समाचारं

सहसा रात्रौ विलम्बेन रूसदेशेन व्याजदराणि १०० आधारबिन्दुभिः वर्धितानि

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेषां सप्ताहान्तः उत्तमः भवतु, विदेशेषु वार्ताम् शीघ्रं पश्यामः!

रूसदेशः सहसा व्याजदराणि १०० आधारबिन्दुभिः वर्धयति

अद्य रात्रौ रूसस्य केन्द्रीयबैङ्कः मौद्रिकनीतिं कठिनं कृतवान् यतः देशस्य अतितप्तस्य अर्थव्यवस्थायाः मन्दतायाः लक्षणं दृश्यते।

रूसस्य केन्द्रीयबैङ्केन शुक्रवासरे स्वस्य बेन्चमार्कव्याजदरेण १०० आधारबिन्दुभिः १९% यावत् वर्धितः, अक्टोबर्मासस्य सत्रे अधिकव्याजदरवृद्धेः सम्भावना च उद्घाटिता।

रूसी केन्द्रीयबैङ्केन एकस्मिन् वक्तव्ये उक्तं यत्, "वर्तमानः महङ्गानि दाबः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति। महङ्गानां अधोगतिप्रक्रियायाः पुनः आरम्भार्थं, महङ्गानि अपेक्षितानि न्यूनीकर्तुं, महङ्गानि २०२५ तमे वर्षे लक्ष्यस्तरं प्रति पुनः आगच्छन्ति इति सुनिश्चित्य, मौद्रिकनीतेः अधिकं कठिनीकरणं करणीयम् आवश्यकम् अस्ति” इति ।

नीतिनिर्मातारः संकेतं दत्तवन्तः यत् ते निरन्तरं मूल्यवृद्धेः मध्यं अन्यस्य दरवृद्धेः विषये गम्भीरतापूर्वकं विचारं कुर्वन्ति यत् केन्द्रीयबैङ्काः नियन्त्रयितुं संघर्षं कृतवन्तः। यद्यपि वार्षिकमहङ्गानि अगस्तमासे ९.०५% यावत् किञ्चित् न्यूनीभूता, जुलाईमासे ९.१३% आसीत् तथापि एषः स्तरः ४% इति आधिकारिकलक्ष्यात् बहु उपरि एव अस्ति ।

रूसस्य बैंकस्य गवर्नर् एल्विरा नबिउलिना निर्णयसमागमानन्तरं अवदत् यत्, “अस्माकं विश्वासः अस्ति यत् महङ्गानि मन्दं भविष्यन्ति, परन्तु एतावता प्राप्तं मौद्रिकनीतिकठिनीकरणं आगामिवर्षे महङ्गानि लक्ष्यस्तरं प्रति पुनः आनेतुं पर्याप्तं नास्ति .

रूसी केन्द्रीयबैङ्कः भविष्यवाणीं करोति यत् रूसस्य वार्षिकमहङ्गानि २०२५ तमे वर्षे ४% तः ४.५% यावत् न्यूनीभवति, भविष्ये च ४% परिमितं भविष्यति ।

रूसी केन्द्रीयबैङ्केन गतवर्षस्य जुलैमासस्य २१ दिनाङ्के घोषितं यत् सः बेन्चमार्कव्याजदरं १०० आधारबिन्दुभिः ८.५% यावत् वर्धयिष्यति इति। २०२२ तमस्य वर्षस्य सितम्बरमासस्य अनन्तरं प्रथमवारं रूसी केन्द्रीयबैङ्केन स्वस्य बेन्चमार्कव्याजदरेण वृद्धिः कृता । तदनन्तरं मासेषु रूसी केन्द्रीयबैङ्केन स्वस्य बेन्चमार्कव्याजदरेण अनेकवारं वृद्धिः कृता । गतवर्षस्य डिसेम्बर्-मासस्य १५ दिनाङ्के रूसी-केन्द्रीय-बैङ्केन बेन्चमार्क-व्याज-दरः १६% यावत् वर्धितः । अस्मिन् वर्षे जुलैमासस्य २६ दिनाङ्के रूसी केन्द्रीयबैङ्केन बेन्चमार्कव्याजदरं १६% तः १८% यावत् वर्धितम् ।

रूसी केन्द्रीयबैङ्केन उक्तं यत् रूसदेशे आन्तरिकमागधायाः वृद्धिः अद्यापि मालस्य सेवानां च आपूर्तिक्षमतायाः दूरम् अतिक्रमति । महङ्गानि अपेक्षितानि न्यूनीकर्तुं २०२५ तमे वर्षे महङ्गानि दरं लक्ष्यस्तरं प्रति पुनः आगच्छन्ति इति सुनिश्चित्य रूसी केन्द्रीयबैङ्कस्य अतिरिक्तमौद्रिककठिनीकरणपरिहाराः करणीयाः सन्ति रूसी केन्द्रीयबैङ्केन प्रमुखव्याजदराणां अधिकं वर्धनस्य सम्भावना न निराकृता ।

