समाचारं

"वालस्ट्रीट् गॉड" इति वदति : हैरिस् इत्यस्य करसुधारयोजना वित्तीयसमाप्तिकारकः भवितुम् अर्हति, आर्थिकमन्दी च अपरिहार्यम् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकन-अर्बपतिः हेज-फण्ड्-प्रबन्धकः च जॉन् पौल्सनः अद्यैव अवदत् यत् यदि डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् प्रस्तावितां करयोजनां कार्यान्वितं करोति तर्हि वित्तीयबाजाराणां पतनं भविष्यति, अर्थव्यवस्था च मन्दतायाः मध्ये पतति।

६८ वर्षीयः पौल्सनः १९९० तमे दशके हेज फण्ड् उद्योगे सम्मिलितः अभवत् तथा च सबप्राइम बंधकसंकटस्य समये बंधकसमर्थितप्रतिभूतिषु प्रायः २५ अरब अमेरिकीडॉलर् शॉर्ट् कृतवान्, येन स्वग्राहकानाम् कृते १५ अरब अमेरिकी डॉलरस्य विशालः लाभः प्राप्तः स्ट्रीट् शॉर्ट गॉड।" ”, “हेज फण्ड्स् इत्यस्मिन् प्रथमः व्यक्तिः”।

अद्यत्वे पौल्सनः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य "मेगा-दाता" अपि अस्ति । अस्मिन् वर्षे पूर्वं सूत्रेषु उक्तं यत् यदि ट्रम्पः अस्मिन् वर्षे निर्वाचने विजयं प्राप्नोति तर्हि सः पौल्सन् कोषसचिवरूपेण कार्यं कर्तुं नियुक्तं करिष्यति।

शुक्रवासरे (१३ सितम्बर्) स्थानीयसमये पौल्सनः मीडियासहसाक्षात्कारे अवदत् यत् डेमोक्रेटिकपक्षः निगमकरस्य दरं २१% तः २८% यावत्, पूंजीलाभकरं च २०% तः ३९% यावत् वर्धयितुम् इच्छति, अपि च योजनां करोति भविष्ये साक्षात्कृतपूञ्जीलाभानां करः २५% भवति, ।"यदि एताः नीतयः कार्यान्विताः भवन्ति तर्हि विपण्यस्य पतनं भविष्यति इति न संशयः।"

ज्ञातव्यं यत् "३९% पूंजीलाभकरः" पौल्सनः उल्लिखितः सः २०२५ वित्तवर्षस्य बजटे बाइडेन् इत्यनेन प्रस्तावितः ३९.६% करदरः अस्ति । हैरिस् इत्यस्य प्रस्तावेन १० लक्षं डॉलरं वा अधिकं वार्षिकं आयं येषां गृहेषु २८% दीर्घकालीनपूञ्जीलाभकरः आरोपितः भविष्यति, एतत् सम्झौताङ्कं भवति ।

पौल्सनः व्याख्यातवान् यत् यदि अवास्तविकलाभानां करं दातुं विशिष्टा योजना कार्यान्विता भवति तर्हि अर्थव्यवस्था शीघ्रमेव मन्दगतिषु स्खलितुं शक्नोति "यदि बाइडेन्-हैरिस्-दलः सत्तां प्राप्य तेषां कार्यान्वयनार्थं सज्जानां नीतीनां कार्यान्वयनं करोति तर्हि तस्य कारणेन बहूनां आवासस्य कारणं भविष्यति" इति , स्टॉक् एण्ड् , कम्पनीः कला च विक्रीयन्ते, येन अस्मान् तत्कालं मन्दतायां स्थापयितुं शक्यते” इति ।

पौल्सनः भविष्यवाणीं करोति यत् हैरिस् निर्वाचितः अपि नूतनप्रशासनं निरन्तरं न करिष्यति। उल्लेखनीयं यत् हैरिस्-अभियानस्य समीपस्थाः जनाः अपि अवदन् यत् हैरिस् इत्यस्य अवास्तविकलाभानां करं दातुं कोऽपि अभिप्रायः नास्ति, तथा च काङ्ग्रेस-पक्षे एतादृशी योजना पारिता भवितुम् अर्हति वा इति संदिग्धम्

यदा ट्रम्पस्य करयोजनायाः विषयः आगच्छति तदा पौल्सनस्य मतं यत् यदि शुल्कस्य कार्यान्वयनस्य लक्ष्याणि सम्यक् सन्ति तर्हि तेषां कारणेन महङ्गानि न भविष्यन्ति। सः अपि अवदत् यत् निगमस्य पूंजीकरस्य च न्यूनतायाः कारणेन आर्थिकवृद्धिः भविष्यति, करराजस्वं वर्धयितुं साहाय्यं भविष्यति, घातान्तरं च संकुचितं भविष्यति।

प्रथमकार्यकाले ट्रम्पः "trickle-down economics" इत्यस्य अपि वकालतम् अकरोत् - निवेशं प्रोत्साहयितुं, आर्थिकविकासं प्रवर्धयितुं, तस्मात् सर्वकारस्य कुलकरराजस्वं वर्धयितुं च व्यवसायेषु धनिकव्यक्तिषु च करं कटयितुं सर्वकारेण अनुमतिः दत्ता