समाचारं

संयुक्तराष्ट्रसङ्घस्य महासचिवः, महासभायाः अध्यक्षः च संयुक्तरूपेण शान्तिघण्टां वादयन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, संयुक्तराष्ट्रसङ्घः, सितम्बर् १३.संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् तथा ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः च संयुक्तरूपेण न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये १३ दिनाङ्के शान्तिघण्टां वादयन् जनान् आह्वानं कृतवन्तौ शान्तिपूर्वकं विग्रहान् विवादान् च निराकरणं कुर्वन्तु .

तस्मिन् दिने आयोजिते शान्तिघण्टावादनसमारोहे गुटेरेस् भाषणं कृत्वा अवदत् यत् मध्यपूर्वतः सूडान, युक्रेन इत्यादिप्रदेशपर्यन्तं गोलिकाबम्बैः महतीं क्षतिः भवति, जनाः विध्वस्ताः भवन्ति, भवनानि च मलिनतां प्राप्नुवन्ति इति . सः अवदत् यत् शान्तिपूर्णस्य जगतः आधारः कम्पितः भवति, भूराजनीतिकभेदाः विस्तारिताः सन्ति, असमानता वर्धते, मिथ्यासूचना च द्वेषस्य ज्वालाः प्रज्वलति इति।

गुटेरेस् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयसंस्थाः प्रतिक्रियां दातुं अधिकतया सज्जाः भवेयुः। सः अस्मिन् मासे अन्ते भविष्यस्य शिखरसम्मेलनस्य उल्लेखं कृतवान् यत् बहुपक्षीयसंस्थानां अद्यतनवास्तविकतासु अनुकूलतां प्राप्तुं, नूतनशान्तिकार्यक्रमं प्रवर्तयितुं, स्थायिविकासलक्ष्याणां पुनः सजीवीकरणाय च सुधारस्य पुनर्जीवनस्य च प्रक्रियां आरभ्यत इति अवसरः अस्ति। सः "शान्तिसंस्कृतेः संवर्धनस्य" आवश्यकतायाः उपरि बलं दत्तवान्, जनानां कृते मिलित्वा शान्तिपूर्णं विश्वं निर्मातुं अनुमतिं दत्तवान् ।

फिलेमोनः स्वभाषणे अवदत् यत् वर्तमानस्य आन्तरिकबाह्यराजनैतिकवातावरणे अन्येषां असहिष्णुतायाः वकालतम् अधिकाधिकं भवति, येन विभिन्नानां विश्वासानां, संस्कृतिनां, विश्वासानां च मध्ये तनावाः अधिकाः अभवन्, हिंसा च तीव्रताम् अवाप्नोति, द्वन्द्वः च जनानां दुःखं प्रवर्धयति च निराशा।

फिलेमोनः अवदत् यत् अधुना अन्तर्राष्ट्रीयसमुदायस्य विश्वासः एकतां च पुनः स्थापयितुं समयः अस्ति। युक्रेन-गाजा-देशात् आरभ्य सूडान-म्यांमार-हैटी-देशयोः यावत् जनाः आशायाः किरणं, द्वन्द्वस्य, कलहस्य च अन्त्यं च निराशतया अन्वेषयन्ति |. शान्तिस्य आशायाः सन्देशं प्रेषयितुं सर्वत्र प्रत्येकस्य व्यक्तिस्य मानवीयगौरवस्य च सहिष्णुतां संवादं च सम्मानं च प्रवर्धयितुं वयं शान्तिघण्टां वादयन्ति।

संयुक्तराष्ट्रसङ्घस्य शान्तिघण्टा वर्षे द्विवारं ध्वन्यते, वसन्तविषुवस्य समये, अन्तर्राष्ट्रीयशान्तिदिवसस्य पूर्वं च २१ सितम्बर् दिनाङ्के । विश्वस्य सर्वेभ्यः स्रोतः प्राप्तेभ्यः मुद्राभ्यः धातुभ्यः च निर्मितः शान्तिघण्टा अन्तर्राष्ट्रीयसमुदायस्य एकतायाः शान्तिस्य च इच्छायाः प्रतिनिधित्वं करोति । (उपरि)