समाचारं

किं भवतः बालकस्य वयः विद्यालयस्य कृते पर्याप्तः नास्ति ? विद्यालयः अतिदूरे अस्ति तथा च विद्यालयस्य बसयानं नास्ति यत् उद्धर्तुं अवतरितुं च शक्यते? झुझौ नगरपालिकाशिक्षाब्यूरो इत्यस्य निदेशकः ली यिचाङ्गः उत्तरं दत्तवान् यत् -

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:29
रेड नेट मोमेंट न्यूज 13 सितम्बर(रिपोर्टरः हू फाङ्गलोङ्गकी) १३ सितम्बर् दिनाङ्के प्रातःकाले पार्टीसमितेः सचिवः झूझौ नगरपालिकाशिक्षाब्यूरो इत्यस्य निदेशकः च ली यिचाङ्गः "१२३४५" इति सरकारीसेवासुविधा हॉटलाइनस्य उत्तरं दत्तवान् द्वयोः घण्टायोः अन्तः कुलम् १३ नागरिकाः हॉटलाइनं आहूतवन्तः, येषु नामाङ्कनं, उपाधिनिर्माणं, "द्विगुणं न्यूनीकरणं" कार्यम् इत्यादीनि पक्षाः समाविष्टाः आसन् ।
पार्टीसमितेः सचिवः, झूझोउ नगरपालिकाशिक्षाब्यूरो इत्यस्य निदेशकः च ली यिचाङ्गः सुविधाहॉटलाइनस्य उत्तरं दत्तवान् ।
ली यिचाङ्गः तत्रैव एकैकशः उत्तराणि निर्देशानि च दत्तवान् । ली यिचाङ्गः अवदत् यत् बालकार्यं प्रमुखः विषयः अस्ति, तत् कर्तुं शिक्षाविभागस्य कर्तव्यम् अस्ति। नागरिकानां माङ्गल्याः सक्रियरूपेण सम्यक् च समाधानं नागरिकसन्तुष्टिः च सुधारः आवश्यकः ।
समस्यासारांशः : १.
सुश्री जिनः - मम बालकः तियान्युआन्-मण्डलस्य चाङ्गशा-नम्बर-१ मध्यविद्यालयस्य झूझौ-प्रयोगात्मकविद्यालयस्य प्रथमश्रेण्यां पठति तस्मिन् समये विद्यालयेन प्रतिज्ञातं यत् विद्यालयबसाः गृहीतुं त्यक्तुं च भविष्यन्ति off the children to and from school तथापि विद्यालयेन अस्मिन् सत्रे विद्यालयबससेवा रद्दीकृता अस्ति अधुना ते शक्नुवन्ति मम गृहपञ्जीकरणे मम बालकं पुनः लिङ्गक्सी प्राथमिकविद्यालये स्थानान्तरणं कर्तव्यम् क्षेत्र? तस्मिन् एव काले वयम् आशास्महे यत् ९५ क्रमाङ्कस्य बसस्य विस्तारः चाङ्गशानगरस्य प्रथमक्रमाङ्कस्य मध्यविद्यालयस्य झूझौ प्रयोगविद्यालयस्य प्रवेशद्वारपर्यन्तं भविष्यति तथा च अनुरोधप्रक्रिया भविष्यति।
उत्तरस्य सारांशः : १.
शिक्षाविभागः तत्क्षणमेव विद्यालयस्य बसकम्पनीयाश्च सम्पर्कं कृत्वा समाधानस्य चर्चां करिष्यति, ततः पश्चात् अभिभावकैः सह सम्पर्कं करिष्यति।
समस्यासारांशः : १.
सुश्री लियू - २०२५ तमस्य वर्षस्य शरदऋतौ प्रथमश्रेणीनामाङ्कनस्य विषये ४ सितम्बर् दिनाङ्के जन्म प्राप्यमाणानां बालकानां नामाङ्कनार्थं नीतिः शिथिलाः भवितुम् अर्हति वा?
उत्तरस्य सारांशः : १.
सेप्टेम्बरमासे जाताः बालकाः एकवर्षेण अनन्तरं विद्यालयं गन्तुं शक्नुवन्ति । "चीनगणराज्यस्य अनिवार्यशिक्षाकानूनस्य" अनुच्छेदस्य ११ अनुसारं: षड्वर्षाणि यावत् आयुः प्राप्ताः सर्वेषां बालकानां कृते तेषां मातापितरौ वा अन्ये कानूनी अभिभावकाः तान् विद्यालयं प्रेषयितव्याः येन तेषां कृते अनिवार्यशिक्षां प्राप्तुं शक्यन्ते च यत्र शर्ताः न पूर्यन्ते, तत्र तेषां शिक्षा सप्तवर्षीयं यावत् स्थगितुं शक्यते।
सिद्धान्ततः विद्यालयपञ्जीकरणस्य आरम्भात् पूर्वं बालकानां ६ वर्षाणि वा अधिकानि भवितुमर्हन्ति।
प्रतिवेदन/प्रतिक्रिया