समाचारं

घरेलु "कोर" सफलता ! रुइचुआङ्ग माइक्रोना विश्वस्य प्रथमं ६μm इन्फ्रारेड् थर्मल इमेजिंग् चिप् विमोचयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के शेन्झेन्-नगरे २५ तमे चीन-अन्तर्राष्ट्रीय-प्रकाश-विद्युत्-प्रदर्शनस्य (cioe china optoelectronics expo) आरब्धम् । रुइचुआङ्ग माइक्रोनानो इत्यनेन स्वस्य मूल "कोर" घटकानां व्यावसायिकसमाधानानाञ्च अनावरणं कृतम्, येन बहुआयामी संवेदने नवीनतमाः उपलब्धयः पूर्णतया प्रदर्शिताः । तेषु विश्वस्य प्रथमं ६μm इन्फ्रारेड् थर्मल इमेजिंग् डिटेक्टर् चिप् प्रदर्शन्यां प्रक्षेपितम्, येन उद्योगे व्यापकं ध्यानं आकर्षितम्
२०२१ तमे वर्षे रुइचुआङ्ग माइक्रोना इत्यनेन विश्वस्य प्रथमं ८μm १९२०×१०८० अशीतलं इन्फ्रारेड् थर्मल इमेजिंग् डिटेक्टर् चिप् विमोचितम् । अद्य रुइचुआङ्ग माइक्रोनानो इत्यनेन अन्यत् सफलतां प्राप्तम्, विश्वस्य प्रथमं ६μm ६४०×५१२ अशीतलं इन्फ्रारेड् थर्मल इमेजिंग् डिटेक्टर् चिप् प्रक्षेपितम् । 6μm लघुपिक्सेलप्रौद्योगिक्यां सफलताभिः ड्रोन्, बुद्धिमान् वाहनचालनम्, रोबोट्, एआइ बुद्धिमान्, मेटावर्स इत्यादिषु क्षेत्रेषु नूतनाः विकासस्य अवसराः व्यापकाः अनुप्रयोगसंभावनाः च आनिताः
रुइचुआङ्ग माइक्रो-नैनो इत्यस्य उपाध्यक्षः चेन् वेन्ली इत्यनेन cioe इत्यस्य "light leading the future·big guys say" इत्यस्य साक्षात्कारे उल्लेखः कृतः, "इन्फ्रारेड् थर्मल इमेजिंग् इत्यस्य अग्रणीरूपेण रुइचुआङ्ग माइक्रो-नैनो इत्यनेन न केवलं 8μm तः 8μm पर्यन्तं कूर्दनं प्राप्तम् 6μm पिक्सेल प्रौद्योगिक्याः, परन्तु पैकेजिंग् इत्यत्र अपि प्रौद्योगिक्याः कारणात् अवरक्ततापीयप्रतिबिम्बनउत्पादानाम् एकीकरणं, व्यय-प्रभावशीलता च प्रवर्धितवती अस्ति लघुपिक्सेल-अन्तरालस्य, उन्नतपैकेजिंगस्य, एएसआईसी-एकीकरणस्य च दिशि प्रौद्योगिकी रुइचुआङ्ग-माइक्रोना उच्च-संकल्पस्य, न्यून-विद्युत्-उपभोगस्य, लघुकरणस्य, व्यय-प्रभावशीलतायाः च वैश्विक-बाजारस्य आवश्यकतानां पूर्तये एआइ-प्रौद्योगिक्या सह स्वस्य गहन-एकीकरणं सुदृढं करिष्यति
प्रतिवेदन/प्रतिक्रिया