समाचारं

दिग्गजकार्याणां मन्त्रालयः : उद्यमशीलतायाः समर्थनार्थं करस्य अन्येषां च प्राधान्यनीतीनां सुधारः, तथा च दिग्गजानां कृते स्वप्रतिभाप्रदर्शनार्थं विस्तृतं मञ्चं निर्मातुं प्रयत्नः करणीयः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता ।
सभायां भूतपूर्वसैनिककार्याणां मन्त्री पेई जिन्जिया इत्यनेन परिचयः कृतः यत् भूतपूर्वसैनिककार्याणां मन्त्रालयः आर्थिकसामाजिकविकासस्य सेवायां, राष्ट्ररक्षायाः सैन्यनिर्माणस्य च सेवायां केन्द्रितः अस्ति, "सैन्यकर्मचारिणः समग्रसमाजेन सम्माननीयं व्यवसायं कृत्वा, तथा सेवानिवृत्तसैनिककर्मचारिणः समग्रसमाजस्य सम्माननीयः व्यक्तिः करणीयः।" सुधारं नवीनतां च प्रवर्धयन्तु तथा सेवानिवृत्तसैनिककर्मचारिणां उच्चगुणवत्तायुक्तविकासं निरन्तरं प्रवर्तयन्तु।
▲दिग्गज मामलों के मंत्री बुई जिंजिया चित्र राष्ट्रीय समाचार संजाल के अनुसार
प्रथमं वैचारिकं राजनैतिकं च मार्गदर्शनं सुदृढं करणीयम्।राष्ट्रीयप्रतिरूपस्य सेवानिवृत्तसैनिकानाम् अन्येषां च उन्नत-उदाहरणानां प्रशंसा-कार्यं कुर्वन्तु, "दिग्गजाः सर्वदा दलस्य अनुसरणं कुर्वन्ति" इत्यादीनां क्रियाकलापानाम् आयोजनं कुर्वन्तु, तथा च सेवानिवृत्तसैनिकानाम् प्रोत्साहनं कुर्वन्तु यत् ते क्रान्तिकारी-सैनिकत्वेन स्वस्य यथार्थगुणान् सदैव निर्वाहयन्तु, स्वविश्वासं सुदृढं कुर्वन्तु, देशभक्ताः समर्पिताः च भवेयुः, कार्यं च कुर्वन्तु रूक्षः। वयं दक्षिणकोरियादेशे चीनीजनस्वयंसेनासेनायाः शहीदानां अवशेषाणां पुनः स्वागतं करिष्यामः, अन्त्येष्टिं च करिष्यामः, देशे विदेशे च शहीदस्मारकसुविधानां निर्माणं, प्रबन्धनं, रक्षणं च सुदृढं करिष्यामः, जनानां व्यापकजनसमूहं वीरतायाः प्रशंसां कर्तुं, वहितुं च प्रोत्साहयिष्यामः | वीराणां भावनां अग्रे प्रेषयन्तु, स्वदेशस्य स्वदेशस्य च विषये भावनां संवर्धयन्तु।
द्वितीयं तु व्यवस्थानां, तन्त्राणां च सुधारस्य गभीरीकरणम् ।सेवा-प्रतिश्रुति-प्रणाल्याः मानकीकरणं मानकीकरणं च प्रवर्तयितुं, सेवानिवृत्त-सैन्य-कार्य-कर्मचारिणां कृते नूतन-व्यावसायिकानां कृते प्रायोगिक-परियोजनानां निर्वहणं कर्तुं, विभागीय-विशेष-परामर्शेषु, सैन्य-नागरिक-परस्पर-कार्येषु "द्विगुण-सूचीषु" अन्येषु समन्वय-तन्त्रेषु च सुधारं कर्तुं, सैन्य-नागरिकस्य निर्माणं च निरन्तरं कर्तुं समन्वयः, विभागीयसहकार्यं, उपरितनयोः मध्ये सम्बद्धता, संयुक्तप्रयत्नाः च नीतयः प्रणाल्याः च विषये शोधं गभीरं कर्तुं, "दिग्गजानां नियुक्तिविषये विनियमानाम्" निर्माणं प्रवर्धयितुं, "पेंशनविषये नियमाः च सैन्यकर्मचारिणां प्राधान्यव्यवहारः" तथा "शहीदानां प्रशंसाविषये नियमाः", विविधकायदानानि नीतयः च, संगठनात्मकप्रबन्धनव्यवस्था, कार्यसञ्चालनव्यवस्था, नीतिव्यवस्थाव्यवस्था च व्यापकरूपेण सुदृढाः प्रवर्धनं च कुर्वन्ति।
तृतीयं बलवन्तं देशस्य बलवन्तं सेना च प्रबलतया सेवां कर्तुं।प्रमुखराष्ट्रीयरणनीतिषु एकीकृत्य, प्रोत्साहनस्य समर्थनस्य च उपायानां परिचयं कुर्वन्तु, स्वयंसेवीसेवायाः ब्राण्ड् पालिशं कुर्वन्तु, तथा च ग्रामीणपुनरुत्थानम्, पारिस्थितिकीसंरक्षणं, सीमाक्षेत्राणां स्थिरीकरणं पुनर्जीवनं च, आपत्कालीन-उद्धारं आपदा-राहतं च इत्यादिषु कार्येषु सक्रियरूपेण भागं ग्रहीतुं सेवानिवृत्तसैनिककर्मचारिणां मार्गदर्शनं कुर्वन्तु। राष्ट्ररक्षायाः सैन्यसुधारस्य च गतिं पालयितुम्, युद्धस्य सज्जतायां सैनिकानाम् सक्रियरूपेण सेवां कुर्वन्तु, राष्ट्रियद्वयसमर्थनव्यवस्थायाः आपत्कालीनप्रतिक्रियातन्त्रस्य सुधारं अनुकूलनं च कुर्वन्तु, विशेषसेवाचिकित्सालयानाम् इत्यादीनां अग्रपङ्क्तिसमर्थनबलानाम् निर्माणं सुदृढं कुर्वन्तु, glory hospitals, military supply depots, etc., and promote retired soldiers and sick and disabled soldiers हस्तान्तरणं सुचारुतया कृतम्, तथा च अधिकारिणां सैनिकानाञ्च चिन्तानां निराकरणाय सहायतार्थं द्वयसमर्थनं संयुक्तनिर्माणक्रियाकलापाः च निरन्तरं कृताः।
चतुर्थं सेवाप्रतिश्रुतिं अनुकूलितुं केन्द्रीक्रियते।निष्पक्षतायां न्याये च बलं दत्तं, तथा च सेवानिवृत्तसैनिककर्मचारिणः सम्यक् स्थापनार्थं परीक्षा, प्रत्यक्षनियुक्तिः इत्यादीनि विविधानि पद्धतीनि स्वीकुर्वन्तु। शिक्षा-प्रशिक्षणयोः नवीनीकरणं अनुकूलनं च, रोजगारमार्गाणां विस्तारं, उद्यमशीलतायाः समर्थनार्थं कर-वित्तीय-आदि-प्राथमिकनीतीसु सुधारं, सेवानिवृत्तसैन्यकर्मचारिणां कृते स्वप्रतिभानां प्रदर्शनार्थं विस्तृतं मञ्चं निर्मातुं प्रयत्नः, सैन्यमानवसम्पदां परिवर्तनं कर्तुं च सहायतां कर्तुं च। सेवाकेन्द्राणां (स्टेशनानाम्) निर्माणं सुदृढं कुर्वन्तु, सेवानिवृत्तसैनिककर्मचारिणां तात्कालिक आवश्यकतासु ध्यानं ददतु, सेवाप्रतिश्रुतिस्य "अन्तिममाइल" उद्घाटयितुं प्रयतन्ते च। पेन्शनसहायतामानकानां निरन्तरं सुधारं कुर्वन्ति, प्राधान्यचिकित्सापरिदृश्यानि समृद्धयन्ति, तथा च सेवाग्राहकानाम् उत्तमसंरक्षणं उत्तमसेवाश्च प्रदातुं स्मार्टवृद्धपरिचर्यायाः चिकित्सापरिचर्यायाश्च संयोजनं कुर्वन्ति नूतनानां मॉडलानां प्रचारं कुर्वन्ति। वयं दरिद्रता-निवारण-सहायता-तन्त्रे सुधारं करिष्यामः, "उष्णीकरण-दिग्गजानां" विशेष-अभियानं करिष्यामः, सेवानिवृत्त-सैनिक-कर्मचारिभ्यः "आवश्यकता-समये सहायतां प्रदातुं" अधिक-व्यावहारिक-कार्यं कर्तुं प्रयतेम, विकासस्य अधिक-निष्पक्ष-साझा-लाभान् च प्रवर्धयिष्यामः | परिणामाः।
रेड स्टार न्यूजस्य संवाददाता फू याओ बीजिंगतः वृत्तान्तं ददाति
सम्पादक झांग ली मुख्य सम्पादक ली बिनबिन्
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया