समाचारं

स्थितिः वर्धते, रूसदेशः ब्रिटेनविरुद्धं कार्यवाही करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १३ सितम्बर् दिनाङ्के रूसीसङ्घीयसुरक्षासेवा (fsb) एकं वक्तव्यं प्रकाशितवती यत् यूनाइटेड् किङ्ग्डम् वैश्विकतनावं वर्धयन्तः रूसस्य स्थिरतां च क्षीणं कुर्वन्ति इति कार्येषु सक्रियरूपेण भागं गृहीतवान् इति सम्प्रति रूसदेशे ब्रिटिशदूतावासस्य षट् कर्मचारीः समाप्ताः सन्ति । तदनन्तरं रूसीराज्यस्य दूरदर्शनचैनेल् २४ इत्यनेन तेषां नामानि, छायाचित्राणि च प्रकाशितानि ।

पूर्वदिने रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनविरुद्धं पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धान् उत्थापयितुं यूनाइटेड् किङ्ग्डम्-अमेरिका-देशयोः निरन्तरं प्रचारस्य विषये "कठिनतमं" चेतावनीम् अयच्छत् सः अवदत् यत् एतेन संघर्षस्य स्वरूपं बहु परिवर्तनं भविष्यति, अर्थात् अमेरिकादेशः तस्य मित्रराष्ट्राणि च रूसदेशेन सह संघर्षे प्रत्यक्षतया सम्बद्धाः सन्ति, रूसदेशात् "उचितप्रतिक्रिया" प्राप्स्यति इति।

एफएसबी-संस्थायाः प्राप्ताः दस्तावेजाः पुष्टयन्ति यत् यूके-देशः अन्तर्राष्ट्रीयसैन्यराजनैतिकस्थितिं वर्धयति । "सीआईएस-मध्ये रूसस्य दिशायाः विध्वंसकारीनीतेः च समन्वयं कुर्वती मुख्या एजेन्सी ब्रिटिशविदेशकार्यालयस्य पूर्वीय-यूरोपीय-मध्य-एशिया-विभागः (eecad) अस्ति, यत् विशेषसैन्य-कार्यक्रमस्य आरम्भानन्तरं गुप्तचर-संस्थायाः रूपेण परिणतम् अभवत् यत् तस्य मुख्यं कार्यं रूसदेशं "रणनीतिकपराजयं" प्राप्तवान् इति सक्षमीकरणम् अस्ति ।

एफएसबी इत्यनेन उक्तं यत् विभागस्य माध्यमेन मास्कोनगरं प्रेषितानां ब्रिटिशकूटनीतिज्ञानाम् क्रियाकलापाः रूसस्य कृते "सुरक्षाधमकी" प्रतिनिधियन्ति इति विश्वासयितुं कारणम् अस्ति।

संयुक्तराज्यस्य अमित्रव्यवहारस्य प्रतिक्रियारूपेण रूसीविदेशमन्त्रालयेन प्रासंगिकविभागैः सह सहकार्यं कृत्वा रूसदेशे ब्रिटिशदूतावासस्य राजनैतिकविभागस्य षट्कर्मचारिणां योग्यतां निरस्तं कृतम् "तेषां व्यवहारे बुद्धिस्य, विध्वंसकारीकार्यस्य च लक्षणानि सन्ति।"

रूसीसङ्घीयसुरक्षासेवा अपि अवदत् यत् यदि रूसदेशे ब्रिटिशराजनयिकानां कार्येषु एतादृशाः चिह्नाः दृश्यन्ते तर्हि तेषां कार्यं पूर्वमेव समाप्तं कर्तव्यं भविष्यति।

रूसीसङ्घीयसुरक्षासेवायाः वक्तव्यस्य स्क्रीनशॉट्

तदनन्तरं रूसीराज्यस्य दूरदर्शनचैनेल् २४ इत्यनेन तेषां षट्कर्मचारिणां नामानि, छायाचित्राणि च प्रकटितानि येषां नियुक्तिः निरस्तः अभवत् ।

टीवी-प्रस्तोता अवदत् यत् षट् जनाः जेसिका डेवेन्पोर्ट्, कैलम् एण्ड्रयू डफ्, ग्रेस् एल्विन्, कैथरीन मेक्डोनाल्ड्, ब्लेक् पटेल्, थॉमस जॉन् हिक् सेन् स्टीवेनेट् च सन्ति ।

"अस्माकं संकेतं आङ्ग्लाः न स्वीकृतवन्तः यत् एषा प्रथा (रूसदेशे गुप्तचरक्रियाकलापानाम् संचालनम्) अवश्यमेव स्थगितव्यम्, अतः वयं प्रथमं एतान् षट् जनान् निष्कासयितुं निश्चयं कृतवन्तः।

रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं रूसीसङ्घीयसुरक्षासेवायाः एजेण्ट्-जनाः अवदन् यत् ब्रिटिशविदेशकार्यालयानाम् नूतना संगठनात्मकसंरचना विश्वस्य स्थितिं अस्थिरीकरणाय समन्वयकेन्द्रं जातम्, विश्वस्य सर्वान् प्रमुखान् खिलाडयः वैश्विकसङ्घर्षेषु कर्षन्ति .

"विभागस्य रचनायाः विषये, तत्र परिचिताः मुखाः सन्ति, येषु पूर्व-sis-कर्मचारिणः अपि सन्ति ये मास्को-नगरे ब्रिटिश-दूतावासे कार्यं कुर्वन्ति स्म । अधुना अस्माभिः मान्यतां निरस्तं कृतवन्तः 'राजनयिकाः' अपि तत्र कार्यं कुर्वन्ति स्यात् । department, " इति सः अपि अवदत् ।

अस्मिन् विषये रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन tass इत्यस्य साक्षात्कारे उक्तं यत् सा रूसीसङ्घीयसुरक्षासेवायाः ब्रिटेनस्य अमित्रव्यवहारस्य मूल्याङ्कनस्य पूर्णतया समर्थनं करोति।

सा रूसी उपग्रहसमाचारसंस्थां प्रति अपि अवदत् यत् रूसदेशे ब्रिटिशदूतावासस्य व्यवहारः कूटनीतिकसम्बन्धविषये वियनासम्मेलनस्य व्याप्तिम् दूरं अतिक्रान्तवान् इति। "मूलरेखा अस्ति यत् एतत् केवलं औपचारिकतायाः विषयः नास्ति, न केवलं अघोषितक्रियाकलापस्य विषयः, अपितु अस्माकं देशस्य जनानां हानिकारकं कार्यम् अस्ति।

"russia today" (rt) इत्यस्य अनुसारं ब्रिटिशपक्षः अद्यापि अस्य प्रतिक्रियां न दत्तवान् ।

समाचारानुसारं रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूस-युनाइटेड् किङ्ग्डम्-योः सम्बन्धाः अपूर्वं न्यूनतां प्राप्तवन्तः द्वयोः देशयोः परस्परं कूटनीतिज्ञाः बहुवारं निष्कासिताः, प्रतिबन्धाः च स्थापिताः ।

अस्मिन् वर्षे फरवरीमासे रूसीसङ्घीयसुरक्षासेवा अपि एकं वक्तव्यं प्रकाशितवती यत् ब्रिटिशसर्वकारसङ्गठना "ब्रिटिश काउन्सिल" इत्यनेन खर्सोन् ओब्लास्ट् इत्यस्मिन् कीव्-नगरस्य कृते गुप्तचरकार्यं कृतम्, गुप्तचर-सङ्ग्रहार्थं च युक्रेन-शरणार्थीनां उपयोगः कृतः

"अस्य विदेशीयसङ्गठनेन यूके-देशे निवसतां युक्रेन-शरणार्थीनां उपयोगः कृतः यत् सैन्य-राजनैतिक-गुप्तचर-सूचनाः प्राप्तुं खेर्सन-ओब्लास्ट्-नगरे स्वस्य विद्यमान-बन्धुभिः मित्रैः च सम्पर्कं कृतम् इति तथ्यं चिह्नितम् अस्ति" इति वक्तव्ये अपि पठितम् अस्ति संघस्य कार्याणि ये च गुप्तरूपेण संस्थायाः सहकार्यं कुर्वन्ति।

स्रोत |

प्रतिवेदन/प्रतिक्रिया