समाचारं

विदेशीयमाध्यमाः : अगस्तमासे अमेरिकीरोजगारस्य आँकडा अपेक्षितापेक्षया न्यूनाः आसन्, येन तस्य अर्थव्यवस्थायाः विषये चिन्ता अधिका अभवत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १४ सितम्बर् (सिन्हुआ) विस्तृतविदेशीयमाध्यमानां समाचाराः सूचयन्ति यत् अगस्तमासे अमेरिकादेशे रोजगारवृद्धिः मन्दतां प्राप्तवती, नूतनानां कार्याणां संख्या अपेक्षितापेक्षया न्यूना अभवत्। विदेशीयमाध्यमविश्लेषणेन उक्तं यत् कार्यविपण्यस्य दुर्बलप्रदर्शनेन अमेरिकी अर्थव्यवस्थायाः विषये चिन्ता अधिका भवितुम् अर्हति।

ब्रिटिशप्रसारणनिगमस्य (bbc) अनुसारं अमेरिकीश्रमविभागस्य आँकडानुसारं अगस्तमासे अमेरिकादेशे १४२,००० नूतनानि कार्यस्थानानि सृज्यन्ते, यत् प्रारम्भिकपूर्वसूचनायाः १६०,००० इत्येव न्यूनम् अस्ति

आर्थिकविश्लेषकाः सूचितवन्तः यत् यद्यपि एषः नवीनतमः आँकडा अस्मिन् मासे फेडरल् रिजर्व् व्याजदरेषु कटौतीं करिष्यति इति अपेक्षां निर्वाहयति तथापि अमेरिकी अर्थव्यवस्थायाः भविष्यस्य दिशायाः अथवा व्याजदरे कटौतीयाः विस्तारस्य पर्याप्तं उत्तरं दातुं असफलः अस्ति।

"अल्पाः एव आँकडा: एतावन्तः महत्त्वपूर्णाः सन्ति। परन्तु दुर्भाग्येन अगस्तमासस्य रोजगारप्रतिवेदने अमेरिकी अर्थव्यवस्था मन्दगतिः अस्ति वा इति विषये बहसः पूर्णतया न समाधायति।"

मतदानेन ज्ञायते यत् यद्यपि २०२३ तमे वर्षे अमेरिकी-आर्थिकवृद्धिः २.५% यावत् भविष्यति तथापि अधिकांशः अमेरिकनजनाः मन्यन्ते यत् अमेरिकादेशे आर्थिकमन्दी दृश्यते ।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं विगतत्रिमासेषु अमेरिकादेशे प्रतिमासं औसतेन केवलं ११६,००० नूतनानि कार्याणि योजिताः, यत् गतवर्षस्य २११,००० नूतनानां कार्याणां अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति अर्थशास्त्रज्ञाः वदन्ति यत् वृद्धिः पर्याप्तं द्रुतं न भवेत् यत् कार्यान्वितानां वृद्धेः तालमेलं स्थापयितुं शक्नोति।

सम्प्रति अमेरिकीकम्पनयः न्यूनानि कार्याणि उद्घाटयन्ति, नियुक्तिः च न्यूनीभवति । तदतिरिक्तं अगस्तमासे कार्यवृद्धिः केवलं कतिपयेषु विशिष्टेषु उद्योगेषु केन्द्रीकृता आसीत्, यथा स्वास्थ्यसेवा, निर्माणं, भोजनालयाः, होटलानि, मनोरञ्जनम् च ।