समाचारं

गुओ फैन् खेदं अनुभवति यत् "द वाण्डरिंग् अर्थ् ३" इति कार्यक्रमः निर्धारितः अस्ति, यतः प्रथमयोः चलच्चित्रयोः अत्यधिकं जालं त्यक्तम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव निर्देशकः गुओ फैन् "द वाण्डरिंग् अर्थ् ३" इति चलच्चित्रस्य विषये प्रासंगिकसूचनाः एकस्मिन् साक्षात्कारे प्रकाशितवान् ।
गतवर्षस्य नवम्बरमासस्य आरम्भे एव "द वाण्डरिंग् अर्थ् ३" इति २०२७ तमे वर्षे नववर्षदिने प्रदर्शितस्य आधिकारिकरूपेण घोषणा अभवत् ।एतत् निर्णयः अधुना गुओ फैन् इत्यस्य मनसि किञ्चित् खेदं अनुभवति, परन्तु सः अद्यापि अस्य लक्ष्यस्य दिशि गच्छति, दलं च अस्ति सम्प्रति पटललेखनार्थं निवृत्तौ अस्ति। "यथार्थतः कठिनम् आसीत्, मुख्यतया यतोहि प्रथमद्वितीयचलच्चित्रयोः एतावन्तः छिद्राः वयं त्यक्तवन्तः।"
गुओ फैन् इत्यनेन उक्तं यत् सः आशास्ति यत् २०२७ तमे वर्षे नववर्षदिने नाट्यगृहे उपविष्टानां प्रेक्षकाणां विशेषतः युवानां प्रेक्षकाणां कृते प्रतिध्वनितुं शक्नोति इति चलच्चित्रं निर्मातुम्। गुओ फैन् इत्यनेन उक्तं यत् निर्मातारः प्रेक्षकैः सह निरन्तरं सम्पर्कं स्थापयितुं प्रवृत्ताः भवेयुः यत् "यथा वयं शूटिंग् कुर्मः तथा वयं वृद्धाः भविष्यामः, परन्तु प्रेक्षकाः सर्वदा युवानः भविष्यन्ति" इति ।
अस्य कारणात् तृतीयभागस्य पटकथालेखनात् पूर्वं तेषां महत्त्वपूर्णं गृहकार्यं संशोधनम् आसीत् । "वयं सहस्राधिकानां बालकानां सर्वेक्षणं कृतवन्तः यत् तेषां सांस्कृतिक-उपभोग-अभ्यासाः, तेषां किं प्रेक्षणं रोचते, किं क्रीडितुं च रोचते इति अवगन्तुं शक्नुमः।"
गुओ फैन् इत्यनेन ज्ञातं यत् युवानां वर्तमानसामान्यस्थितिः "सङ्घर्षविरोधी" अस्ति तथा च "अहं भवतः कुक्कुटसूपं श्रोतुम् न इच्छामि" इति । ते अकुक्कुटसूपरीत्या चलच्चित्रनिर्माणस्य उपायान् अन्वेष्टुं प्रयतन्ते स्म । गुओ फैन् इत्यनेन विश्लेषितं यत् जनाः "सपाटः शयनम्" इति वदन्ति तस्य कारणं यत् ते संघर्षस्य परिणामं न पश्यन्ति यत् "अस्तित्वस्य अर्थस्य च भावः कथं जागृतव्यः इति अतीव महत्त्वपूर्णः भविष्यति" इति ।
अनेके नेटिजनाः अवदन् यत् ते अस्य चलच्चित्रस्य प्रतीक्षां कर्तुं न शक्नुवन्ति, यत् वर्षत्रयाधिकं पूर्वं प्रदर्शितं भवितुम् अर्हति स्म । "द वाण्डरिंग् अर्थ् ३" इत्येतत् अपि लियू सिक्सिन् इत्यस्य समाननाम्ना उपन्यासात् रूपान्तरितम् अस्ति thrusters on the surface of the earth to find a new home तथापि ब्रह्माण्डस्य मार्गः संकटः सर्वत्र अस्ति । कालविरुद्धं वा-मृत्युयुद्धम्। गुओ फैन् इत्यनेन प्रकाशितं यत् "द वाण्डरिंग् अर्थ् ३" इत्यस्य "दुःखदः सुखदः च अन्तः" भविष्यति ।
अवगम्यते यत् "द वाण्डरिंग् अर्थ्" इत्यस्य कथा अधिका जटिला भविष्यति, पात्राणां कास्ट् बृहत्तरः भविष्यति, विश्वदृष्टिः पूर्णतया उन्नयनं भविष्यति, "वाण्डरिंग् अर्थ्" इति चलच्चित्रश्रृङ्खलायाः सर्वे क्लासिकपात्राः अपि पुनः आगमिष्यन्ति मुख्यनटेषु वु जिंग्, एण्डी लौ, ली ज़ुएजियन इत्यादयः सन्ति प्रथमे चलच्चित्रे हान डुओडुओ इत्यस्य भूमिकां निर्वहन् झाओ जिन्मै इत्यनेन आगामिवर्षे "द वाण्डरिंग् अर्थ् ३" इत्यस्य चलच्चित्रनिर्माणे भागं ग्रहीतुं अपेक्षा अस्ति इति प्रकटितम्
"द वाण्डरिंग् अर्थ् २" इत्यस्मिन् कथानके बहवः एआइ-तत्त्वानि योजिताः सन्ति । गुओ फैन् इत्यनेन उक्तं यत् ते कृत्रिमबुद्धौ नूतनानां प्रौद्योगिकीनां अन्वेषणमपि करिष्यन्ति। "यदि नूतनाः प्रौद्योगिकीः सन्ति येषां प्रयोगः कर्तुं शक्यते तर्हि वयं तान् प्रत्यक्षतया "द वाण्डरिंग् अर्थ् ३" इत्यस्य चलच्चित्रनिर्माणे स्थानान्तरयिष्यामः।"
(लोकप्रिय समाचार·किलु वन प्वाइंट रिपोर्टर लियू युहान)
प्रतिवेदन/प्रतिक्रिया