विश्लेषकाः अवदन् यत् रूसी केन्द्रीयबैङ्कस्य व्याजदरेषु १९% यावत् वृद्धिः महङ्गानि पुनः ४% यावत् त्वरितुं साहाय्यं करिष्यति, यद्यपि एतेन आर्थिकमन्दतायाः जोखिमः वर्धते। केन्द्रीयबैङ्कस्य महङ्गानां लक्ष्यं कतिपयवर्षेभ्यः क्रमशः त्यक्त्वा स्वस्य विश्वसनीयतायाः पुनर्निर्माणस्य आवश्यकता वर्तते, परन्तु एषा क्रमिकः, दीर्घकालीनः प्रक्रिया अस्ति न तु एकेन दरवृद्ध्या निश्चेतुं शक्यते इति दीर्घकालं यावत् रूसस्य बैंकः २५ अक्टोबर् दिनाङ्के भवितुं शक्नुवन्तः समागमे नीतिदराणि अपरिवर्तितानि स्थास्यति इति अपेक्षा अस्ति।

जुलैमासस्य सत्रे रूसस्य केन्द्रीयबैङ्केन ऋणव्ययस्य २०० आधारबिन्दुना वृद्धिः कृता । तस्मिन् समये राज्यपालः नबिउलिना इत्यनेन स्थगितस्य जोखिमस्य विषये चेतावनी दत्ता, यत्र उच्चमूल्यानि न्यून-आर्थिक-वृद्ध्या सह सङ्गच्छन्ति, यतः देशस्य युद्ध-प्रेरिता अर्थव्यवस्था स्वस्य वहनक्षमतायाः सीमां प्राप्नोति इति भासते

विशालसरकारीव्ययेन चालिता खुदरामागधा अपि मन्दतां प्राप्तुं आरब्धा — एतत् संकेतं यत् रूसस्य युद्धप्रेरिता अर्थव्यवस्था शीतलतां प्रारभते स्यात् ।

ततः परं नीतिनिर्मातारः स्वस्य हॉकी-स्वरं मन्दं कृतवन्तः, तस्य स्थाने "क्रमेण आर्थिक-अतितापस्य न्यूनीकरणस्य" "महङ्गानि अधोगतिप्रवृत्तेः" विषये च चर्चां कृतवन्तः अद्यतनकेन्द्रीयबैङ्कस्य प्रतिवेदने अपि उल्लेखितम् अस्ति यत् खुदराऋणस्य, गृहेषु उपभोगस्य च मन्दतायाः कारणात् घरेलुमागधा समं भवति । एतेन कम्पनीः उत्पादनयोजनानां न्यूनीकरणाय प्रेरिताः भविष्यन्ति तथा च श्रमबाजारस्य तनावस्य निवारणे सहायकाः भविष्यन्ति।

अमेरिकी स्टॉक्स् वर्धन्ते, सुवर्णं नूतनं उच्चतमं भवति

अद्य रात्रौ अमेरिकी-शेषेषु त्रयः प्रमुखाः सूचकाङ्काः वर्धिताः, यत्र डाउ ४०० बिन्दुभ्यः अधिकं वर्धितः, नास्डैक् ०.५% अधिकेन च वर्धितः ।

वार्तायां अमेरिकी उपभोक्तृविश्वाससूचकाङ्कः सेप्टेम्बरमासस्य आरम्भे चतुर्मासानां उच्चतमं स्तरं प्राप्तवान् ।

शुक्रवासरे मिशिगनविश्वविद्यालयेन प्रकाशितेन प्रारम्भिकदत्तांशैः ज्ञातं यत् अगस्तमासे उपभोक्तृविश्वाससूचकाङ्कः ६७.९ आसीत् इति सर्वेक्षणं कृतवन्तः अर्थशास्त्रज्ञाः ६८.५ इति मध्यमाम् अपेक्षितवन्तः।

उपभोक्तारः आगामिवर्षे महङ्गानि २.७% भविष्यन्ति इति अपेक्षन्ते, यदा तु एकमासपूर्वं २.८% अपेक्षिता आसीत्, एषः चतुर्थः मासः अस्ति यत्र अल्पकालीनमहङ्गानि न्यूनानि अभवन् । ते आगामिषु पञ्चदशवर्षेषु वार्षिकमहङ्गानि ३.१% इति पूर्वानुमानं कुर्वन्ति, यत् मासपूर्वं ३% आसीत् ।

तदतिरिक्तं सुवर्णस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्नोति एव । सिटीबैङ्कस्य विश्लेषकाः अवदन् यत् प्रमुखकेन्द्रीयबैङ्कानां मौद्रिकशिथिलीकरणनीतिभिः, अमेरिकीराष्ट्रपतिनिर्वाचनस्य तनावपूर्णस्थित्या च चालितेन आगामिवर्षे सुवर्णस्य मूल्यं ३००० डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति।

सिटी रिसर्च इत्यस्य उत्तर अमेरिकनवस्तूनाम् प्रमुखः आकाश दोषी इत्यनेन उक्तं यत् अमेरिकीव्याजदरे कटौती, सुवर्णस्य ईटीएफ इत्यस्य प्रबलमागधा, ओवर-द-काउण्टर भौतिकमागधा च चालितः२०२४ तमस्य वर्षस्य अन्ते सुवर्णस्य मूल्यं प्रति औंसं २६०० डॉलरं यावत्, २०२५ तमस्य वर्षस्य मध्यभागे ३००० डॉलरं यावत् भवितुम् अर्हति ।