समाचारं

सशक्त मेघराजस्वः आशावादीनां वित्तीयपूर्वसूचनानां चालनं करोति! ओरेकलस्य वित्तवर्षे २०२९ राजस्वं १०० अरब अमेरिकीडॉलर्-अङ्कात् अधिकं भवितुम् अर्हति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 13 सितम्बर (सम्पादक झोउ ज़ीयी)क्लाउड् कम्प्यूटिङ्ग् तथा डाटाबेस् सॉफ्टवेयर निर्माता ओरेकल गुरुवासरे (१२ सितम्बर्) स्वस्य वित्तवर्षस्य २०२६ राजस्वमार्गदर्शनं वर्धितवान् तथा च वित्तवर्षस्य २०२९ अपेक्षाः प्रकाशितवान् येन निवेशकाः सन्तुष्टाः अभवन्। वार्तायां प्रोत्साहितः गुरुवासरे घण्टापश्चात् व्यापारे ओरेकलस्य भागेषु प्रायः ६% वृद्धिः अभवत् ।

लासवेगास्-नगरे ओरेकल-क्लाउड्-वर्ल्ड-सम्मेलनस्य पार्श्वे आयोजिते विश्लेषक-समागमे कम्पनी इदानीं स्वस्य आशावादी-क्लाउड्-व्यापार-दृष्टिकोणस्य आधारेण वित्त-वर्षे न्यूनातिन्यूनं ६६ अरब-डॉलर्-रूप्यकाणां राजस्वस्य अपेक्षां करोति इति अवदत् कोटि कोटि।

यथा यथा ओरेकलस्य राजस्वमार्गदर्शनस्य विस्तारः भवति तथा तथा मुख्याधिकारी सफ्रा कैट्ज् इत्यनेन अपि सम्मेलने भविष्यवाणी कृता यत् वित्तवर्षे २०२५ तमे वर्षे कम्पनीयाः पूंजीव्ययः दुगुणः भविष्यति।

अति-आशावादी मार्गदर्शन

ओरेकलस्य "सुदिनानि" निरन्तरं भविष्यन्ति। अस्मिन् सप्ताहे एव कम्पनी घोषितवतीत्रैमासिकपरिणामाः अपेक्षां पराजितवन्तः, तस्य त्रैमासिकलाभः बुकिंग् च मार्केट्-अपेक्षां अतिक्रान्तवान्, यत् सूचयति यत् कृत्रिमबुद्धेः माङ्गं क्लाउड् कम्प्यूटिङ्ग्-व्यापारं निरन्तरं चालयति, यत् विगतत्रिषु व्यापारदिनेषु स्टॉक-मूल्ये प्रायः १५% वृद्धिः अभवत्, यत् अभिलेख-उच्चतां प्राप्तवान्

अस्मिन् वर्षे ५५% वृद्धिः अभवत्, बृहत्प्रौद्योगिकीकम्पनीषु एन्विडिया इत्यस्य पश्चात् द्वितीयः अस्ति ।

अस्मिन् समये ओरेकल इत्यनेन अपि बहुवर्षपर्यन्तं कार्यप्रदर्शनमार्गदर्शनं दत्तम् । कम्पनी गुरुवासरे अवदत् यत् २०२९ वित्तवर्षं पश्यन् कम्पनीयाः राजस्वं १०४ अरब अमेरिकीडॉलर् अधिकं भविष्यति, यत् १०० अरबस्य चिह्नं अतिक्रमयिष्यति, यस्य अर्थः अस्ति यत् प्रतिशेयरं अर्जनं प्रतिवर्षं प्रायः २०% वर्धते।

सीईओ कैट्ज् इत्यनेन अस्मिन् कार्यक्रमे उल्लेखितम् यत् "सङ्ख्याः समस्या न भवेयुः" अमेजन, गूगल, माइक्रोसॉफ्ट इत्यनेन सह oracle इत्यस्य साझेदारीम् अवलोक्य केचन उद्यमग्राहकाः एतेषां शीर्षमेघप्रदातृणां माध्यमेन oracle इत्यस्य आँकडाधारसॉफ्टवेयरस्य उपयोगं कर्तुं शक्नुवन्ति। ओरेकल इत्यनेन सोमवासरे (९ सितम्बर्) अमेजन एडब्ल्यूएस इत्यनेन सह साझेदारी घोषिता।

यतः कम्पनयः कार्यभारं दत्तांशकेन्द्रात् मेघं प्रति स्थानान्तरयन्ति तथा oracle अधिकं राजस्वं जनयति । परन्तु तत्रैव न स्थगयिष्यति, कम्पनी कृत्रिमबुद्धेः क्षेत्रे अपि वर्धयितुं प्रयतते। बुधवासरे (११ सितम्बर्) ओरेकल इत्यनेन उक्तं यत् तस्य क्लाउड् कम्प्यूटिङ्ग् विभागः एनवीडिया इत्यस्मात् १३१,००० तः अधिकानां अग्रिमपीढीयाः "ब्लैक्वेल्" ग्राफिक्स् प्रोसेसरस्य आदेशं प्रवर्तयितुं आरब्धवान् अस्ति

तदतिरिक्तं ओरेकल इत्यनेन अद्यैव उक्तं यत् सः स्वस्य सुपर डाटा सेण्टर्-सञ्चालनस्य समर्थनार्थं अग्रिम-पीढीयाः परमाणु-ऊर्जा-प्रौद्योगिक्याः उपयोगं कर्तुं विचारयति । ओरेकलस्य अध्यक्षः लैरी एलिसनः अर्जन-आह्वानेन घोषितवान् यत् कम्पनी एकं डाटा-केन्द्रं डिजाइनं कुर्वती अस्ति यस्य कृते १ गीगावाट्-अधिकं विद्युत्-प्रयोजनं भविष्यति, यत् त्रयाणां लघु-परमाणु-अभियात्रिकाणां कृते चालितं भविष्यति

लघु-मॉड्यूलर-परमाणु-अभियात्रिकाणां क्षमता आशाजनकः अस्ति २०३० तमे वर्षपर्यन्तं संयुक्तराज्यसंस्था ।

एलिसनः अवदत् यत् कम्पनीयाः वर्तमाननियोजितानां कतिपयानां रिएक्टर्-संस्थानां निर्माण-अनुज्ञापत्राणि प्राप्तानि, स्थलानि च चिह्नितानि सन्ति ।

(झोउ जियी, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया