समाचारं

प्रियं प्रति अग्रे गच्छन्तु! वैधानिकनिवृत्तिवयोः स्थगनार्थं तुलनासारणी विमोचिता

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


वैधानिकनिवृत्तियुगे प्रगतिशीलविलम्बस्य कार्यान्वयनविषये राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः निर्णयः

(१३ सितम्बर २०२४ दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः ११ तमे सत्रे स्वीकृतम्)

वैधानिकनिवृत्तिवयोः क्रमेण विलम्बं कर्तुं दलस्य केन्द्रीयसमितेः निर्णयनिर्माणं परिनियोजनं च सम्यक् कार्यान्वितुं, मम देशस्य जनसंख्याविकासस्य नूतनस्थितेः अनुकूलतां प्राप्तुं, मानवसंसाधनानाम् पूर्णतया विकासाय, उपयोगाय च, संविधानानुसारं, ११ तमे सभा १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः निर्णयः कृतः यत् -

1. पुरुष-महिला-कर्मचारिणां कानूनी-निवृत्ति-आयुः एकत्रैव विलम्बं कर्तुं आरभत, पञ्चदश-वर्षेभ्यः अधिकं, पुरुष-कर्मचारिणां कानूनी-निवृत्ति-आयुः क्रमेण मूल-60 वर्षेभ्यः 63 वर्षेभ्यः यावत् विस्तारिता भविष्यति, तथा च महिला-कर्मचारिणां कानूनी-निवृत्ति-आयुः मूल ५ वर्षाणाम् आयुः दश पञ्चाशत् वर्षाणि क्रमशः पञ्चाशत् अष्टपञ्चाशत् वर्षाणि यावत् स्थगितानि भवन्ति।

2. वैधानिकनिवृत्ति-आयुः क्रमिकविस्तारं कार्यान्वितुं तथा च लघु-चरण-समायोजनस्य, लचील-कार्यन्वयनस्य, वर्गीकृत-उन्नतिस्य, समग्र-नियोजनस्य च सिद्धान्तानां पालनम्।

3. सर्वेषु स्तरेषु जनसरकाराः जनसंख्यायाः वृद्धावस्थायाः प्रति सक्रियरूपेण प्रतिक्रियां दद्युः, श्रमिकान् रोजगारं अन्वेष्टुं व्यावसायिकं च आरभ्य प्रोत्साहयन्तु, समर्थनं च कुर्वन्तु, श्रमिकानाम् अधिकारानां हितानाञ्च प्रभावीरूपेण रक्षणं कुर्वन्तु, वृद्धानां परिचर्या, बालसंरक्षणं, अन्यसम्बद्धकार्यं च समन्वयं प्रवर्धयन्तु च।

4. "वैधानिकनिवृत्ति आयुः क्रमेण स्थगयितुं राज्यपरिषदः उपायाः" इति अनुमोदितवान्। राज्यपरिषद् वास्तविकआवश्यकतानां आधारेण एतेषां उपायानां कार्यान्वयनस्य पूरकं परिष्कारं च कर्तुं शक्नोति।

5. एषः निर्णयः 1 जनवरी 2025 दिनाङ्कात् प्रवर्तते। द्वितीयसत्रेण अनुमोदितेषु "वृद्ध, दुर्बल, रोगी, विकलाङ्गकार्यकर्तानां नियुक्त्यर्थं राज्यपरिषदः अन्तरिमपरिहाराः" तथा च "श्रमिकाणां सेवानिवृत्ति-निवृत्ति-विषये राज्यपरिषदः अन्तरिम-उपायाः" इत्यत्र सेवानिवृत्ति-आयुः विषये प्रावधानाः पञ्चमराष्ट्रीयजनकाङ्ग्रेसस्य स्थायीसमितेः कार्यान्वितं न भविष्यति।


वैधानिकनिवृत्ति आयुः क्रमेण स्थगयितुं राज्यपरिषदः उपायाः

नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य मार्गदर्शनस्य पालनं कुर्वन्तु, चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य तथा २० तमे केन्द्रीयसमितेः द्वितीयतृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वन्तु, मम... देशस्य औसत आयुः, स्वास्थ्यस्तरः, जनसंख्यासंरचना, राष्ट्रियशिक्षास्तरः, श्रमशक्तिः च, लघुचरणसमायोजनस्य, लचीलस्य कार्यान्वयनस्य, वर्गीकृतप्रवर्धनस्य, समग्रनियोजनस्य च सिद्धान्तानुसारं वयं क्रमिकं कार्यान्विष्यामः वैधानिकनिवृत्तिवयोः विलम्बः। एतत् कार्यं सम्यक् कर्तुं एषा पद्धतिः विशेषतया निर्मितवती अस्ति ।

