समाचारं

किं एआइ उन्मादः पुनः आगच्छति ? एस एण्ड पी ग्लोबल : एनवीडिया-समूहस्य मूल्यं न्यूनातिन्यूनम् एकवर्षं यावत् वर्धयितुं शक्नोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत् एनवीडिया इत्यस्य समक्षं माङ्गल्याः नियामकसंभावनायाः च विषये मार्केट् चिन्तायाः कारणेन एनवीडिया इत्यस्य शेयरमूल्यं न्यूनीकृतम् अस्ति । परन्तु अस्मिन् सप्ताहे अन्यैः टेक् दिग्गजैः सह oracle, advanced micro computer इत्यादिभिः सह स्टॉकः पुनः उत्थितः अभवत् ।

शुक्रवासरे पूर्वसमये एस एण्ड पी ग्लोबल रेटिङ्ग्स् इत्यस्य तकनीकीनिदेशकः एण्ड्रयू चाङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् एनवीडिया इत्यस्य शेयरमूल्ये अद्यापि बहु स्थानं वर्धयितुं वर्तते, न्यूनातिन्यूनम् अपरं वर्षं यावत् अपि उच्छ्रितं भविष्यति।

nvidia स्टॉकमूल्यं वर्षतः अद्यपर्यन्तं प्रवृत्तिः

एनवीडिया-माङ्गं निरन्तरं प्रबलं भविष्यति

एण्ड्रयू जेन्-ह्सुन् हुआङ्ग इत्यस्य अद्यतनटिप्पणीनां उल्लेखं कृतवान् । अधुना एव जेन्-ह्सुन् हुआङ्ग् इत्यनेन सैन्फ्रांसिस्कोनगरे गोल्डमैन् सैच्स् सम्मेलने "वर्सेल्"-शैल्याः वक्तव्यं दत्तं यत् एनवीडिया इत्यस्य नवीनतमपीढीयाः ब्लैकवेल् चिप्स् इत्यस्य ग्राहकानाम् आग्रहः एतावत् प्रबलः यत् एतेन केचन ग्राहकाः अपि क्लिष्टाः अभवन्, सम्बन्धः तनावे अपि स्थापितः:

"मागधा एतावता प्रबलम् अस्ति। सर्वे प्रथमं प्राप्तुं इच्छन्ति। सर्वे सर्वाधिकं आदेशं दातुम् इच्छन्ति। अस्माकं ग्राहकाः अत्यन्तं उत्साहिताः सन्ति, यत् सम्यक्। ते खलु अतीव घबराहटाः सन्ति। वयं यथाशक्ति प्रयत्नशीलाः स्मः। " " .

एतेन भाषणेन एनवीडिया-संस्थायाः शेयर-मूल्ये तीव्रवृद्धिः अभवत्, अमेरिकी-प्रौद्योगिकीक्षेत्रे अपि पुनः उदयः अभवत् ।

एण्ड्रयू झाङ्ग इत्यस्य मतं यत् हुआङ्गस्य टिप्पण्याः एनवीडिया इत्यस्य निरन्तरं उदयस्य पूर्वानुमानस्य समर्थनं कुर्वन्ति यत् “एतेन अस्माकं मतं तत् पुष्टयति यत्...न्यूनातिन्यूनं आगामिनां १२ मासानां कृते इदं प्रबलं भविष्यति। " " .

तदतिरिक्तं एनवीडिया-सहभागिनः चिप्स्-इत्यस्य प्रबलमागधायाः लक्षणं दर्शयन्ति । एनवीडिया इत्यनेन सह साझेदारी प्रचलति इति सॉफ्टवेयर-विशालकायः ओरेकलः प्रथमत्रिमासिकस्य अर्जनस्य अनुमानं पराजितस्य राजस्वस्य पूर्वानुमानं वर्धितवान् । ओरेकल इत्यनेन चालूवित्तवर्षस्य योजनाकृतपूञ्जीव्ययः अपि दुगुणः कृतः, ये एनवीडिया इत्यस्य पक्षे संकेताः सन्ति ।

"एते सर्वे उत्तमाः दत्तांशबिन्दवः सन्ति, न्यूनातिन्यूनं आगामिनां १२ तः १८ मासानां कृते विषयाः उत्तमाः दृश्यन्ते" इति एण्ड्रयू अवदत् ।

अद्यापि गुप्तचिन्ताः सन्ति

परन्तु निवेशकाः काश्चन चिन्ताः प्रकटयन्ति इति एण्ड्रयू स्वीकृतवान् । केचन चिन्तयन्ति यत् एनवीडिया इत्यस्य वृद्धिः अस्थायिनी अस्ति, विशेषतः विगतपञ्चवर्षेषु अस्य स्टोक् इत्यस्य २,५१४% वृद्धिः अभवत् इति विचार्य ।

विगतपञ्चवर्षेषु एनवीडिया-समूहस्य मूल्यस्य प्रवृत्तिः

अन्ये विश्लेषकाः चेतावनीम् अददुः यत् आगामिषु वर्षेषु एनवीडिया चिप्स् इत्यस्य माङ्गल्यं प्रबलं न तिष्ठति, यतः कम्पनीयाः बृहत्तमाः ग्राहकाः अन्ते तस्याः प्रतियोगिनः भवितुम् अर्हन्ति - एप्पल्, माइक्रोसॉफ्ट च, एनवीडिया इत्यस्य बृहत्तमौ gpu ग्राहकौ द्वौ अपि स्वस्य कृत्रिमबुद्धिचिपस्य विकासं कुर्वतः इति कथ्यते

"अन्ततः यदि oracle, microsoft, amazon च यत् roi अपेक्षन्ते तत् न पश्यन्ति तर्हि ते आदेशान् न्यूनीकर्तुं गच्छन्ति। अतः हाइपरस्केल इत्यत्र माङ्गल्याः उतार-चढावः अस्माकं कृते वास्तविकचिन्ता अस्ति... परन्तु, भवन्तः जानन्ति, एते डाटा सेण्टर-क्रीडकाः have एकं गुच्छं आदेशयित्वा ततः कतिपयान् चतुर्थांशान् विरामं कर्तुं ज्ञात्वा एव वयं पश्यामः।"

माङ्गपक्षस्य अतिरिक्तं निवेशकानां कृते कृत्रिमबुद्धेः विषये सर्वकारेण नियमानाम् कठोरीकरणस्य विषये अपि ध्यानं दातव्यम्। ब्लूमबर्ग् इत्यस्य अनुसारं एनवीडिया अद्यैव अमेरिकीन्यायविभागेन न्यासविरोधी अन्वेषणस्य नूतनस्य दौरस्य लक्ष्यं जातम्, अन्ये देशाः अमेरिकीनियामकपरिपाटनानां अनुसरणं कर्तुं केवलं "समयस्य विषयः" भवितुम् अर्हति

अद्यापि एनवीडिया इत्यत्र वालस्ट्रीट् सामान्यतया वृषभप्रवृत्तिः अस्ति । विश्लेषकैः दत्तं औसतमूल्यलक्ष्यं प्रतिशेयरं १५३ डॉलरं भवति, यत् वर्तमानस्तरात् २९% उन्नतिं प्रतिनिधियति इति नास्डैकस्य सूचना अस्ति ।