समाचारं

रूसस्य उपरक्षामन्त्री फोमिन् - युक्रेनसंकटस्य शान्तिपूर्णनिराकरणाय मुक्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के प्रातःकाले बीजिंग-जियाङ्गशान्-मञ्चे "सुरक्षासहकार्यं एशिया-प्रशांतसमृद्धिः स्थिरता च" इति शीर्षकेण प्रथमा पूर्णसभा आयोजिता । चाइना नेट रिपोर्टरः ज़ी लुयिंग् इत्यस्य चित्रम्
चीनजालसैन्यसमाचारः, सितम्बर् १४ (रिपोर्टरः ज़ी लुयिंग्) १३ दिनाङ्के प्रातःकाले बीजिंग-जियाङ्गशान्-मञ्चस्य प्रथमा पूर्णसभा अभवत्। रूसस्य उपरक्षामन्त्री फोमिन् युक्रेनसंकटविषये रूसस्य स्थितिं प्रकटयन् अन्तर्राष्ट्रीयसमुदायं युक्रेनसंकटस्य सत्यतायाः विषये ध्यानं दत्त्वा शान्तिपूर्णसमाधानं अन्वेष्टुं आह्वानं कृतवान्।
फोमिन् इत्यनेन दर्शितं यत् युक्रेन-संकटेन क्षेत्रीय-तनावः उत्पन्नः अस्ति, तत्र विशालाः वैश्विक-रणनीतिक-जोखिमाः सन्ति । युक्रेन-संकटेन आधुनिकयुद्धस्य विषये विश्वस्य अवगमनं परिवर्तितम् अस्ति । मानवरहितयुद्धम्, इलेक्ट्रॉनिकयुद्धम् इत्यादीनां नूतनानां युद्धपद्धतीनां बहुधा उपयोगः कृतः अस्ति ।
फोमिन् इत्यनेन उक्तं यत् रूसदेशः स्वस्य सुरक्षाहितस्य रक्षणार्थं "विशेषसैन्यकार्यक्रमाः" कृतवान् । युक्रेनसंकटस्य विषये रूसः शान्तिपूर्णसमाधानार्थं मुक्तः अस्ति तथा च परस्परसम्मानस्य समानतायाः च आधारेण संवादं कर्तुं साधारणहितं च अन्वेष्टुं इच्छति अपरपक्षे रूसः युक्रेनसंकटस्य मध्ये पाश्चात्यदेशानां हस्तक्षेपात् सावधानः अस्ति तथा च पाश्चात्यदेशैः स्वभूराजनीतिकलक्ष्यसाधनाय शान्तिपूर्णसमाधानस्य उपयोगः भविष्यति इति चिन्तितः अस्ति।
फोमिन् अन्तर्राष्ट्रीयसमुदायं युक्रेन-संकटस्य विषये सत्यं प्रति ध्यानं दत्त्वा शान्तिपूर्णं समाधानं अन्वेष्टुं आह्वयत्। सः अवदत् यत् रूसदेशः सुरक्षाविषयेषु चर्चां कर्तुं समाधानं च कर्तुं मुक्तः अस्ति, परन्तु तत् परस्परसम्मानस्य, प्रामाणिकतायाः, समानतायाः च आधारेण अवश्यं कर्तव्यम्।
सम्पादकः : झाङ्ग यानलिंग वांग युएबो
प्रतिवेदन/प्रतिक्रिया