशकः स्वस्य दोषं स्वीकृतवान् ।

१५ मार्च दिनाङ्के शङ्घाई-बालचिकित्सालये गम्भीर-चिकित्सा-विभागस्य निदेशकः कुई युन् मुख्य-नर्सः च परिवारस्य सदस्यानां साक्षात्कारं कृत्वा हे शेङ्ग-पत्न्याः सम्मुखे दुर्घटनायाः कथां कथितवन्तः हे शेङ्ग इत्यनेन प्रदत्तस्य वार्तालापस्य रिकार्डिङ्ग् इत्यस्मिन् कुई युन् इत्यनेन स्वीकृतं यत् निगरानीयसाधनेन असामान्यतायाः सूचना दत्तस्य अनन्तरं नर्सः बालकस्य जाँचं न कृतवती, वैद्यं वा न सूचितवती। बालकः एतादृशी अवस्थायां आसीत् यत्र रक्तस्य प्राणवायुसंतृप्तिः हृदयस्पन्दनं च न्यूनातिन्यूनं ६ निमेषान् यावत् निरीक्षकेन मापनीयं न भवति स्म, सम्भवतः ११ निमेषपर्यन्तं यावत् वैद्यः गच्छति स्म तावत् यावत् सः लेले उद्धारितः इति न आविष्कृतवान् रिकार्डिङ्ग् इत्यस्मिन् गम्भीरचिकित्साविभागस्य निदेशकः कुई युन् अवदत् यत्, "इयं अतीव निम्नस्तरीयः त्रुटिः आसीत् यस्याः परिणामाः अतीव गम्भीराः अभवन्" इति

"घटनायाः अनन्तरं लेले मस्तिष्कस्य तीव्रक्षतिस्य अवस्थायां आसीत् यत् अपरिवर्तनीयम् आसीत्। एतत् परिणामं अस्माकं कृते क्रूरम् आसीत्। तस्मिन् समये चिकित्सालयः एतावत् निष्कपटः आसीत् इति दृष्ट्वा वयं केवलं चिकित्सायाम् सक्रियरूपेण सहकार्यं कर्तुं शक्नुमः, चमत्कारस्य आशां च कर्तुं शक्नुमः happen," he sheng said , घटनायाः अनन्तरं ते स्वभावनाः नियन्त्रयन्ति स्म तथा च तर्कसंगतरूपेण विषयस्य निवारणाय चिकित्सालये सह सक्रियरूपेण सहकार्यं कृतवन्तः।

तथापि चमत्कारः न अभवत् । जूनमासस्य ११ दिनाङ्के लेले इत्यस्याः स्थितिः क्षीणा अभवत्, अन्ततः सा स्वर्गं गता । सः शेङ्गः अवदत् यत् लेले इत्यस्य अन्त्येष्टिस्य पालनं कृत्वा सः चिकित्सालयेन सह विषयस्य निबन्धनार्थं स्थानीयचिकित्साआयोगस्य समीपं गतः।

चिकित्सालयस्य सारांशे "उद्धारः समये एव अभवत्" इति उक्तम्, परन्तु परिवारस्य सदस्याः रोगस्य पाठ्यक्रमस्य अभिलेखानां मिथ्याकरणस्य शङ्का अस्ति इति सूचितवन्तः ।

"जून-मासस्य ३ दिनाङ्के साक्षात्कारे चिकित्सालये उक्तं यत् निगरानीय-वीडियाः सर्वे तत्र सन्ति, परन्तु लेले-गमनस्य अनन्तरं यदा वयं पुनः तान् याचयामः तदा ते गता इति अवदन्" इति हे शेङ्गः अवदत् सः प्रदत्तानां मध्यस्थतासुझावानां मध्ये मॉडर्न एक्स्प्रेस् संवाददाता अवलोकितवान् यत् चिकित्सासमायोजनसमित्याः कृते घटनायाः समये निगरानीय-अभिलेखाः, निगरानीय-वीडियो च न प्रदत्ताः। अस्य कारणात् चिकित्सासमायोजनसमित्याः मतं यत् ज्ञातसाक्ष्यस्य आधारेण ज्ञायते यत् चिकित्सापक्षेण उद्धारे विलम्बः भवितुम् अर्हति, यत् बालस्य मृत्योः कारणरूपेण सम्बद्धं भवति तस्य मुख्यदायित्वस्य आधारेण मध्यस्थता।

अगस्तमासस्य २७ दिनाङ्के हे शेङ्गः स्वस्य चिकित्सावृत्तीनां मुद्रणार्थं चिकित्सालयं गतः । एतत् प्रथमवारं सः विस्तृतं निदानं चिकित्सासामग्री च दृष्टवान् यत् अभिलेखपत्रं, यत् एकपादात् अधिकं ऊर्ध्वं आसीत्, तस्मिन् लेले इत्यस्य विविधपरीक्षाः, शल्यक्रियाः, प्रवेशानन्तरं औषधानि च विस्तरेण अभिलेखितानि आसन् मृत्युसारांशे "समये उद्धारः" "कोऽपि पाठः न ज्ञातः" इत्यादयः व्यञ्जनाः हे शेङ्गस्य कृते अस्वीकार्याः आसन् ।

६ सितम्बर् दिनाङ्के मॉडर्न एक्स्प्रेस् इत्यस्य एकः संवाददाता हे शेङ्ग इत्यनेन प्रदत्तेषु निदान-चिकित्सा-अभिलेखेषु दृष्टवान् यत् लेले इत्यस्य परीक्षासूचकाः सामान्याः आसन् यदा सः चिकित्सालये प्रवेशितः अभवत् तदा तस्य बहुकालानन्तरं हाइपोक्सिक्-इस्कीमिक-मस्तिष्कविकृतिः अभवत्, यत् अस्ति directly related to asphyxia , केन्द्रीय श्वसनविफलता, मस्तिष्कस्य विकारः इत्यादयः निदानस्य विषये लेले सर्वदा महत्त्वपूर्णाः समस्याः सन्ति। मे ३१ दिनाङ्कात् आरभ्य सूचीयां न्यूनस्थानं प्राप्तं हाइपरअमोनेमिया अग्रणीं कृत्वा महत्त्वपूर्णं कारकं जातम्, यत् लेले इत्यस्य मृत्युपर्यन्तं स्थापितं लेले गमनानन्तरं हाइपरअमोनेमिया अपि प्रत्यक्षमृत्युकारणं, मृत्युकारणं च इति आरोपितम् ।

विचित्रं यत्, हे शेङ्गः चिकित्सालये यत् निदानं चिकित्सायाश्च अभिलेखं प्राप्तवान् तदनुसारं लेले चिकित्सालये प्रवेशानन्तरं १० रक्त अमोनियापरीक्षाः कृताः आसन्, तेषु अधिकांशः सामान्यपरिधिमध्ये एव आसीत्, सामान्यतः केवलं ४ गुणाधिकः किञ्चित् अधिकः आसीत् मूल्यम्‌। तथा च एप्रिलमासस्य ७ दिनाङ्कस्य अनन्तरं लेले इत्यस्य रक्तस्य अमोनियापरीक्षायाः अभिलेखः नासीत् । अस्य आधारेण हे शेङ्गः शङ्कितवान् यत् एते अधिकतया सम्भाव्यन्ते यतोहि चिकित्सालयः सत्यं गोपनार्थं निदानस्य चिकित्सायाश्च अभिलेखान् मिथ्याकृत्य "श्वेतप्रक्षालितवान्", तस्मात् बालकस्य ६-११ निमेषपर्यन्तं समये न उद्धारितः इति तथ्यं परिहृतवान् श्वासप्रश्वासयोः कृते, बालस्य मृत्युकारणं च अतिअमोनेमिया इति सूचितवान् ।

चिकित्सालयस्य प्रतिक्रिया : समस्यां न परिहरन्तु तथा च प्रभावीमाध्यमेन समाधानं कर्तुं सूचयन्तु

११ सितम्बर् दिनाङ्के हे शेङ्ग इत्यनेन प्रतिवेदितानां विषयाणां प्रतिक्रियारूपेण शङ्घाई बालचिकित्सालये मॉडर्न एक्स्प्रेस् इत्यस्य प्रतिक्रियायै प्रासंगिककर्मचारिणः संगठिताः । तेषां कथनमस्ति यत् नाबालिगानां गोपनीयतायाः रक्षणस्य कारणात् बालकानां सूचनाः निदानं चिकित्सा च अभिलेखाः जनसामान्यं प्रति प्रकटयितुं असुविधाजनकाः सन्ति, ते च कतिपयविवरणानां प्रतिक्रियां दातुं असमर्थाः सन्ति।

"चिकित्सा आयोगेन हस्तक्षेपः कृतः, प्रासंगिकं कार्यं च अद्यापि प्रचलति, न च समाप्तम्।" दूरभाषस्य उत्तरं दातुं असफलता नासीत्। चिकित्साआयोगस्य हस्तक्षेपस्य अनन्तरं चिकित्सालयः अपि अन्वेषणस्य, निबन्धनस्य च सक्रियरूपेण सहकार्यं कृतवान् ।

तदतिरिक्तं अस्पतालप्रतिनिधिभिः एतदपि उक्तं यत् चिकित्सालयः प्रश्नान् वा शिर्कदायित्वं वा न परिहरति, परन्तु चिकित्सालयस्य स्वकीयं चिकित्सादायित्वं निर्धारयितुं अधिकारः नास्ति, अतः अन्वेषणपरिणामानां आधारेण प्रासंगिकनियामकप्रधिकारिभिः, न्यायिकप्रधिकारिभिः अन्यैः यूनिटैः च परिभाषितव्यम् . तस्मिन् एव काले चिकित्सासमायोजनसमितेः विशेषज्ञैः दत्तानां मध्यस्थतासुझावानां विरोधं वा अङ्गीकारं वा चिकित्सालये न कृतम्, चिकित्सासमायोजनसमितेः मध्यस्थताकार्यं च अधिकं कर्तुं शक्यते बालस्य परिवारस्य सदस्याः चिकित्सानियामकआयोगः न्यायिकअङ्गाः इत्यादिभिः प्रभावीमार्गैः विषयस्य समाधानं कुर्वन्तु इति अनुशंसितम्।

परन्तु पूर्वसाक्षात्कारेषु हे शेङ्गः स्पष्टं कृतवान् यत् सः यत् प्रतिवेदयितुम् इच्छति तत् चिकित्साविवादः नास्ति, अपितु चिकित्सालयस्य शङ्कितं सत्यं गोपनं, दुर्घटनानां गोपनं, निदानस्य चिकित्सायाश्च अभिलेखानां मिथ्याकरणम् अन्ये च अनुशासनात्मकाः उल्लङ्घनानि सन्ति तदा मया तत् न अभिलेखितं आसीत्, मम वक्तुं अवसरः अपि न स्यात्!"

वर्तमान समये हे शेङ्गः अनुशासननिरीक्षणनिरीक्षणनिरीक्षणाय शङ्घाईनगरीयआयोगाय प्रासंगिकविषयाणां सूचनां दत्तवान् अस्ति । आधुनिक एक्स्प्रेस् अस्य विषयस्य प्रगतेः विषये निरन्तरं ध्यानं दास्यति।

आधुनिक एक्स्प्रेस/आधुनिक+ रिपोर्टर गीत ति जियावेन/फोटो