समाचारं

इजरायलस्य "यूनिट् ८२००" इत्यस्य सेनापतिः राजीनामा ददाति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं १२ तमे स्थानीयसमये इजरायल् रक्षासेनायाः "८२०० यूनिट्" इत्यस्य सेनापतिः योस्सी सालियरः स्वपदात् राजीनामा दास्यति इति अवदत् प्रतिवेदनानुसारं "यूनिट् ८२००" इजरायल् रक्षासेनायाः मुख्या संकेतगुप्तचर-एककम् अस्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणं निवारयितुं निवारयितुं च असफलतायाः आरोपः आसीत् । सरीएलः पूर्वं दीर्घकालं यावत् सैन्यगुप्तचरकार्यं कुर्वन् आसीत्, २०२१ तमस्य वर्षस्य फेब्रुवरीमासे तस्य यूनिटस्य सेनापतिः अभवत् । इजरायल-रक्षासेनाभिः उक्तं यत् "आगामिकाले" "यूनिट् ८२००" इत्यस्य सेनापतिपदं कोऽपि स्वीकुर्यात् ।चतुःपृष्ठीयं त्यागपत्रे सलीयरः अवदत् यत् – “मया स्वस्य अपेक्षाः न पूरिताः, न च मम अधीनस्थानां सेनापतयः च अपेक्षाः पूर्णाः, न च मम प्रियदेशस्य नागरिकानां अपेक्षाः पूर्णाः कृताः "यूनिट ८२००" इत्यस्य गुप्तचर-सञ्चालन-विफलतानां सर्वा उत्तरदायित्वं तस्मै एव आरोपितम् ।टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​उल्लेखः अस्ति यत् गतवर्षस्य अक्टोबर्-मासे हमास-सङ्घस्य आक्रमणस्य आरम्भानन्तरं इजरायल्-सैन्यगुप्तचरसेवायाः निदेशकः, इजरायल्-सुरक्षा-संस्थायाः दक्षिणक्षेत्रस्य प्रमुखः च सहितः कतिपये वरिष्ठाः रक्षा-सुरक्षा-अधिकारिणः क्रमेण राजीनामा दत्तवन्तः तस्मिन् समये सालियरः राजीनामा दातुं न अस्वीकृतवान्, एतत् कदमम् "कायरतायाः" सदृशम् इति उक्तवान् ।ब्रिटिश "गार्जियन" इत्यनेन उक्तं यत् "यूनिट् ८२००" अमेरिकीराष्ट्रीयसुरक्षासंस्थायाः अथवा ब्रिटिशसर्वकारसञ्चारमुख्यालयस्य समकक्षः अस्ति, तथा च इजरायले उत्तमगुप्तचरसङ्ग्रहक्षमतायाः कृते अत्यन्तं प्रचारितः अस्ति गत अक्टोबर् मासे आक्रमणस्य अनन्तरं इजरायल्-गुप्तचर-समुदायस्य बृहत्तमेषु असफलतासु अन्यतमः इति यूनिट् ८२०० इति व्यापकतया गण्यते स्म ।"यूनिट् ८२००" इत्यस्य सेनापतित्वेन इजरायल्-देशे शरीये इत्यस्य परिचयः सर्वदा कठोररूपेण गोपनीयः एव अस्ति । परन्तु अस्मिन् वर्षे एप्रिलमासे गार्जियनपत्रिकायाः ​​प्रकाशितं यत् कथं गुप्तचरप्रमुखः स्वस्य परिचयं कतिपयवर्षेभ्यः अन्तर्जालद्वारा उजागरितवान् इति। प्रतिवेदने ज्ञातं यत् सालियरः छद्मनाम्ना पुस्तकं प्रकाशितवान् तथा च पुस्तके डिजिटलसूचनानि तस्य निर्मितस्य निज-अनलाईन-खातेः अन्वेषणं कर्तुं शक्यन्ते इति गार्जियन-पत्रिकायाः ​​कथनमस्ति यत् एषा त्रुटिः इजरायल-माध्यमेषु शरीये इत्यस्य घोर-आलोचना, उपहासः च जनयति स्म, गुप्तचर-प्रमुखे च अधिकं दबावं जनयति स्मगार्जियनपत्रिकायाः ​​उल्लेखः अस्ति यत् यद्यपि शरीये स्वसैनिकानाम् असफलतायाः उत्तरदायी स्वस्य व्यक्तिगतः इति स्वीकृतवान् तथापि इजरायलस्य सुरक्षाराजनैतिकसंस्थासु व्यापकविफलतां दर्शितवान् "गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् पूर्वं वर्षेषु, मासेषु, दिनेषु च वयं समग्रसुरक्षाव्यवस्थारूपेण बिन्दून् संयोजयितुं, धमकीनां प्रतिक्रियां दातुं च स्वं सज्जीकर्तुं असफलाः अभवम" इति सालियरः स्वस्य त्यागपत्रे लिखितवान् ” (ली बो) ▲
प्रतिवेदन/प्रतिक्रिया