समाचारं

हेबेई विश्वविद्यालयः विशालनिजीऋणेषु संलग्नः अभवत् ततः परम् : विद्यालयस्य मूलभूतलेखं अनब्लॉक् कृत्वा विद्यालयः योजनानुसारं पुनः उद्घाटितः अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य अन्ते हेबेई ललितकलासंस्थायाः विशालनिजीऋणानां कारणेन ध्यानं आकर्षितवान् ।आर्थिकपर्यवेक्षकस्य अनुसारं हेबेईन्यायालयेन पुष्टिः कृता यत् अस्मिन् वर्षे मेमासात् आरभ्य हेबेईप्रान्तस्य सिन्लेनगरस्य जनन्यायालयेन प्रारम्भिकगणनायाः अनन्तरं कुलनिष्पादनराशिः प्रायः ३६ कोटिरूप्यकाणां भवितुं शक्यते युआन् । अनेकलेखानां जब्धं कृत्वा, यथा छात्राणां शिक्षणशुल्कं हेबेईविश्वविद्यालयस्य खातेषु प्रविशति, तथैव xinle न्यायालयः तेषां खातेभ्यः शिक्षणशुल्कं कटयितुं निरन्तरं शक्नोति, येन छात्रेषु प्रश्नाः उत्पद्यन्ते यत् ते अस्मिन् वर्षे शिक्षणशुल्कं दातव्याः वा, विद्यालयः सम्मुखीभवति वा इति निमीलनस्य जोखिमः, तथा च "भवन्तः सफलतया स्नातकपदवीं प्राप्नुयुः वा" इति।
▲हेबेई ललित कला अकादमी
सितम्बरमासस्य आरम्भे हेबेई ललितकलासंस्थायाः संस्थापकः जेन् झोङ्गी इत्यनेन रेड स्टार न्यूज इत्यस्य संवाददातृभ्यः उक्तं यत् यतः विद्यालयसम्बद्धाः खाताः अवरुद्धाः आसन्, तस्मात् विद्यालयस्य उद्घाटनस्य सज्जतायां महतीः आव्हानाः आगताः विद्यालये, सः च प्रासंगिकविभागेभ्यः साहाय्यं याचते स्म । हेबेई संस्थायाः निजीऋणसन्धिषु कदापि गारण्टीरूपेण गारण्टी न दत्ता, न च तत्र सम्बद्धेन केनापि सह ऋणसन्धिः कृतः। सम्प्रति हेबेई-प्रान्तीय-उच्चजनन्यायालये तत्र सम्बद्धानां केषाञ्चन निजीऋण-मुकदमानां विषये शिकायतां दाखिला अस्ति
रेड स्टार न्यूजस्य संवाददाता साक्षात्कारे ज्ञातवान् यत् हेबेई विश्वविद्यालयस्य उद्घाटनयोजनायाः अनुसारं पुरातनछात्राणां नूतनानां महाविद्यालयस्य छात्राणां च पञ्जीकरणसमयः ६, ७, ८ च सितम्बरदिनाङ्कः अस्ति, स्नातकस्य कनिष्ठमहाविद्यालयस्य छात्राणां च पञ्जीकरणसमयः सितम्बरमासः अस्ति 21 and 22. सम्प्रति छात्राः सामान्यरूपेण नामाङ्कनं कर्तुं योजनां कुर्वन्ति।
केचन छात्राः रेड स्टार न्यूज इत्यस्मै अवदन् यत् तेषां विद्यालयस्य खाताः अन्तर्जालद्वारा अवरुद्धाः इति वार्ता दृष्ट्वा प्रथमं चिन्तिताः आसन्, परन्तु विद्यालयेन बहु व्याख्यानं कृतम् अधुना ते तावत् चिन्तिताः न सन्ति ते पूर्वमेव स्वस्य शिक्षणशुल्कं दत्तवन्तः and arrived at the school.
जेन् झोङ्गी रेड स्टार न्यूज इत्यस्मै अवदत् यत् आवेदनस्य अनन्तरं न्यायालयेन विद्यालयस्य सामान्यराजस्वव्ययसञ्चालनं सुनिश्चित्य विद्यालयस्य मूलभूतलेखानां मुद्रणं हृतम्।
अस्य विषयस्य प्रतिक्रियारूपेण हेबेई प्रान्तीयशिक्षाविभागस्य एकः कर्मचारी रेड स्टार न्यूजस्य संवाददातारं प्रति प्रतिक्रियां दत्तवान् यत् "निजीऋणविवादैः सम्बद्धेषु विषयेषु प्रासंगिकन्यायालयस्य निर्णयाः प्रबलाः भविष्यन्ति। वर्तमानकाले विद्यालयस्य मूलभूतलेखं अनब्लॉकं कृतम् अस्ति तथा च विद्यालयशिक्षणं सामान्यम् अस्ति, येन छात्राणां विद्यालयशिक्षणं प्रभावितं न भविष्यति।"
हेबेई अकादमी : १.
विशालनिजीऋणेषु संलग्नः, चिन्ताजनकः
हेबेई ललितकलासंस्थायाः आधिकारिकजालस्थले अनुसारं हेबेई ललितकलासंस्था शिक्षामन्त्रालयेन अनुमोदितः निजीपूर्णकालिकः सामान्यस्नातककलाविश्वविद्यालयः अस्ति २००२ तमे वर्षे अस्य विद्यालयस्य स्थापना अभवत् ।२०१५ तमे वर्षे परियोजनानिर्माण-एककरूपेण स्नातकोत्तर-उपाधिं दातुं अनुमोदनं प्राप्तम् समिति। २०२४ तमस्य वर्षस्य सितम्बरमासे नूतनानां छात्राणां नामाङ्कनस्य अनन्तरं परिसरे छात्राणां संख्या ३१,००० यावत् भविष्यति, संकायस्य, कर्मचारिणां च संख्या ३,००० अधिका भविष्यति
अगस्तमासस्य अन्ते आर्थिकपर्यवेक्षकेन एकं प्रतिवेदनं प्रकाशितम् यत्, "हेबेई विश्वविद्यालयः विशालनिजीऋणेषु सम्बद्धः अस्ति, छात्राः अस्मिन् वर्षे शिक्षणशुल्कं दातुं संघर्षं कुर्वन्ति वा इति जप्ताः आसन्, विद्यालयः बन्दीकरणस्य सामनां कुर्वन् आसीत्, तथा च छात्राः शक्नुवन्ति वा सफलप्रवेशस्य समाचारः।
आर्थिकपर्यवेक्षकस्य अनुसारं हेबेई प्रौद्योगिकीसंस्थायाः स्थापना झेन् झोङ्गी इत्यनेन कृता । २०१८ तमे वर्षे ज़ेन झोङ्गी इत्यस्य पुत्री जेन् ज़िमेङ्ग इत्यनेन ऋणग्राहकरूपेण काओ मौमौ इत्यनेन सह “निजीऋणसन्धिः” कृता, तथा च जेन् झोङ्गी तथा हेबेई प्रौद्योगिकीसंस्था च गारण्टीः प्रदत्ताः २०१९ तमस्य वर्षस्य मे-मासे जेन् ज़िमेङ्गः सार्वजनिकनिक्षेपाणां अवैधरूपेण अवशोषणस्य शङ्केन निरुद्धः अभवत्, शिजियाझुआङ्ग-नगरस्य, सिन्ले-नगरस्य च सार्वजनिकसुरक्षा-अङ्गैः अन्वेषणार्थं प्रकरणं उद्घाटितम् तस्मिन् एव वर्षे अक्टोबर् मासे जेन् ज़िमेङ्ग् इत्यस्य धनसङ्ग्रहस्य धोखाधड़ीयाः कारणेन १३ वर्षाणां कारावासस्य दण्डः दत्तः । अस्मिन् समये एव सिन्ले-नगरस्य जनसुरक्षा-ब्यूरो-संस्थायाः आपराधिक-प्रकरणं निवृत्तम्, क्षिन्ले-नगरे सम्बद्धाः ऋणदातारः च जेन्-जिमेङ्ग्, जेन्-झोङ्गी-इत्यस्य, हेबे-अकादमी-इत्यस्य च विरुद्धं सिविल-मुकदमान् दाखिलवन्तः ऋणदाता काओ मौमोउ इति नाम्ना यदा जेन् ज़िमेङ्गः ऋणं परिशोधयितुं स्वस्य दायित्वं निर्वहितुं असमर्थः अभवत् तदा न्यायालयेन जेन् झोङ्गी तथा हेबेई संस्थायाः ऋणं परिशोधयितुं अपेक्षितम्
परन्तु उपर्युक्ताः प्रकरणाः केवलं हिमशैलस्य अग्रभागः एव यदा हेबेई प्रौद्योगिकी संस्थानम् अस्य वर्षस्य आरम्भात् एव हेबेई प्रौद्योगिकीसंस्थायाः निजीऋणप्रदानस्य विषये अनेके प्रवर्तननिर्णयाः प्राप्ताः सन्ति।
२०२४ तमस्य वर्षस्य मे-मासतः जून-मासपर्यन्तं सोङ्ग-मौमौ-जेन्-मौमू-योः नेतृत्वे ऋणदातृभिः हेबेई-कानून-संस्थायाः, जेन्-झोन्ग्यी-इत्यस्य, जेन्-जिमेङ्ग-इत्यस्य, निउ-जेङ्गमिङ्ग्-इत्यस्य च, hebei zude lighting equipment technology co., ltd. (अतः "zude lighting" इति उच्यते) प्रवर्तनं प्रवर्तयति ।
२०२४ तमे वर्षे मे-जून-मासे ज़िन्ले-न्यायालयेन बहुविधप्रवर्तननिर्णयाः जारीकृताः, येषु हेबेईविश्वविद्यालयेन एकत्रितस्य छात्रशुल्कलेखातः सञ्चितकटौतीराशिः १११.५८ मिलियनयुआन् यावत् भवितुं आवश्यकम्
अगस्त २०१९ तमे वर्षे ज़िन्ले न्यायालयेन हेबेई विश्वविद्यालयस्य कृते मुकदमपूर्वं सम्पत्तिसंरक्षणं कृतम्, हेबेई विश्वविद्यालयस्य परिसरे कुलम् ४ भूमिखण्डाः जप्ताः, छात्रसहायताखाताः सहितं सर्वाणि बैंकखातानि च स्थगितानि ततः परं विद्यालयस्य पार्टीभवनखातं छात्रसहायताखातं च अवरुद्धं कृतम्, अन्ये खातानि च स्थगितानि सन्ति । हेबेई संस्थायाः अनुसारं अधुना यावत् हेबेई संस्थायाः विभिन्नलेखाभ्यः ५ कोटि युआन् अधिकं नगदं कटितम् अस्ति । तेषां चिन्ता अस्ति यत् नूतनं शैक्षणिकवर्षं सेप्टेम्बरमासे आरभ्यते यथा यथा छात्राणां शिक्षणशुल्कं हेबेईविश्वविद्यालयस्य खाते प्रविशति तथा झिन्ले न्यायालयः शिक्षणखातेः ऋणं निरन्तरं कर्तुं शक्नोति।
संस्थापकः प्रतिवदति स्म : १.
