समाचारं

व्यापकव्याप्तिः, अधिकसहायता, द्रुतगतिः च निङ्गबो उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं प्रयत्नाः वर्धयति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फैशनपरायणः समाचारसम्वादकः वाङ्ग डैन्जिंग्
संवाददाता १३ सितम्बर् दिनाङ्के प्रासंगिकपत्रकारसम्मेलनात् ज्ञातवान् यत् "द्वयोः नवीनयोः" समर्थनं अधिकं वर्धयितुं निङ्गबो इत्यनेन "उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं निङ्गबोनगरस्य कार्यान्वयनयोजना" (अतः परं) निर्मितवती, जारीकृता च "कार्यन्वयनयोजना" इति उच्यते) .
"कार्यन्वयनयोजना" दशसु प्रमुखक्षेत्रेषु उपभोक्तृवस्तूनाम् व्यापारस्य स्पष्टतया समर्थनं करोति । तेषु ७ प्रमुखक्षेत्राणि व्यक्तिगतग्राहकानाम् उद्देश्यं कृत्वा सन्ति, यत्र व्यक्तिगतयात्रीकारानाम् अङ्गीकारः अद्यतनीकरणं च, व्यक्तिगतयात्रीकारानाम् प्रतिस्थापनं अद्यतनीकरणं च, गृहउपकरणानाम्, विद्युत्साइकिलानां, स्मार्टगृहाणां व्यापारः, पुरातनगृहानां नवीनीकरणं, वृद्धावस्थायाः अनुकूलः च सन्ति नवीनीकरणं इत्यादिकं "वास्तविकं धनं" च प्रत्यक्षतया उपभोक्तृभ्यः अनुदानं भवति । तस्मिन् एव काले उद्यमानाम् अथवा संचालकानाम् सम्मुखे त्रयः प्रमुखाः क्षेत्राणि यावत् अस्य विस्तारः कृतः अस्ति, यथा पुरातनसञ्चालनवाहनानां स्क्रैपिंग-अद्यतनीकरणस्य समर्थनं, कृषियन्त्राणां स्क्रैपिंग-अद्यतनीकरणं, नूतन-ऊर्जा-बस-विद्युत्-वाहनानां च मानकानां अद्यतनीकरणं, उन्नयनं च बैटरी।
अनुदानस्य व्याप्तिः विस्तृता भवति
वर्तमान दश प्रमुखक्षेत्रेषु केवलं चत्वारि क्षेत्राणि, यत्र व्यक्तिगतयात्रीवाहनानां, गृहसाधनानाम्, पुरातनसञ्चालनवाहनानां, कृषियन्त्राणां च स्क्रैपिंगं नवीकरणं च, मूलतः अनुदाननीतयः आसन् अस्मिन् समये व्यक्तिगतयात्रीवाहनानां, विद्युत्साइकिलानां, स्मार्टस्य च प्रतिस्थापनं नवीकरणं च homes, षट् क्षेत्रेषु पुरातनगृहसज्जा, वृद्धावस्था-अनुकूलं नवीनीकरणं, नूतनाः ऊर्जाबसाः च सन्ति ।
निङ्गबो इत्यनेन केषुचित् क्षेत्रेषु विशिष्टवर्गाणां विस्तारः अपि कृतः । यथा गृहोपकरणक्षेत्रे शीतलकं, धौतयन्त्रं, दूरदर्शनं, वातानुकूलनयंत्रं, सङ्गणकं, जलतापकं, गृहचूल्हं, रेन्ज हुड् इत्यादीनां गृहोपकरणानाम् अष्टवर्गाणाम् आधारेण राज्येन समर्थितानां द्वितीयकेन वा ऊर्जा-दक्षतायाः अथवा जलदक्षता-मानकानां उपरि, अन्ये गृहेषु शीतलन-उपकरणाः अग्रे उपकरणानि, गृहेषु वातानुकूलकाः, गृहसफाई-स्वच्छता-उपकरणाः, गृहेषु पाकशाला-उपकरणाः, गृहसौन्दर्य-स्वास्थ्य-उपकरणाः, गृह-प्रोजेक्टर्-इत्यादीनि गृह-उपकरणाः च समर्थनस्य व्याप्ते समाविष्टाः सन्ति
तदतिरिक्तं निङ्गबो इत्यनेन विद्युत्साइकिलः, गृहसज्जा, स्मार्टगृहाणि, वृद्धावस्थायाः अनुकूलनवीनीकरणम् इत्यादीनां क्षेत्राणां कृते विशिष्टसमर्थनव्याप्तिः अनुदानमानकाः च प्रस्ताविताः येषां कृते देशस्य स्पष्टमानकाः नास्ति
उच्चतर अनुदानमानक
"कार्यन्वयनयोजना" अनुदानं अधिकं वर्धयति । उदाहरणार्थं, व्यक्तिगतयात्रीकारानाम् (अर्थात् राष्ट्रियतृतीय उत्सर्जनमानकैः अधः च ईंधनयात्रीकारानाम् अथवा ३० एप्रिल २०१८ पूर्वं पञ्जीकृतानां नवीन ऊर्जायात्रीकारानाम् स्क्रैपिंगस्य नवीकरणस्य च कृते) अनुदानमानकं तः वर्धते पूर्वं ईंधनवाहनानां क्रयणार्थं ७,००० युआन् अनुदानं क्रमशः १०,००० युआन् तः १५,००० युआन्, २०,००० युआन् यावत् वर्धितम्, यत् दुगुणाधिकं वृद्धिः अभवत् व्यक्तिगतयात्रीकारस्य प्रतिस्थापनस्य अद्यतनस्य च विषये "कार्यन्वयनयोजनया" अनुदानस्तरः स्थापितः अस्ति ये व्यक्तिः स्वनाम्ना यात्रीकारं स्क्रैप् अथवा स्थानान्तरणं कुर्वन्ति तथा च नूतनं कारं क्रियन्ते ते १८,००० युआन् यावत् कारक्रयणसहायतां भोक्तुं शक्नुवन्ति।
अन्यस्य उदाहरणस्य कृते, ये व्यक्तिगतग्राहकाः ऊर्जादक्षतायुक्तानि वा जलदक्षतामानकानि वा स्तर 1 अथवा ततः अधिकं क्रीणन्ति, ते उत्पादस्य वास्तविकविक्रयमूल्यस्य 20% अनुदानं प्राप्तुं शक्नुवन्ति एकः गृहउपकरणं 2,000 पर्यन्तं अनुदानं प्राप्तुं शक्नोति युआन् ।
पुरातनसञ्चालनवाहनानां स्क्रैपिंग-नवीनीकरणाय, कृषियन्त्राणां स्क्रैप्-नवीकरणाय, नवीन-ऊर्जा-बस-विद्युत्-बैटरी-नवीकरणाय च अनुदान-मानकेषु अपि पूर्वस्य तुलने महत्त्वपूर्णतया सुधारः अभवत्
तदतिरिक्तं निङ्गबो व्यापारिणः विविधप्रचारक्रियाकलापानाम् आरम्भं कर्तुं लाभं च उपरि आरोपयितुं प्रोत्साहयति येन उपभोक्तारः अधिकं लाभं प्राप्तुं शक्नुवन्ति।
अनुदानं द्रुततरं भवति
राष्ट्रिय-आवश्यकतानुसारं व्यापार-नीतेः अयं दौरः केवलम् अस्य वर्षस्य अन्त्यपर्यन्तं मान्यः अस्ति ।
नीतीनां कार्यान्वयनस्य त्वरिततायै उपभोक्तृभ्यः अनुदानलाभं शीघ्रं प्राप्तुं अनुमतिं दातुं निङ्गबोनगरस्य विभिन्नक्षेत्रेषु अग्रणीविभागाः कार्यान्वयनविवरणस्य निर्गमनं शीघ्रं कुर्वन्ति, केवलं केचन विवरणाः व्यतिरिक्ताः येषां प्रान्तीयैकीकृतस्य प्रतीक्षा कर्तव्या भवति मानकानि विमोचनीयानि, अन्यक्षेत्रेषु विस्तृताः नियमाः मुक्ताः अथवा विमोचनप्रक्रियायां सन्ति प्रकाशनप्रक्रियायाः माध्यमेन गच्छन्तु। तेषु व्यक्तिगतयात्रीकारानाम् अपवर्तनं नवीकरणं च, प्रतिस्थापनं नवीकरणं च, पुरातनयन्त्राणां स्मार्टगृहाणां च व्यापारः, पुरातनगृहानां नवीनीकरणं च इत्यादीनि कार्याणि पूर्णतया कृताः, अनुदानप्रक्रिया अपि आरब्धा अस्ति
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया