समाचारं

वेइफाङ्ग-नगरस्य उपमेयरः मा योङ्गः आपूर्तिशृङ्खला-डॉकिंग्-क्रियाकलापं कर्तुं हुवावे-नगरं प्रति एकस्य दलस्य नेतृत्वं कृतवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता मेङ्ग ज़ुके वेइफाङ्गतः रिपोर्ट् करोति
२०२४ तमे वर्षे सितम्बर्-मासस्य १२ दिनाङ्के वेइफाङ्ग-नगरस्य उपमेयरः मा योङ्गः डोङ्गगुआन्-नगरस्य सोङ्गशान्-सरोवरस्य आधारस्य निरीक्षणार्थं हुवावे-नगरं प्रति दलस्य नेतृत्वं कृतवान्, हुवावे-सर्वकार-कार्याणि वन-जाल-कोर्-चीन-इत्यस्य उपाध्यक्षस्य ओउयांग्-डिंग्हेङ्ग्-इत्यस्य, निदेशकस्य सु बिन्-इत्यस्य च दर्शनं कृतवान् of global procurement and business environment of the strategic procurement department , आपूर्तिश्रृङ्खला डॉकिंग क्रियाकलापं कुर्वन्ति। उद्यम-स्थानीय-सहकार्यं उद्यम-सहकार्यं च अधिकं गभीरं कर्तुं अस्मिन् वर्षे अगस्तमासे वेइफाङ्ग-नगरपालिका-समितेः सचिवस्य लियू युन्-इत्यस्य हुवावे-वरिष्ठ-उपाध्यक्षस्य याङ्ग-रुइकाई-इत्यस्य च सभायां प्राप्तस्य सहमतिस्य कार्यान्वयनार्थं एषः कार्यक्रमः एकः ठोसः कार्यः अस्ति।
मा योङ्ग् इत्यनेन दर्शितं यत् वेइफाङ्गस्य समृद्धः इतिहासः संस्कृतिः च, ठोसः औद्योगिकः आधारः, उत्तमं स्थानं परिवहनं च, परिपक्वाः समर्थनप्रणाल्याः, विशालविकासक्षमता च अस्ति सम्प्रति वेइफाङ्ग-नगरं चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः गहनतया अध्ययनं कार्यान्वयनञ्च कुर्वन् अस्ति, नूतन-औद्योगीकरणस्य प्रवर्धनं त्वरयति, सक्रियरूपेण नूतनानां उत्पादकशक्तीनां संवर्धनं करोति, "९+३+" इत्यस्य निर्माणार्थं प्रयतते एन" औद्योगिकव्यवस्था, तथा च सशक्तं विनिर्माणनगरं निर्मातुं सर्वप्रयत्नाः कृत्वा। हुवावे इत्यनेन दीर्घकालं यावत् वेइफाङ्ग-नगरेण सह निकटसहकारसम्बन्धः निर्वाहितः अस्ति, अस्मिन् वर्षे च सहकार्यस्य परिमाणे नूतनस्तरं प्राप्तुं प्रयत्नशीलः, वेइफाङ्ग-उद्यमानां हुवावे-इत्यस्य च मध्ये सर्वतोमुखसहकार्यं अधिकं प्रवर्धयितुं एतस्य आयोजनस्य उपयोगं अवसररूपेण कर्तुं आशास्ति हुवावे इत्यनेन उक्तं यत् अस्मिन् समये येषां वेइफाङ्ग-उद्यमानां सह सम्बद्धतां प्राप्तुं अभिप्रायः अस्ति, तेषु उत्तम-विकास-गतिः, अद्वितीय-उत्पादाः, प्रौद्योगिकी-लाभाः च सन्ति, तथा च तेषां सहकार्यस्य आधारः, स्थानं च हुवावे-इत्यनेन सह तकनीकीशक्तिः, उत्पादनक्षमता, गुणवत्ता च इति दृष्ट्या सहकार्यं करिष्यति प्रबन्धनम्, तथा आवश्यकतानुसारं अनुपालनसञ्चालनं वयं हुवावे-सप्लाई-शृङ्खलायां एकीकरणस्य अधिकं मूल्याङ्कनं त्वरणं च करिष्यामः तथा च परस्परं लाभप्रदं तथा च विजय-विजय-विकासं प्राप्तुं प्रयत्नशीलाः भविष्यामः।
तत्सहकारिभिः वेइफाङ्ग-उद्यमैः मूलभूत-स्थितिः, मुख्य-उत्पादाः, अनुप्रयोग-क्षेत्राणि, सहकार्य-निर्देशाः इत्यादीनां परिचयः कृतः, हुवावे-क्रयणविभागेन सह आपूर्ति-माङ्ग-डॉकिंग् च कृतम् अग्रिमे चरणे द्वयोः पक्षयोः नियमितसञ्चारतन्त्रं स्थापितं भविष्यति तथा च संसाधनसाझेदारी, पूरकलाभः, सहकारि नवीनता इत्यादीनां माध्यमेन उद्योगशृङ्खलासमर्थनं, डिजिटलरूपान्तरणं, उद्यमीप्रशिक्षणं, डिजिटलमूलसंरचनानिर्माणम् इत्यादिषु पक्षेषु अधिकं सारभूतं सहकार्यं कर्तुं प्रयतते साधनानि।
अस्मिन् कार्यक्रमे वेइफाङ्ग-नगरपालिका-उद्योग-सूचना-प्रौद्योगिकी-ब्यूरो-इत्यस्य प्रासंगिकाः सहचराः, हुवावे-संस्थायाः शाण्डोङ्ग-वेइरी-व्यापारविभागस्य प्रतिनिधिभिः, गोएर्टेक्, ज़िक्सिन्-इलेक्ट्रॉनिक्स-सहिताः १० वेइफाङ्ग-उद्यमानां च भागं गृहीतवन्तः
प्रतिवेदन/प्रतिक्रिया