समाचारं

ठोस-अवस्थायाः बैटरी-पट्टिका अग्रे-धावकैः सङ्कीर्णः अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षकस्य संवाददाता लियू जिओलिन् सामूहिक उत्पादनार्थं कति वर्षाणि यावत् समयः स्यात् ? नवीन ऊर्जावाहनानां क्षेत्रे एषः सामान्यः प्रस्तावः अधुना एव वाहनशक्तिबैटरीनां परमरूपेण - ठोस-अवस्था-बैटरी-इत्येतत् - प्रति परिणतः अस्ति । वर्षस्य आरम्भे चीनीयविज्ञान-अकादमीयाः शिक्षाविदः सिंघुआ-विश्वविद्यालयस्य प्राध्यापकः च ओउयांग् मिङ्गाओ इत्यनेन विमोचितम् यत् “सर्व-ठोस-अवस्थायाः बैटरीः एकः खतरा अस्ति तथा च आव्हानं वर्तते यत् चीनस्य बैटरी-उद्योगस्य लाभाः पलटिताः भवितुम् अर्हन्ति यतोहि अमेरिका, जापान, दक्षिणकोरिया इत्यादयः देशाः सर्वघन अवस्थायाः बैटरीणां सामूहिकनिर्माणे अग्रणीः भवन्ति” इति जोखिमचेतावनीयाः अनन्तरं ठोस अवस्थायाः बैटरीणां सामूहिकनिर्माणस्य समयसूची नूतने सर्वाधिकं प्रेक्षिता सूचना अभवत् energy field.
एप्रिल-मासतः सेप्टेम्बर-मासपर्यन्तं पञ्चमासेषु चीनीय-कम्पनयः ठोस-अवस्थायाः बैटरी-सम्बद्धानां अनुसन्धान-विकास-परिणामानां, सामूहिक-उत्पादन-समयस्य च विषये वार्ताम् निरन्तरं प्रकाशयन्ति स्म, येन व्यावसायिकीकरण-प्रतियोगितायाः आरम्भः अभवत्, या २०२७ तमे वर्षे समयात् पूर्वमेव आरभ्यत इति यद्यपि ओउयाङ्ग मिङ्गाओ इत्यनेन अद्यैव पुनः बोधितं यत् ठोस अवस्थायाः बैटरीणां व्यावसायिकीकरणाय समयः स्यात् तथा च बृहत्-परिमाणेन सामूहिक-उत्पादने न्यूनातिन्यूनं पञ्च वर्षाणि यावत् समयः स्यात् तथापि बैटरी-निर्मातृभिः कार-कम्पनीभिः च दत्ता समय-सूचना दर्शयति यत् एतत् तावत्कालं न भवति, प्रतीक्षां कर्तुं न शक्नोति च .एवं दीर्घम् ।
मेमासे एसएआईसी इत्यनेन घोषितं यत् सर्वठोसावस्थायाः बैटरीणां सामूहिकरूपेण उत्पादनस्य ५०० दिवसीयं उल्टागणना कृता अस्ति, यत् २०२६ तमे वर्षे सर्वघन अवस्थायाः बैटरीणां सामूहिकरूपेण उत्पादनं कृत्वा वाहनेषु स्थापितं भविष्यति।एतत् प्रारम्भिकं द्रव्यमानं जातम् बैटरीषु अग्रणीरूपेण catl इत्यस्य सर्व-ठोस-अवस्था-बैटरीषु दृढं ध्यानं वर्तते बैटरी-संशोधनस्य विकासस्य च प्रगतेः प्रति दृष्टिकोणः अपि कठिन-ओष्ठस्य सक्रियरूपेण प्रकटितः अस्ति it will reach the level of small batch production in 2027"; अगस्तमासस्य अन्ते अ-अग्रणी बैटरी-कम्पनी penghui energy इत्यनेन सर्व-ठोस-अवस्था-बैटरी-उत्पादः, तथा च वाक्यं "सर्व-ठोस-अवस्था-बैटरी-मध्ये एकः प्रमुखः सफलता" इति " स्टॉकमूल्यं निरन्तरं लाभं प्राप्तुं प्रेरितवान्। द्वे "20cm दैनिकसीमा"; सितम्बरमासस्य आरम्भे, weilan new energy घोषितवती यत् "सल्फाइड (सर्व-ठोस-अवस्था) बैटरीषु अस्मिन् वर्षे विक्रयः भविष्यति" यत् विशेषज्ञान् उत्साहितवान्; बैटरीक्षेत्रे materials, many companies announced that they have developed different solid-state electrolyte (solid-state batteries) इत्यनेन पायलटपरीक्षणं सम्पन्नं कृत्वा लघु-मात्रायां आपूर्तिः प्राप्ता अस्ति तथा च 1 सितम्बर दिनाङ्के power battery conference इत्यत्र solid-state batteries अभवन् प्रथमवारं नायकः, चर्चां प्रेरितवान्, पूंजीविपण्यतः लोकप्रियता च विषयं अधिकं उष्णं कृतवान्... ...
चीनीयकम्पनीनां "जम्प स्टार्ट" इत्यनेन उत्तेजिताः जापानीकम्पनयः ठोस-अवस्थायाः बैटरी-समूहस्य उत्पादनं स्थगयितुं निरन्तरं प्रवृत्ताः सन्ति अद्यैव टोयोटा-संस्थायाः २०२६ तमे वर्षे सामूहिक-उत्पादनस्य नवीनतम-गतिः दत्ता यूरोपीय-अमेरिकन-वैज्ञानिक-संशोधनदलानि बैटरी-सामग्री-आपूर्तिकर्तारः अपि ठोस-अवस्थायाः बैटरी-संशोधन-विकासयोः नवीनतम-प्रगतेः विषये निरन्तरं प्रतिवेदनं ददति विदेशेषु कम्पनयः अवसरं गृहीत्वा नूतन ऊर्जावाहनानां वैश्विकप्रतिस्पर्धात्मकपरिदृश्यं विपर्ययितुं ठोसस्थितिबैटरीणां जलप्रवाहरूपेण उपयोगं कर्तुं उत्सुकाः सन्ति। सर्वाणि सूचनानि दर्शयन्ति यत् प्रयोगशालातः उत्पादनरेखापर्यन्तं ठोस अवस्थायाः बैटरीणां मध्ये दूरं निरन्तरं लघु भवति ।
परन्तु चीनदेशेन शिरःप्रारम्भं प्राप्तुं प्रयुक्ता प्रौद्योगिकी सर्वाधिकं प्रौद्योगिक्याः विघटनकारी सर्व-ठोस-स्थिति-बैटरी नास्ति, अपितु संक्रमणकालीन-प्रौद्योगिक्याः रूपेण "अर्ध-ठोस-अवस्था-बैटरी" अस्ति अस्मिन् वर्षे आरभ्य saic, nio, gac इत्यादीनां बहवः कारकम्पनयः नूतनानां कारानाम् अर्ध-ठोस-स्थिति-बैटरी-स्थापनं कृत्वा विक्रय-बिन्दुरूपेण प्रचारितवन्तः । परन्तु भेदः सूचयति यत् चीनीयबैटरी अद्यापि सर्वघनस्थितिप्रौद्योगिक्याः विध्वंसनस्य जोखिमे अस्ति। "ननु चीनस्य सामर्थ्यं औद्योगिकीकरणस्य वेगे अस्ति" इति घरेलुबैटरीकम्पनीयाः कार्यकारी हान लिआङ्ग् (छद्मनाम) अवदत् । मूलभूतसामग्रीसंशोधनस्य दोषान् परिहरन्, यथाशीघ्रं औद्योगिकीकरणं प्राप्तुं विशालविपण्यस्य औद्योगिकशृङ्खलायाः च लाभं गृहीत्वा, औद्योगिकीकरणस्य समये पुनरावर्तनीयप्रौद्योगिकी उन्नयनं च प्राप्तुं - ठोस-अवस्था-बैटरीषु वक्रात् अग्रे गन्तुं चीनस्य एषा रणनीतिः अस्ति
परन्तु अन्यतरे वर्षत्रयेषु सर्वठोस-अवस्था-बैटरी-सामूहिक-उत्पादनस्य उल्टागणना आरब्धा अस्ति अर्ध-ठोस-सामूहिक-उत्पादनस्य वाणिज्यिक-मूल्यं, निवेश-दक्षतायाः तर्कसंगतता, तथा च कथं तान्त्रिक-कठिनताः भङ्गयितव्याः इति सर्व-ठोस-अवस्थायाः बैटरीः सर्वे अपरिहार्य-जोखिमाः सन्ति । अतः अपि महत्त्वपूर्णं यत्, ठोस-अवस्था-बैटरी-द्वारा आनयितस्य चीनस्य विशालस्य बैटरी-उद्योग-शृङ्खलायाः पुनर्गठनस्य, तथैव उद्योग-स्तरस्य आन्तरिक-विध्वंस-विषयाणां च यथा द्रव-बैटरी-इत्यस्य कुत्र गमिष्यति, तेषां शीघ्र-समाधानस्य आवश्यकता वर्तते |.
सामूहिक उत्पादनस्य उल्टागणना
ठोस-अवस्थायाः बैटरी, यथा नाम सूचयति, ठोस-विद्युत्-विलेयकस्य उपयोगं कुर्वन्ति बैटरी सन्ति । पारम्परिकद्रवलिथियमबैटरी मुख्यतया चतुर्भिः प्रमुखतत्त्वैः निर्मिताः सन्ति : सकारात्मकविद्युत्, नकारात्मकविद्युत्, विद्युत् विलेयकः, विभाजकः च । ठोस-अवस्था-बैटरी पारम्परिक-द्रव-लिथियम-बैटरीषु द्रव-विद्युत्-विलेयकस्य, विभाजकस्य च स्थाने ठोस-विद्युत्-विलेय-द्रव्याणि स्थापयन्ति, तथा च नूतन-सकारात्मक-नकारात्मक-विद्युत्-सामग्रीणां उपयोगं कुर्वन्ति नवीनसामग्रीणां नवीनप्रौद्योगिकीनां च प्रयोगेन ठोस-अवस्था-बैटरीषु उच्चसुरक्षा, उच्च-ऊर्जा-घनत्वं, द्रुततरं चार्जिंग्-डिचार्जिंग-वेगः, लघु-आकारस्य तापमानस्य उच्च-अनुकूलता च सक्षमा भविष्यति तेषु केवलं बैटरी-रिसावस्य विस्फोटस्य च जोखिमस्य महत्त्वपूर्णं न्यूनीकरणस्य लाभः एव नूतन-ऊर्जा-वाहनानां मूल्यं पुनर्लेखनार्थं पर्याप्तः
अतः ठोस अवस्थायाः बैटरीः अग्रिमपीढीयाः बैटरीषु प्रथमपरिचयरूपेण स्वीकृताः अभवन् जापान, दक्षिणकोरिया, यूरोपः, अमेरिका च ठोस अवस्थायाः बैटरीणां विकासं स्वस्य राष्ट्रिय औद्योगिकरणनीतिषु उच्चस्थाने स्थापितवन्तः तेषु टोयोटा, पैनासोनिक इत्यादिभिः कम्पनीभिः प्रतिनिधित्वं कृत्वा जापानदेशः त्रिंशत् वर्षाणाम् पूर्वमेव ठोस-अवस्थायाः बैटरी-विकासं आरब्धवान् कोरिया-देशस्य बैटरी-इत्यपि यूरोपीय-अमेरिकन-कम्पनीभिः सह सहकार्यं कृत्वा ठोस-अवस्थायाः बैटरी-संशोधन-विकासे पूर्वमेव निवेशं कृतवान् चीनदेशेन दशवर्षपूर्वं ठोस अवस्थायाः बैटरी-संशोधनं विकासं च आरब्धम् यद्यपि विगतपञ्चवर्षेषु चीनदेशः ठोस-अवस्था-बैटरी-पेटन्ट-अनुरोधानाम् संख्यायां तीव्रगत्या वर्धितः अस्ति तथापि कुल-सङ्ख्यायाः दृष्ट्या अद्यापि जापान-दक्षिणकोरिया-देशयोः पश्चात् अस्ति पेटन्टस्य।
"ठोस-अवस्थायाः बैटरी-विशेषतः सर्व-ठोस-अवस्था-बैटरी-इत्यस्य सामूहिक-उत्पादनं प्रौद्योगिकी-प्रभुत्वस्य युद्धेन सह सम्बद्धम् अस्ति।" किङ्ग्टाओ ऊर्जा इत्यस्य सहसंस्थापकः महाप्रबन्धकः च ली झेङ्ग् इत्यनेन उक्तं यत् यः प्रथमं जननिर्माणे गच्छति सः निर्धारयिष्यति यत् नूतनानां ऊर्जावाहनानां प्रतिस्पर्धायाः अग्रिमे चरणे कस्य प्रौद्योगिकी-प्रभुत्वं भविष्यति। अन्येषु शब्देषु, वैश्विकशक्ति-बैटरी-प्रवाहस्य ६०% भागं धारयति चीनदेशः नूतन-ऊर्जा-वाहनानां क्षेत्रे स्वस्य प्रतिस्पर्धात्मकं लाभं निरन्तरं निर्वाहयितुं शक्नोति वा इति, ठोस- राज्य बैटरी।
अस्मिन् वर्षे चीनदेशस्य ठोसस्थितीनां बैटरीणां उड्डयनस्य मुख्यकारणम् अपि एषा संकटस्य भावना अस्ति । शोधसंस्थाः, बैटरी-उद्योग-शृङ्खला-कम्पनयः, वाहन-कम्पनयः च यथापि भवतु, ते सर्वे प्रयोगशालायाः स्थाने विपण्यस्य उपयोगं कर्तुं चयनं कुर्वन्ति, तथा च नूतन-पट्टिकायाः ​​स्थानं गृहीत्वा जन-उत्पादने अग्रणीं भवितुं अर्ध-ठोस-अवस्था-बैटरी-प्रयोगं कुर्वन्ति सर्व-ठोस-अवस्था-बैटरी-उद्योगीकरणस्य दिशि प्रथमं सोपानम् .
अस्मिन् वर्षे मेमासे saic समूहस्य new energy ten year achievements exhibition इत्यस्मिन् saic इत्यस्य अन्तर्गतं ठोस-स्थिति-बैटरी-कम्पनी qingtao energy इत्यनेन न केवलं घोषितं यत् सा अर्ध-ठोसस्य प्रथम-पीढीयाः lightyear संस्करणं बैच-रूपेण वितरति इति -राज्यस्य बैटरी अस्मिन् वर्षे zhiji l6 कृते, परन्तु एतदपि घोषितं यत् 2025 तमे वर्षे 2020 तः आरभ्य तस्य ठोस-अवस्था-उत्पादाः saic-इत्यस्य स्वस्य ब्राण्डस्य शुद्ध-विद्युत्-संकर-माडलयोः व्यापकरूपेण स्थापिताः भविष्यन्ति, तथा च सर्व-ठोस-अवस्था-बैटरीः आधिकारिकतया द्रव्यमानेन भविष्यन्ति -२०२६ तमे वर्षे निर्मितम् । चीनदेशे अद्यावधि सर्वघनावस्थायाः बैटरीषु एतत् द्रुततमं सामूहिकं उत्पादनम् अस्ति ।
द्रवविद्युत् विलेयकसामग्रीणां क्रमिकक्षयस्य अनुसारं ठोस-अवस्था-बैटरी-विकासमार्गं मोटेन अर्ध-ठोस (5-10wt%), अर्ध-ठोस (0-5wt%), सर्व-ठोस (0wt%) इति विभक्तुं शक्यते । तथा अन्ये चरणाः। योजनायाः अनुसारं एसएआईसी इत्यस्य ठोस-अवस्था-बैटरी-समूहानां सामूहिक-उत्पादनं त्रिषु चरणेषु भविष्यति, द्वितीय-चरणस्य विद्युत्-विलेयकस्य द्रव-सामग्री १९% यावत् न्यूनीकरिष्यते ५% तृतीयपदे केवलं १% यावत् न्यूनीकरिष्यते।
saic इत्यस्य औद्योगीकरणविचारः अस्ति यत् प्रथमयोः चरणयोः ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः क्रमिक-सामूहिक-उत्पादनस्य उपयोगः करणीयः तथा च saic-इत्यस्य विशाल-औद्योगिक-परिमाणस्य उपरि अवलम्ब्य नूतन-अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिक-शृङ्खलायाः संवर्धनं करणीयम्, विशेषतः प्रमुखसामग्रीणां, कोर-उपकरणानाम् अपस्ट्रीम-आपूर्तिः , इत्यादीनां आपूर्तिकर्तानां कृते, तथा च saic समूहस्य स्वतन्त्रस्य ब्राण्डस्य बृहत्-परिमाणे ठोस-अवस्था-बैटरी-प्रौद्योगिकी-विकासस्य अवसरेन सह मिलित्वा, एतत् सम्पूर्ण-उद्योग-शृङ्खलायाः उन्नयनं प्राप्तुं शक्नोति ततः सर्व-ठोस-अवस्था-बैटरी-समूहस्य सामूहिक-उत्पादनं प्राप्तुं शक्नोति .
अधिकांशस्य वाहनकम्पनीनां अपि एतत् चिन्तनम् अस्ति । अधुना यावत् मुख्यधारावाहनकम्पनयः, तथैव बैटरीनिर्मातृणां प्रतिनिधित्वं catl, funeng technology, guoxuan hi-tech, तथा xinwangda, tianqi lithium, yiwei lithium, ganfeng lithium, and huineng technology इत्यनेन कम्पनीद्वारा प्रतिनिधित्वं कृत्वा लिथियमबैटरीसामग्रीनिर्मातृणां कृते अस्ति ठोस-अवस्था-बैटरी-सम्बद्धानां उत्पादानाम् प्रक्षेपण-तालस्य घोषणां कृतवान् । तदतिरिक्तं तायलान्, वेइलान्, किङ्ग्टाओ इत्यादीनां ठोस-अवस्थायाः बैटरी-स्टार्टअप-संस्थानां सामूहिक-उत्पादनस्य गतिः अपि बहु ध्यानं आकर्षितवती अस्ति ।
पदेषु सर्व-ठोस-स्थिति-प्राप्तिः अपि घरेलु-बैटरी-निर्मातृणां कृते सामान्यः मार्गः अस्ति । फुनेङ्ग-प्रौद्योगिक्याः एकः अन्तःस्थः अवदत् यत् फुनेङ्ग-प्रौद्योगिकी आगामिषु ५ तः १० वर्षेषु अर्ध-ठोस-अवस्था-बैटरी-तः ठोस-अवस्था-विद्युत्-बैटरी-पर्यन्तं उत्पादनं सम्पन्नं करिष्यति, यस्मिन् काले तस्याः त्रीणि प्रौद्योगिकी-उन्नयनानि भविष्यन्ति तेषु प्रथमपीढीयाः मृदु-पैक्ड्-अर्ध-ठोस-बैटरी-इत्यस्य बृहत्-उत्पादनं २०२१ तमे वर्षे कृतम् अस्ति ।पश्चात् फुनेङ्ग-प्रौद्योगिकी अर्ध-ठोस-बैटरी-इत्यस्य द्वितीय-तृतीय-पीढीयाः उन्नत-उत्पादानाम् आरम्भं करिष्यति, येन क्रमेण द्रव-विद्युत्-विलेयकस्य सामग्रीः न्यूनीभवति, सुधारः च भविष्यति बैटरीकोशिकानां कार्यक्षमता सुरक्षां सुधारयितुम् अन्ततः सर्वघन अवस्थायाः बैटरीः प्रवर्तन्ते स्म ।
अर्ध-ठोस-अवस्था-बैटरी : अर्ध-समाप्त-उत्पादाः अथवा अपरिहार्य-मार्गः
परन्तु २०२७ तमे वर्षे सर्व-ठोस-अवस्था-बैटरी लघु-बैच-उत्पादने स्थापिताः भविष्यन्ति इति सामान्य-भविष्यवाणीतः न्याय्यं चेत्, अर्ध-ठोस-अवस्था-बैटरी-व्यापार-चक्रं केवलं वर्षत्रयं भवति इति भासते एतादृशे अल्पे अनुप्रयोगचक्रे अर्धठोसावस्थायाः बैटरीणां व्यावसायिकमूल्यं अधिकं वा ?
वस्तुतः अर्ध-ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः सामूहिक-उत्पादनस्य तर्कसंगततायाः विषये अयं उद्योगः विवादरहितः नास्ति । कार्यक्षमतायाः दृष्ट्या अर्धघनबैटरीनां बृहत्तमं विशेषता अस्ति यत् विद्युत्विलेयकस्य द्रवस्य निश्चितः अनुपातः भवति, सः पूर्णतया ठोसः नास्ति द्रवशक्तिबैटरीभिः सह तुलने अर्धठोसबैटरीषु माइलेजस्य, मूल्यप्रदर्शनस्य च दृष्ट्या उत्तमं प्रदर्शनं भवति, तथा च तेषु एक्यूपंक्चरक्षमता, चक्रजीवनं च सुदृढं भवति उपर्युक्तस्य अर्ध-ठोस बैटरी इत्यस्य qingdao tao guangnian संस्करणं उदाहरणरूपेण गृह्यताम् अस्य ऊर्जाघनत्वं 300wh/kg इत्यस्मात् अधिकं भवति (द्रवशक्ति बैटरीणां वर्तमान ऊर्जा घनत्वं 100wh/kg तः 250wh/kg यावत् अस्ति १,००० किलोमीटर् अधिकं बैटरी आयुः भवति तथा च १२ निमेषेषु चार्जं कर्तुं शक्यते । सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् वर्तमानकाले अर्ध-ठोस-अवस्था-बैटरी सामान्यतया बहुलकमार्गं चिनोति, यत् विद्यमान-बैटरी-उत्पादन-प्रक्रियाणां उपकरणानां च अधिकतमं लाभं कर्तुं शक्नोति, उत्पादन-कठिनता, व्ययः च नियन्त्रणीय-परिधि-मध्ये भवति
व्यावसायिकानां मतं यत् अर्धठोसबैटरीनां सामूहिकं उत्पादनं अस्य तथ्यस्य कारणं भवति यत् विद्यमानद्रवलिथियम-आयनबैटरीणां कार्यक्षमता उच्चसीमाम् अवाप्तवती अस्ति, यत् समीचीनं नास्ति हान लिआङ्गः अवदत् यत् - "लिथियम-आयन-बैटरी-प्रौद्योगिकी परिपक्वतायाः दूरम् अस्ति । केवलं स्थूलनीतीनां, राष्ट्रिय-रणनीतीनां, पर्यावरण-संकटानाम्, विपण्य-अपेक्षाणां, अन्येषां च कारकानाम् अन्तर्गतं विशालः उद्योगः निर्मितः अस्ति अर्धघनावस्थायाः बैटरीषु खलु सम्भाव्यः विग्रहः अस्ति ।
हान लिआङ्गः अस्मिन् स्तरे अर्धठोसावस्थां द्रवबैटरीषु सुधारः इति मन्यते । "कार्यन्वयनस्य तान्त्रिकमार्गात् अर्धठोसावस्था पूर्णघनस्थितिः च मूलतः द्वौ भिन्नौ मार्गौ स्तः। एकं उदाहरणं दातुं यत् न समुचितं भवेत्, अर्धठोसावस्था l3 इत्यस्य अनन्तसमीपे सहायकवाहनचालनवत् भवति, परन्तु तत् मूलतः l3 बुद्धिमान् चालनात् भिन्नम् अस्ति " इति ।
चीन-वाहनशक्ति-बैटरी-उद्योग-नवाचार-गठबन्धनस्य आँकडानां अनुसारं २०२४ तमे वर्षे प्रथमपञ्चमासेषु घरेलु-अर्ध-ठोस-बैटरी-स्थापिता क्षमता १,६२१.८ मेगावाट्-घण्टां यावत् अभवत् उद्योगः २०२४ वर्षं अर्ध-ठोस-अवस्था-बैटरी-बृहत्-परिमाणस्य सामूहिक-उत्पादनस्य पूर्वसंध्या इति कथयति, तथा च भविष्यवाणीं करोति यत् वैश्विक-ठोस-अवस्था-बैटरी-शिपमेण्ट् क्रमशः ३८gwh तथा ५०९gwh यावत् २०२५ तमे वर्षे २०३० तमे वर्षे च प्राप्स्यति
ली झेङ्ग् इत्यनेन उक्तं यत् बैटरी-प्रौद्योगिक्याः दृष्ट्या वैश्विक-कम्पनीनां मध्ये अन्तरं महत् नास्ति, ते च एकस्मिन् प्रौद्योगिकी-पदे सन्ति । चीनस्य शक्तिबैटरीणां लाभाः मुख्यतया उपयोगस्य परिमाणे, विपण्यभागे च प्रतिबिम्बिताः सन्ति ।
व्यवधानम् : यत् तान्त्रिकं सीमां भङ्गयितुं कठिनम् अस्ति
"दशवर्षपूर्वं जापानदेशः, अमेरिकादेशः, यूरोपदेशः, दक्षिणकोरियादेशाः च ठोसस्थितीनां बैटरीणां सामूहिकनिर्माणस्य प्रचारं कर्तुं आरब्धवन्तः, परन्तु तत् अत्यन्तं कठिनम् आसीत् ।" ली झेङ्गस्य मतेन मूलसामग्रीषु परिवर्तनस्य कारणात् पारम्परिकबैटरीतः ठोसस्थितिबैटरीपर्यन्तं विकासः प्रौद्योगिकी-औद्योगिकपरिवर्तनस्य आव्हानस्य सामनां करोति
अस्य आधारेण ओउयाङ्ग मिङ्गाओ द्वारा दत्तं ठोस-अवस्था-बैटरी-व्यापारीकरणस्य समयसूची अस्ति : अपेक्षा अस्ति यत् अर्ध-ठोस-अवस्था-बैटरी-इत्यस्य औद्योगीकरणं २०२४ तमे वर्षे कार्यान्वितं भविष्यति, सर्व-ठोस-अवस्था-बैटरी-उत्पादानाम् आरम्भः २०२७ तमे वर्षे भविष्यति , तथा ठोस-अवस्था-बैटरीः २०३० तमे वर्षे पूर्णतया सामूहिक-उत्पादने स्थापिताः भविष्यन्ति, यस्य उत्पादन-मूल्यं १०० अरब-युआन्-अधिकं भविष्यति । catl इत्यस्य अध्यक्षः zeng yuqun इत्यनेन catl इत्यस्य सटीकप्रगतिः दत्ता यत् यदि वयं ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः परिपक्वतायाः मूल्याङ्कनार्थं 1 तः 9 पर्यन्तं संख्यानां उपयोगं कुर्मः तर्हि catl सम्प्रति स्तर 4. तया केवलं केचन उपकरणस्य नमूनानि कृताः, केचन प्रयोगात्मकाः च कृताः सत्यापनम् ।
"प्रथमं विद्युत्विलेयकसमस्यायाः समाधानं कुर्वन्तु, ऋणात्मकविद्युत्समस्यायाः समाधानं कुर्वन्तु, ततः सकारात्मकविद्युत्समस्यायाः समाधानं कुर्वन्तु। तत्र त्वरितता नास्ति।" "२०२४ तमे वर्षे विश्वशक्ति-बैटरी-सम्मेलनस्य उच्च-अन्त-संवादे" ओउयाङ्ग-मिङ्गाओ इत्यनेन बोधितं यत् अद्यापि बहवः तान्त्रिक-कठिनताः सन्ति, येषां निवारणं ठोस-अवस्था-बैटरी-इत्यनेन करणीयम्, तानि च पदे पदे कर्तुं आवश्यकानि सन्ति, ते च अन्धरूपेण गतिं अनुसरणं कर्तुं न शक्नुवन्ति
चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः विदेशीयः शिक्षाविदः सन ज़ुएलियाङ्गः अपि अवदत् यत् ठोस-अवस्थायाः बैटरी-प्रौद्योगिक्यां अद्यापि बहवः आव्हानाः सन्ति तेषु विद्युत्-विलेयकेषु सल्फाइड्, आक्साइड्, बहुलकाः इत्यादयः तान्त्रिकमार्गाः सन्ति वा अथवा नूतनानां विद्युत्विलेयकानाम् विकासः?एते सर्वे विषयाः सम्बोधनीयाः सन्ति।
विद्युत्विलेयकस्य "द्रव" तः "ठोस" इति परिवर्तनं सर्वाधिकं आव्हानं भवति । प्रयोगशालायां नमूनायाः सफलतापूर्वकं विकासात् आरभ्य वाहनेषु स्थापयितुं शक्यमाणायां उत्पादनरेखायां मानक-प्रदर्शनयुक्तानां ठोस-अवस्था-बैटरीनां सामूहिक-उत्पादनपर्यन्तं, आव्हानानि अपि तथैव विशालानि सन्ति
भिन्न-भिन्न-विद्युत्-विलेयकानाम् अनुसारं ठोस-अवस्था-बैटरी-प्रौद्योगिकी-मार्गाः मुख्यतया बहु-घन-अवस्था-बैटरी, आक्साइड्-घन-अवस्था-बैटरी, सल्फाइड्-घन-अवस्था-बैटरी च इति त्रयः प्रमुखाः वर्गाः विभक्ताः सन्ति सम्प्रति ठोस-अवस्था-बैटरी-कृते मुख्यधारा-प्रौद्योगिक्याः रूपेण कः तकनीकीमार्गः अधिकः उपयुक्तः इति एकीकृतवैश्विक-अवगमनं नास्ति ।
विशेषतः जापानीकारकम्पनयः यथा टोयोटा, होण्डा, निसानः, कोरियादेशस्य बैटरीकम्पनयः यथा एलजी, सैमसंग, एसकेआइ च सर्वाणि सल्फाइड्-प्रौद्योगिकीम् अङ्गीकृतवन्तः । अयं मार्गः सामूहिकरूपेण उत्पादनं कर्तुं कठिनः अस्ति, येन टोयोटा इत्यनेन मूलसामूहिकनिर्माणसमयः २०३० तमे वर्षे स्थगितः । अमेरिकन-स्टार्ट-अप-प्रौद्योगिकी-कम्पनयः जर्मन-वाहन-कम्पनीनां मुख्याः भागिनः सन्ति, तेषां सल्फाइड्, आक्साइड्, बहुलकयोः च उपस्थितिः अस्ति । दक्षिणकोरिया अपि समानान्तर-आक्साइड्, सल्फाइड्-प्रौद्योगिकीनां विकासं कुर्वन् अस्ति । चीनदेशस्य कम्पनयः अपि विविधमार्गान् अन्वेषयन्ति ।
सकारात्मकविद्युत्सामग्रीणां दृष्ट्या ठोस-अवस्था-बैटरी-विकल्पाः अपि विविधाः सन्ति औद्योगिकदृष्ट्या वर्तमान-सकारात्मक-विद्युत्-धातुः मुख्यतया उच्च-वोल्टेज-उच्च-निकेल-त्रिगुणी, लिथियम-समृद्ध-मङ्गनीज-आधारितः, अति-उच्च-निकेल-त्रिगुणी, अन्तर्भवति । लिथियम निकेल मङ्गनेट् इत्यादयः पदार्थाः नकारात्मकविद्युत्सामग्रीः सिलिकॉन-आधारितः लिथियमधातुः च मुख्याः सन्ति । विविधसामग्री ठोस-अवस्था-बैटरी-चयनात्मकतां विस्तारयति, तथापि ते अनुसन्धान-विकास-व्यय-चक्रयोः अनिश्चिततां अपि आनयन्ति
अस्य कृते ओउयाङ्ग मिङ्गाओ इत्यनेन विशेषतया सूचितं यत् एआइ-प्रौद्योगिकी ठोस-अवस्था-बैटरी-संशोधन-विकासयोः महत्त्वपूर्णां भूमिकां निर्वहति । "एआइ-बृहत्-माडल-परीक्षणस्य दक्षता वास्तवमेव बहु अधिका अस्ति। एतत् प्रयोगात्मक-सत्यापनार्थं अधिक-सम्भव-सूत्राणां परीक्षणं कर्तुं शक्नोति तथा च अनुसंधान-विकास-प्रक्रियायां चक्कर-परिचयस्य न्यूनीकरणं कर्तुं शक्नोति, हान लिआङ्ग् इत्यनेन उक्तं यत् अमेरिका-देशस्य अनुसंधान-विकास-केन्द्राणि पूर्वमेव एआइ-प्रौद्योगिक्याः उपयोगं कुर्वन्ति, "किन्तु the entire ai प्रौद्योगिकी अद्यापि प्रारम्भिके एव अस्ति, अपर्याप्तदत्तांशनिवेशस्य कारणात् च मॉडलः एव अद्यापि पर्याप्तं परिपक्वः नास्ति ।
सामग्रीनां अतिरिक्तं ठोस-अवस्था-बैटरी-इत्येतत् उत्पादनप्रक्रियासु अपि नूतनानां आव्हानानां सामनां करोति । तेषु आक्साइड् विद्युत् विलेयकस्य निर्माणार्थं ९०० डिग्री सेल्सियसतः अधिकं उच्चतापमानस्य आवश्यकता भवति, सल्फाइड् विद्युत् विलेयकस्य निर्माणार्थं च विधानसभावातावरणं न्यूनतया ६० डिग्री सेल्सियसतः न्यूनं तापमानं सुनिश्चितं कर्तव्यं भवति ज़ेङ्ग युकुन् इत्यनेन उक्तं यत् यद्यपि catl इत्यनेन सम्प्रति केचन उपकरणनमूनानि निर्मिताः तथापि "एतेषां यन्त्राणां उपयोगे बहवः सीमास्थितयः सन्ति, यथा ६,००० वातावरणेषु उच्चं न्यूनतापमानं प्रदर्शनं प्राप्तुं । अस्य अर्थः अस्ति यत् एते यन्त्राणि अद्यापि विपण्यां न स्थापितानि सन्ति अनुप्रयोगः।"
"सर्व-ठोस-अवस्था-बैटरी-इत्यस्य औद्योगिकीकरणम् अत्यन्तं कठिनम् अस्ति। अस्य कृते न केवलं भौतिक-विज्ञान-समस्यासु सफलतायाः आवश्यकता वर्तते, अपितु प्रक्रिया-उपकरणेषु नवीनतायाः आवश्यकता वर्तते, नूतन-औद्योगिक-शृङ्खलायाः संवर्धनस्य च आवश्यकता वर्तते, ठोस-अवस्था-बैटरी-इत्यस्य आवश्यकता वर्तते ठोस-अवस्था-विद्युत्-विलेय-सामग्रीणां साकारीकरणं, नूतन-कैथोड-कैथोड-सामग्री-उद्योगानाम् पुनर्निर्माणं, बैटरी-उत्पादन-प्रक्रियासु उपकरणेषु च नूतन-विकासः निवेशः च समाविष्टः इति नूतन-औद्योगिक-शृङ्खला-स्थापनार्थम्
ठोस-अवस्था-बैटरी-सामूहिक-उत्पादने व्ययः अन्यः अटङ्कः अस्ति । सम्प्रति सर्व-ठोस-अवस्था-बैटरी-निर्माण-व्ययः लिथियम-आयन-बैटरी-इत्यस्य ४-२५ गुणा भवति ।
एकत्र गृहीत्वा प्रयोगशालातः उत्पादनरेखापर्यन्तं ठोस अवस्थायाः बैटरीणां सम्पूर्णप्रक्रियायां सामग्रीसंशोधनविकासः, उत्पादनप्रक्रियाः, व्ययः इत्यादीनां पक्षेषु अनवधानाः अटङ्काः सन्ति "वयं २०२७ तमे वर्षे औद्योगिकीकरणस्य आरम्भं कर्तुं प्रयत्नशीलाः स्मः, तथा च केषुचित् उदयमानक्षेत्रेषु लघुपरिमाणेन तस्य प्रयोगः कर्तुं शक्यते ये व्ययस्य प्रति संवेदनशीलाः न सन्ति। प्रथमः अनुप्रयोगः अनिवार्यतया कारः न भवेत्, परन्तु न्यून-उच्चतायाः विमानः अपि भवितुम् अर्हति। हान लिआङ्गः निष्कपटतया अवदत्।
उद्यमानाम् सूचना दर्शयति यत् सर्वघन अवस्थायाः बैटरीणां औद्योगिकीकरणस्य अटङ्कः एकः समस्या अस्ति यस्याः समाधानं सामूहिक-उत्पादनात् पूर्वं करणीयम् । saic qingtao द्वारा प्रकटितसूचनानुसारं, सामग्रीनां प्रक्रियाणां च सरलीकरणस्य नवीनीकरणस्य च आधारेण, saic qingtao द्वारा विकसिता सर्व-ठोस-स्थिति-बैटरी कोशिका-अन्ततः pack-अन्तपर्यन्तं तुलने 40% पर्यन्तं इकाई-व्ययस्य न्यूनीकरणं कर्तुं शक्नोति द्रवबैटरीभिः सह अस्य अतीव स्पष्टाः लाभाः भविष्यन्ति ।
सिन्चेन् इन्फॉर्मेशन इत्यस्य शोधकर्तारः झाङ्ग जिन्हुई इत्यनेन स्मरणं कृतं यत् प्रयोगशालायाः नमूनानां तथा वास्तविकसामूहिकरूपेण उत्पादितानां उत्पादानाम् मध्ये महत् अन्तरं भविष्यति तथा च उपजः स्थिरता च ठोस अवस्थायाः बैटरीणां कृते प्रमुखा चुनौती भविष्यति।
ज्ञातव्यं यत् बैटरी-उद्योगस्य दृष्ट्या यदि द्रव-शक्ति-बैटरी-प्रौद्योगिक्याः मुख्यधारातः निवृत्ताः भवन्ति तर्हि बैटरी-उद्योग-शृङ्खलायां निवेश-प्रकारः अपि परिवर्तते
अस्मिन् विषये ओउयाङ्ग मिङ्गाओ इत्यनेन उक्तं यत्, "चीनस्य बैटरी-उद्योगस्य कृते यतः द्रव-बैटरी-आधारितः विद्यमानः औद्योगिक-शृङ्खला पूर्वमेव अत्यन्तं विशालः परिपक्वः च अस्ति, अतः सर्व-ठोस-अवस्था-बैटरी-विन्यासस्य पर्याप्तसहमतिः आवश्यकी अस्ति
नूतनानां औद्योगिकक्रान्तीनां नूतनव्यापारप्रतिमानानाञ्च कृते प्रौद्योगिकीक्रान्तिः सर्वदा बृहत्तमा चालकशक्तिः भवति । परन्तु प्रत्येकं विघटनकारी प्रौद्योगिकीक्रान्तिः पृष्ठतः परिपक्व औद्योगिकशृङ्खला अपि विघटनस्य सामनां करिष्यति नूतन ऊर्जावाहनैः आन्तरिकदहनइञ्जिन उद्योगशृङ्खलायाः विध्वंसः एकं विशिष्टं उदाहरणम् अस्ति। पूर्वानुमानं भवति यत् आगामिषु ५-१० वर्षेषु ठोस-अवस्थायाः बैटरी-सामूहिक-उत्पादनेन विद्यमानस्य विद्युत्-बैटरी-उद्योग-शृङ्खलायाः पुनर्निर्माणं क्रमेण प्रकटितं भविष्यति
(स्रोतः आर्थिकपर्यवेक्षकजालम्)
प्रतिवेदन/प्रतिक्रिया