समाचारं

पटकथा "अन्तर्जालस्य उत्तीर्णः प्रसिद्धः" इति परिणतः? इदं विपण्यविकल्पम् अपि अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |
मनोरञ्जन-उद्योगस्य नूतन-प्रियात् "अन्तर्जाल-प्रसिद्धः" यावत्, पटकथा-हत्या "कालस्य अश्रुपातः" अभवत् वा?
१२ सितम्बर् दिनाङ्के पेनिन्सुला मेट्रोपोलिस दैनिकपत्रिकायाः ​​अनुसारं हत्याराणां कृते स्क्रिप्ट् स्थानान्तरणस्य विषये सूचना बहुधा वीचैट् मोमेण्ट्स् तथा तत्सम्बद्धेषु लिपिसमूहेषु दृश्यते स्म “स्थानांतरणतरङ्गस्य” अतिरिक्तं “भण्डारसमापनप्रवृत्तिः” अपि उद्योगे उद्भवति । उद्योगस्य अन्तःस्थजनानाम् अनुसारं सम्प्रति अनेके स्क्रिप्ट्-हत्या-भण्डाराः विलय-मार्गं गृह्णन्ति "द्वयोः एकस्मिन्" मॉडल् भण्डारयोः एकं "भक्षणस्य" समकक्षम् अस्ति । तदतिरिक्तं बहवः लघुदुकानानि जीवितुं न शक्नुवन्ति, तेषां दुकानानि बन्दं कर्तुं विना अन्यः विकल्पः नास्ति ।
स्क्रिप्ट् इत्यस्य "भण्डारं मारयति" इति विषये नेटिजन्स् टिप्पणीं दृष्ट्वा शिकायतां मुख्यतया केन्द्रीकृतानि सन्ति“सङ्घस्य सहचराः निराशाः सन्ति”, “आयोजकः अव्यावसायिकः अस्ति”, “चतुःपञ्चघण्टायाः समागमः इव अनुभूयते”, “लिपिः पुनरावर्तनीयः एकरसः च अस्ति”, “इदं अधिकाधिकं महत् भवति”, “the quality of the लिपिः अतिशयेन दरिद्रः अस्ति” इति ।एतेन "खेल + सामाजिक" लीलाः स्क्रिप्ट्-हत्या अपि युवानां वर्तमानसामाजिकक्रियाकलापयोः अधिकं लज्जाजनकं स्थानं धारयति ।
किं ज्ञातव्यं यत् लिपि-हत्या-विपण्यस्य विकासः प्रायः ८ वर्षाणि यावत् गतः, तस्य प्रारम्भिक-लोकप्रियतायाः विस्फोटक-वृद्धेः यावत् वर्तमानस्य “अप्रचलितता” यावत् २०१६ तमे वर्षे देशे मौनेन पटकथाहत्या लोकप्रियतां प्राप्तवती । चीनदेशे कस्यचित् सस्पेन्स रिजनिंग् वैरायटी शो इत्यस्य लोकप्रियतायाः कारणात् स्क्रिप्ट्-हत्यायाः प्रभावः विस्तारितः अस्ति । २०१९ तमः वर्षः स्क्रिप्ट्-विक्रये तीव्र-विस्फोटस्य वर्षम् आसीत्, यत्र भण्डार-उद्घाटनानाम् संख्या अपि उच्छ्रितवती ।
आँकडा दर्शयति यत् २०२० तमस्य वर्षस्य अन्ते यावत् ३०,००० तः अधिकाः स्क्रिप्ट्-हत्याः अफलाइन-भण्डाराः आसन्, यस्य मार्केट-आकारः १० अरब युआन्-अधिकः आसीत्, ५ कोटिभ्यः अधिकेभ्यः प्रशंसकेभ्यः च प्राप्तवान् ऑनलाइन स्क्रिप्ट् किलिंग् एप्स् तथा ऑफलाइन फिजिकल स्टोर्स् इत्येतयोः लोकप्रियतायाः कारणेन अधिकाः युवानः स्क्रिप्ट् किलिंग् इत्यस्य सेनायाः सदस्याः अभवन् । अस्मिन् क्रमे स्क्रिप्ट्-हत्यायाः क्रमेण सम्पूर्णा औद्योगिकशृङ्खला (सृष्टिः, वितरणं, विक्रयणं, भण्डारः, खिलाडयः) निर्मिताः सन्ति, भण्डाराः लाभं प्राप्नुवन्ति, खिलाडयः च अनुभवं प्राप्नुवन्ति ।
अवश्यं यदा वर्षायाः अनन्तरं स्क्रिप्ट्-हत्या-दुकानानि कवकवत् वसन्ति तदा संकटः पूर्वमेव स्थापितः अस्ति । २०२१ तमे वर्षे मीडियासर्वक्षणेन तत् ज्ञातम्प्रेक्षकाः पटकथाहत्यायाः प्रेम्णि पतन्ति इति शीर्षत्रयकारणानि सन्ति- १.एकं विमर्शात्मकं अनुभवं प्राप्नुवन्तु, विगुप्तीकरणस्य सन्तुष्टिं प्राप्नुवन्तु, विसंपीडयितुं च, येषु मूलभूतः आवश्यकता "खेलस्य अनुभवः" अस्ति ।अधिकक्रीडकानां योजनस्य अपि अर्थः अस्ति यत् अधिकाः "खेलस्य नवीनाः" अधिकाः "दिग्गजः आधिकारिणः" च क्रीडाकुण्डे सम्मिलिताः सन्ति, यस्य अर्थः अस्ति यत् उच्चगुणवत्तायुक्तं स्क्रिप्ट्-हत्या-क्रीडां एकत्र स्थापयितुं कठिनता अपि वर्धमाना अस्ति
उत्तमं क्रीडा-अनुभवं प्राप्तुं उच्चगुणवत्तायुक्तानि लिपयः, तथैव प्रतिभागिभ्यः, आतिथ्येभ्यः च व्यावसायिकतायाः आवश्यकता भवति । स्क्रिप्ट्-हत्या-भण्डारस्य द्रुतविस्तारस्य अर्थः अपि अस्ति यत् अभ्यासकानां माङ्गल्याः वृद्धिः भवति, येषां व्यावसायिकतायाः गारण्टी कठिना भवति उत्तम-स्क्रिप्ट्-दुर्लभतायाः सह मिलित्वा, कस्यापि पक्षस्य तालमेलं न स्थापयितुं प्रत्यक्षतया खिलाडयः न्यूनीभवति इति वक्तुं शक्यते गेमिंग अनुभवः।
क्रीडा-अनुभवं "क्रेतुं" धनं व्यययितुं "अन्ध-पेटीम् उद्घाटयितुं" इव भवति, न्यूनाधिकाः जनाः च क्रीडन्ति । एतत् एव ८ वर्षाणाम् अनन्तरं पटकथाहत्याविपण्यस्य विषये प्रेक्षकाणां प्रतिक्रिया अस्ति ।वर्तमानस्य "भण्डारस्य बन्दीकरणस्य तरङ्गस्य" "द्वौ-एकस्य" च लिपिविक्रयेण अनुभवितस्य अर्थः अस्ति यत् विपण्यं पुनः परिवर्तनं भवति, तथा च स्क्रिप्टविक्रयदुकानानां कृते यत् न व्यावसायिकं न च महत् मूल्यं भवति, तेषां कृते घोरप्रतिस्पर्धायुक्ते विपण्ये जीवितुं कठिनम् अस्ति
अवश्यं यत् ज्ञातव्यं तत् अस्ति यत् सामाजिकसम्बन्धस्य अन्ये अधिकाः शिथिलाः उपायाः सन्ति ये स्क्रिप्ट्-हत्यायाः समानसमये युवानां अवकाशसमयस्य स्पर्धां कुर्वन्ति विगतत्रिषु वर्षेषु प्राप्तानां प्रतिवेदनानां कृते द्रष्टुं शक्यते यत् २०१९ तमे वर्षे पटकथाहत्यायाः उल्लासस्य पूर्वं तुलने युवानां कृते स्वसमयं व्यतीतुं महत्त्वपूर्णतया अधिकाः उपायाः सन्ति: पादचारेण, सायकिलयानं, शिविरं, क्रीडाः, लघु-वीडियो, "विशेषबलाः"-शैल्याः travel... एतत् वक्तुं शक्यते यत् ते क्रमेण उद्भवन्ति, तथा च द्रष्टव्यं यत् येषां स्क्रिप्ट्-हत्या-भण्डारः अफलाइन-रूपेण बहुकालं आवश्यकं भवति, ते युवानां मध्ये "अवधान-युद्धे" किञ्चित् विपण्य-भागं प्राप्तुं शक्नुवन्ति वा इति।
गरम विडियो अनुशंसाः
↓↓↓
"guangming commentary" wechat विडियो खातेः अनुसरणं कुर्वन्तु
"तारो मस्तिष्कम्" तथा "मत्चा मस्तिष्कम्", खाद्यसामाजिकं किमर्थम् एतावत् लोकप्रियम् अस्ति?
विद्यालयस्य वर्णानां पुनः प्रयोगः भवति, तस्य स्थाने बृहत्तराणि वर्णानि स्थापितानि भवन्ति, यत् अन्वेषणीयम् अस्ति
प्रतिवेदन/प्रतिक्रिया