समाचारं

चीनदेशः प्रथमवारं नेपालदेशे उत्पादितानां ताजानां शाकानां निर्यातस्य समर्थनं कतारदेशं करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:58
सिन्हुआ न्यूज एजेन्सी, काठमाण्डू, १३ सितम्बर (रिपोर्टर यी ऐजुन्) १२ तमे स्थानीयसमये सायं चीनदेशेन प्रथमवारं नेपालदेशे उत्पादितानां ताजानां शाकानां निर्यातस्य समर्थनं कृतम्।
नवशाकानां प्रथमसमूहस्य निर्यातसमारोहः नेपालराजधानीकाठमाण्डौ १२ दिनाङ्के सम्पन्नः। समारोहे हरितमरिचः, मसूरः, कटुखरबूजः इत्यादीनि शाकानि वहन् शीतलकयुक्तः ट्रकः उपस्थितः आसीत् । एतानि ताजानि शाकानि काठमाण्डूमण्डलस्य नाङ्गलीनगरे उत्पाद्यन्ते, चीनग्रामीणविकासप्रतिष्ठानस्य कृषिविस्तारपरियोजनया च समर्थितानि सन्ति
चीनग्रामीणविकासप्रतिष्ठानस्य नेपालकार्यालयस्य निदेशकः ज़ौ ज़िकियाङ्गः अवदत् यत् एकस्मिन् मासे कतारदेशं प्रति प्रायः ३० टन ताजाः शाकाः निर्यातयितुं योजना अस्ति। चीन-नेपालयोः संयुक्त-उद्यमेन हिमालयन-विमानसेवाद्वारा एतानि शाकानि कतार-देशं प्रति परिवहनं कृतम् ।
निर्यातसमारोहे नाङ्गलीनगरस्य मेयरः मोहनबस्नेट् इत्यनेन भाषणं कृत्वा उक्तं यत् चीनस्य समर्थनेन उत्पादितानां शाकानां प्रथमसमूहः कतारदेशं प्रति निर्यातितः, येन न केवलं नगरस्य शाककृषकान् प्रोत्साहिताः, अपितु सम्पूर्णे नेपालदेशे कृषकाः अपि प्रेरिताः।
नेपालदेशे कतारराजदूतः मोहम्मद अली अन्सारी इत्यनेन स्वभाषणे उक्तं यत् नेपालस्य जैविकफलशाकानि चिरकालात् कतारविपण्यस्य अभिन्नं भागं भवन्ति, तथा च कतारः कृषिक्षेत्रे खाद्यसुरक्षाक्षेत्रेषु नेपालेन सह सहकार्यं सुदृढं विस्तारयितुं च इच्छति।
नेपाले चीनदूतावासस्य प्रभारी वाङ्ग ज़िन् स्वभाषणे अवदत् यत् चीनग्रामीणविकासप्रतिष्ठानस्य कृषिप्रवर्धनपरियोजनया नाङ्गलीनगरस्य शाककृषकाणां कतारदेशं शाकनिर्यातयितुं साहाय्यं कृतम्, चीनदेशः नेपालदेशस्य कृते समर्थनं दातुं इच्छति कृषिविकासः आर्थिकसमृद्धिः च।
प्रतिवेदन/प्रतिक्रिया