अनुच्छेदः १ जनवरी २०२५ तः आरभ्य येषां पुरुषकर्मचारिणां महिलाकर्मचारिणां च मूलकानूनीनिवृत्तिवयोः ५५ वर्षाणि भवति, तेषां कानूनीनिवृत्तिवयोः प्रत्येकं चतुर्मासेषु एकमासपर्यन्तं स्थगितम् भविष्यति, यत् क्रमेण क्रमशः ६३ वर्षाणि ५० वर्षाणि च यावत् विस्तारितं भविष्यति। अष्टवर्षीयः; यदि राज्यस्य अन्ये नियमाः सन्ति तर्हि एतादृशाः नियमाः प्रबलाः भविष्यन्ति।

अनुच्छेदः २ २०३० तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य मासिक-आधारेण मूलभूत-पेन्शन-प्राप्त्यर्थं कर्मचारिणां न्यूनतम-देयता-कालः क्रमेण पञ्चदशवर्षेभ्यः विंशतिवर्षेभ्यः वर्धितः भविष्यति, यत्र प्रतिवर्षं षड्मासानां वृद्धिः भविष्यति यदि कश्चन कर्मचारी वैधानिकनिवृत्तिवयोः प्राप्नोति परन्तु न्यूनतमदेयताकालात् न्यूनः भवति तर्हि सः नियमानुसारं भुक्तिं विस्तारयित्वा वा एकवारं भुक्तिं कृत्वा न्यूनतमं भुक्तिकालं प्राप्तुं शक्नोति, मासिकरूपेण मूलभूतं पेन्शनं च प्राप्तुं शक्नोति .

अनुच्छेद 3 यदा कर्मचारिणः न्यूनतमं भुक्तिकालं प्राप्नुवन्ति तदा ते स्वेच्छया लचीलेन शीघ्रं निवृत्ताः भवितुम् अर्हन्ति, अग्रिमसमयः अधिकतया त्रयः वर्षाणि अधिकः न भविष्यति, तथा च सेवानिवृत्ति आयुः महिलानां कृते मूलकानूनीसीमायाः 50 तथा 55 वर्षाणां न्यूनः न भविष्यति कर्मचारिणां कृते तथा पुरुषकर्मचारिणां कृते ६० वर्षाणि। यदा कश्चन कर्मचारी वैधानिकनिवृत्तिवयोः प्राप्नोति, तथा च यदि नियोक्ता कर्मचारी च परामर्शद्वारा सम्झौतां प्राप्नोति तर्हि ते लचीलेन निवृत्तिविलम्बं कर्तुं शक्नुवन्ति, अधिकतमविलम्बसमयः वर्षत्रयाधिकः न भवति यदि राज्यस्य अन्ये नियमाः सन्ति तर्हि एतादृशाः नियमाः प्रबलाः भविष्यन्ति। कार्यान्वयनकाले कर्मचारिणः स्वस्य इच्छाविरुद्धं, अवैधरूपेण वा वेषरूपेण वा स्वस्य सेवानिवृत्तिवयोः चयनं कर्तुं बाध्यं न भवितुमर्हति।

अनुच्छेदः ४ राज्यं पेन्शनबीमायाः प्रोत्साहनतन्त्रे सुधारं करिष्यति। कर्मचारिणः अधिकं दातव्यं चेत् अधिकं दातुं प्रोत्साहयन्तु, अधिकं दास्यन्ति चेत् अधिकं प्राप्नुवन्ति, पश्चात् निवृत्ताः भवन्ति चेत् अधिकं प्राप्नुवन्ति। मूलभूतपेंशनगणना तथा भुगतानानुपातः व्यक्तिस्य संचयीभुगतानवर्षैः सह सम्बद्धः भवति, मूलभूतपेंशनगणना भुक्तिआधारः च व्यक्तिस्य वास्तविकभुगतानेन सह सम्बद्धः भवति, तथा च व्यक्तिगतलेखापेन्शनं व्यक्तिस्य सेवानिवृत्तिवयोः राशिः इत्यादीनां कारकानाम् आधारेण निर्धारितं भवति व्यक्तिगतलेखाबचतस्य।

अनुच्छेदः ५ राज्यं रोजगारप्राथमिकतारणनीतिं कार्यान्वितं करोति, उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयति । रोजगारलोकसेवाव्यवस्थायां सुधारः, आजीवनव्यावसायिककौशलप्रशिक्षणव्यवस्थायां सुधारः च। युवानां रोजगारस्य उद्यमशीलतायाश्च समर्थनं कर्तुं, वृद्धानां श्रमिकाणां कृते कार्यविकासं सुदृढं कर्तुं, आवश्यकतावशात् जनानां कृते रोजगारसहायताव्यवस्थायां सुधारं कर्तुं च। रोजगारे आयुःभेदस्य निवारणं उपचारं च सुदृढं कुर्वन्तु तथा च नियोक्तृभ्यः अधिकान् वृद्धान् श्रमिकान् नियोक्तुं प्रोत्साहयन्तु।

अनुच्छेदः 6 यदा नियोक्ता कानूनीनिवृत्तिवयोः अतिक्रान्तानाम् श्रमिकाणां नियुक्तिं करोति तदा सः सुनिश्चितं करिष्यति यत् श्रमिकाणां कृते श्रमपारिश्रमिकं, विश्रामः अवकाशः च, श्रमसुरक्षाः स्वास्थ्यं च, कार्यसम्बद्धाः चोटसंरक्षणं च इत्यादयः मूलभूताः अधिकाराः हिताः च प्राप्नुयुः।

राज्यं लचीले रोजगारस्य नूतनरूपेण च श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणं सुदृढं करोति ।

राज्येन वेतनप्राप्तवार्षिकावकाशव्यवस्थायां सुधारः कृतः अस्ति।

अनुच्छेद 7 येषां कृते बेरोजगारीबीमालाभान् प्राप्यते तथा च वैधानिकनिवृत्तिवयोः एकवर्षात् न्यूनं दूरं भवति, तेषां कृते वैधानिकनिवृत्तिआयुः वैधानिकनिवृत्तिआयुषः यावत् विस्तारिता भविष्यति सेवानिवृत्ति आयुः, बेरोजगारीबीमाकोषः तेषां कृते नियमानाम् अनुसारं पेन्शनं दास्यति।

अनुच्छेदः ८ राज्यं विशेषप्रकारस्य कार्यस्य अन्यप्रकारस्य कार्यस्य च कृते शीघ्रनिवृत्तिनीतयः मानकीकृत्य सुधारयिष्यति। ये कर्मचारी राज्येन निर्दिष्टेषु विशेषप्रकारस्य कार्येषु नियोजिताः सन्ति यथा भूमिगतं, उच्च-उच्चता, उच्च-तापमानं, विशेषतः भारी हस्तश्रमं, उच्च-उच्चक्षेत्रेषु कार्यं कुर्वन्तः कर्मचारिणः च यदि शर्ताः पूरयन्ति तर्हि शीघ्रं निवृत्त्यर्थं आवेदनं कर्तुं शक्नुवन्ति

अनुच्छेद 9 राज्यं वृद्धानां परिचर्यासेवाव्यवस्थां स्थापयति यत् गृहे सामुदायिकसंस्थानां च समन्वयं करोति तथा च चिकित्सास्वास्थ्यसेवाप्रणालीं सशक्ततया विकसयिष्यति।

परिशिष्टम् : १.
१. पुरुषकर्मचारिणां कृते विलम्बितवैधानिकनिवृत्ति आयुः तुलनासारणी
२. महिलाकर्मचारिणां कृते विलम्बितवैधानिकनिवृत्ति आयुः तुलनासारणी, येषां मूलवैधानिकनिवृत्तिआयुः ५५ वर्षाणि भवति
३. महिलाकर्मचारिणां कृते विलम्बितवैधानिकनिवृत्तिआयुः तुलनासारणी, येषां मूलवैधानिकनिवृत्तिआयुः ५० वर्षाणि भवति
४. न्यूनतम-देयता-कालस्य वर्धनस्य विषये सारणी


(सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर १३)

अयं लेखः सिन्हुआ न्यूज एजेन्सी इत्यस्मात् पुनः प्रदर्शितः अस्ति』wechat सार्वजनिक खाता



● दुष्टताविरोधी क्षेत्र





● क्रियाकलापेषु भागं गृह्णन्तु




● पूर्वचयनम्


अधिकाः जनाः तत् द्रष्टुं शक्नुवन्ति इति प्रकाशयन्तु [पश्यन्]!

प्रतिवेदन/प्रतिक्रिया