मया स्वयमेव गारण्टी दत्ता, ऋणस्य विद्यालयेन सह किमपि सम्बन्धः नास्ति ।
हेबेई-प्रौद्योगिकी-संस्थायाः विशाल-ऋण-विवादे सम्बद्धा इति वार्ता प्रकाशितस्य अनन्तरं तत् शीघ्रमेव जनस्य ध्यानं आकर्षितवान् ।
अस्मिन् वर्षे सितम्बरमासस्य आरम्भे हेबेईविश्वविद्यालयस्य संस्थापकः अध्यक्षः च जेन् झोङ्गी इत्यनेन सार्वजनिकरूपेण अस्य विषयस्य प्रतिक्रिया दत्ता । झेन् झोङ्गी इत्यनेन उक्तं यत् हेबेई संस्थानं कदापि झेन् ज़िमेङ्गस्य निजीऋणसन्धिस्य गारण्टीरूपेण कार्यं न कृतवान् अनुबन्धे "आधिकारिकमुद्रा" यावान् झेन् ज़िमेङ्ग इत्यनेन निजीरूपेण मुद्रितम् आसीत् यदा सः हेबेई संस्थानं प्रति अनुबन्धम् आनयत्, अथवा सः नकली मुद्रा आसीत् निजीरूपेण उत्कीर्णः । सः स्वीकृतवान् यत् सः स्वपुत्र्याः ऋणात्, ऋणदातुः (यः जेन् झोङ्गी इत्यस्य गृहनगरस्य निकटमित्रः आसीत्) इत्यस्य विश्वासात् च गारण्टररूपेण निजीऋणसन्धिं कृतवान् ऋणस्य हेबेई-अकादमीयाः सह किमपि सम्बन्धः नास्ति ।
▲हेबेई विश्वविद्यालयस्य संस्थापकः अध्यक्षश्च झेन् झोङ्गयी इत्यनेन ऋणविवादस्य सार्वजनिकरूपेण प्रतिक्रिया दत्ता
जेन् झोङ्गी इत्यनेन उक्तं यत् यतः ऋणग्राहकः तस्य पुत्री आसीत्, ऋणदाता च तस्मिन् एव ग्रामे प्राथमिकविद्यालयस्य छात्रः आसीत्, तस्मात् सः स्वपुत्र्याः प्राथमिकविद्यालयस्य छात्रस्य च विश्वासात् अनुबन्धं सम्यक् न पठित्वा गारण्टीपत्रे हस्ताक्षरं कृतवान्
झेन् झोङ्गी इत्यनेन उक्तं यत् हेबेई न्यायालयेन हेबेई प्रान्तीय उच्चजनन्यायालये पुनर्विचारानुरोधः दाखिलः अस्ति तथा च पुनर्विचारस्य कारणं अनुरोधः च "वास्तवतः कानूनस्य निर्धारणे त्रुटयः" इति तथा च पुनर्विचारन्यायालयेन मूलप्रभावी निर्णयं निरस्तं कर्तुं अनुरोधः कृतः।
बहिः जगतः सामान्यप्रश्नानां विषये यत् विद्यालयाः निर्धारितरूपेण उद्घाटयितुं शक्नुवन्ति वा, तेषां निलम्बनं भविष्यति वा इति विषये जेन् झोङ्गी इत्यनेन उक्तं यत् अगस्त २०१९ तमे वर्षे एव सिन्ले-नगरस्य जनन्यायालयेन हेबेई-विश्वविद्यालयस्य मुकदमपूर्व-संपत्ति-संरक्षणं कृत्वा हेबे-नगरं सील-कृतम् विश्वविद्यालयः ४ भूमिखण्डाः, छात्रराष्ट्रीयछात्रवृत्तिसहिताः बैंकखाताः, दरिद्रतासहायताखाताः च स्थगिताः आसन्। अस्मिन् वर्षे अगस्तमासस्य अन्ते दैनन्दिनकार्यक्रमस्य निर्वाहार्थं प्रयुक्ताः विद्यालयस्य मूलभूतलेखाः पुनः स्थगिताः अभवन्, येन छात्राः चिन्ताम् अनुभवन्ति स्म । सम्प्रति विद्यालये केवलं अल्पसंख्याकैः छात्रैः दत्तं शिक्षणशुल्कं प्राप्तम्, अद्यापि अधिकाः छात्राः द्रष्टुं प्रतीक्षन्ते । आशास्महे यत् समाजस्य सर्वे क्षेत्राणि अधिकं ध्यानं दास्यन्ति तथा च प्रासंगिकविभागाः हस्तक्षेपं करिष्यन्ति विद्यालयः अन्वेषणे सहकार्यं करिष्यति तथा च यथाशीघ्रं सत्यं जनसामान्यं प्रति ज्ञापयिष्यति।
मूलभूतं खातं अनब्लॉक् भवति:
छात्राः आशान्ति यत् विद्यालयः यथाशीघ्रं विवादस्य समाधानं करिष्यति
हेबेई विश्वविद्यालयस्य छात्राः शिक्षकाः च एतां घटनां कथं पश्यन्ति? अस्मिन् विषये रेडस्टार न्यूजस्य संवाददातारः हेबेई विश्वविद्यालयस्य बहवः छात्राः शिक्षकाः च सम्पर्कं कृतवन्तः।
जिओ लियू हेबेई विश्वविद्यालये कनिष्ठः छात्रः अस्ति । सः रेड स्टार न्यूज्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् सः स्वस्य मोबाईल-फोने विद्यालयः ऋणविवादे सम्बद्धः इति वार्ताम् अपश्यत्, तस्य खातं जप्तम् इति च तदा सः आहतः चिन्ता च अनुभवति स्म सहपाठिभिः सह गपशपं कुर्वन् "किं मया अद्यापि शिक्षणशुल्कं दातव्यं, किं तत् दूरं स्थानान्तरितं भविष्यति, अद्यापि स्नातकपदवीं प्राप्तुं शक्नोमि वा?"
जिओ लियू इत्यनेन उक्तं यत् पश्चात् विद्यालयः शिक्षकाः च तेभ्यः विद्यालयस्य वर्तमानस्थितिं व्याख्यातुं आगतवन्तः विद्यालयः अवदत् यत् एतासां समस्यानां निवारणाय सक्रियपरिहारं कुर्वती अस्ति तथा च छात्राः सामान्यतया विद्यालयं गन्तुं शक्नुवन्ति इति सुनिश्चित्य परिश्रमं करिष्यति। आचार्येण सह संवादं कृत्वा अहम् अधुना तावत् चिन्तितः नास्मि।
सम्प्रति क्षियाओ लियू विद्यालये रिपोर्ट् कृतवान् अस्ति। "शिक्षणशुल्कं दत्तं, अहं जानामि यत् मम परितः सर्वेषां सहपाठिनां अपि तत् दातव्यम् आसीत्। तथापि अहम् अद्यापि आशासे यत् एषः विवादः यथाशीघ्रं निराकृतः भवेत् येन वयं सर्वे शान्तिपूर्वकं विद्यालयं गन्तुं शक्नुमः मस्तिष्कम्‌।"
अन्यः सहपाठी जिओ झाङ्गः रेड स्टार न्यूजस्य संवाददात्रे अवदत् यत् शिक्षणशुल्कं दत्तं, विद्यालयः सामान्यतया आरब्धः अस्ति सः मन्यते यत् विद्यालयः एतत् विषयं सम्भालितुं शक्नोति, छात्राणां विद्यालयशिक्षणं न प्रभावितं करिष्यति।
छात्राणां तुलने शिक्षकाः अस्य विषयस्य प्रभावं अधिकं सहजतया अनुभवन्ति। एकः शिक्षकः लियू यः विद्यालयस्य रसदस्य प्रभारी अस्ति सः रेड स्टार न्यूज-सञ्चारकर्त्रे अवदत् यत् यतः अस्मिन् वर्षे नामाङ्कनस्य परिमाणं पूर्ववर्षेभ्यः अधिकं वर्तते, अतः नूतनानां छात्राणां शिक्षण-जीवन-आवश्यकतानां पूर्तये विद्यालये नूतनानां भवनानां निर्माणस्य आवश्यकता वर्तते। परन्तु ऋणविवादेषु सम्बद्धाः खाताः अवरुद्धाः इति वार्ता प्रसारितस्य अनन्तरं निर्मातारः आपूर्तिकर्ताः च स्वधनं न प्राप्नुयुः इति चिन्तिताः आसन् । "जनानाम् कार्यस्य विषये सद्वचनं वक्तुं अन्यः विकल्पः नास्ति, अधुना तत् स्थिरम् अस्ति।"
शिक्षकः लियू इत्यनेन उक्तं यत् वर्तमाननिर्माणकालस्य अनुसारं नूतनानां छात्राणां सामान्यनामाङ्कनस्य गारण्टी दातुं शक्यते।
अध्यापनस्य प्रशासनिककार्यस्य च उत्तरदायी शिक्षकः झोउ रेड स्टार न्यूजस्य संवाददात्रे अवदत् यत् एतस्य घटनायाः अनन्तरं विद्यालये महती दबावः अस्ति तथा च विद्यालयस्य नेतारः शिक्षकाः च तत्कालं समागमं कृत्वा अस्य विषयस्य निवारणं कृत्वा प्रभावं न्यूनीकर्तुं प्रयतन्ते of the incident on the school , छात्राणां कृते विद्यालयस्य सामान्यप्रारम्भं दैनिकशिक्षणं च न प्रभावितं करिष्यति।
शिक्षकः झोउ इत्यनेन उक्तं यत् बहवः शिक्षकाः स्वविद्यालयस्य खाताः जप्ताः इति ज्ञात्वा सामान्यवेतनस्य भुक्तिविषये चिन्तिताः भविष्यन्ति। "विद्यालयेन अनन्तरं प्रयत्नानाम् अनन्तरं विद्यालयस्य मूलभूतलेखं अनब्लॉक् कृतम्, येन संकायस्य कर्मचारिणां च सामान्यवेतनभुगतानं सुनिश्चितं भवति तथा च विद्यालयस्य सामान्यशिक्षणक्रियाकलापाः छात्ररसदसमर्थनं च सुनिश्चितं भवति।
जेन् झोङ्गी इत्यनेन रेड स्टार न्यूज इत्यस्य संवाददात्रे अपि पुष्टिः कृता यत् विद्यालयस्य मूलभूतं खातं अनब्लॉक् कृतम् अस्ति। "घटनायाः अनन्तरं वयं न्यायालये पुनर्भुक्तियोजनायाः आवेदनपत्रं प्रदत्तवन्तः, ऋणं च निर्धारितसमये किस्तरूपेण परिशोधितवन्तः। तस्मिन् एव काले वयं विद्यालयस्य सामान्यशिक्षणसञ्चालनं सुनिश्चित्य विद्यालयस्य मूलभूतलेखं अनब्लॉक् कृतवन्तः। अधुना मूलभूतलेखं अनब्लॉक् कृतम् अस्ति। " " .
अस्य विषयस्य प्रतिक्रियारूपेण रेडस्टार न्यूजस्य एकः संवाददाता झिन्ले-नगरस्य न्यायालयेन सह सम्पर्कं कृतवान्, परन्तु तया प्रत्यक्षतया प्रतिक्रिया न दत्ता, सिन्ले-नगरस्य सर्वकारस्य कर्मचारिणः अवदन् यत् तेषां हेबेई-प्रान्तीय-शिक्षाविभागेन सह सम्पर्कः करणीयः अस्ति;
हेबेई प्रान्तीयशिक्षाविभागस्य एकः कर्मचारी रेड स्टार न्यूजस्य संवाददातारं प्रति प्रतिक्रियां दत्तवान् यत् "निजीऋणविवादसम्बद्धेषु विषयेषु प्रासंगिकन्यायालयस्य निर्णयाः प्रबलाः भविष्यन्ति। वर्तमानकाले विद्यालयस्य मूलभूतलेखं अनब्लॉक् कृतम् अस्ति, तथा च विद्यालयस्य शिक्षणं सामान्यं भवति तथा च छात्राणां विद्यालयशिक्षणं न प्रभावितं करिष्यति।"
हेबेई प्रौद्योगिकीसंस्थायाः आधिकारिकजालस्थलस्य अनुसारं रेड स्टार न्यूजस्य संवाददाता qi biao इत्यस्य फोटो
सम्पादक गुओ झुआंग मुख्य सम्पादक फेंग लिंगलिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया