समाचारं

तियानजिन्-स्थानके आयोजितेषु क्रीडा-शिक्षा-एकीकरण-परिसर-क्रियाकलापैः ओलम्पिक-विजेता वाङ्ग-चान्घाओ-इत्यनेन व्याख्यानं कृतम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, तियानजिन्, १३ सितम्बरदिनाङ्के "चीनीक्रीडाभावनाव्याख्यानभवनं" परिसरव्याख्यानं "चैम्पियनक्रीडावर्गः" एथलीटपरिसरस्य गतिविधिः च तियानजिन् आर्थिकप्रौद्योगिकीविकासक्षेत्रं नम्बर १ मध्यविद्यालये आगतवती। पेरिस ओलम्पिक तैरणविजेता वाङ्ग चान्घाओ पेरिस ओलम्पिकस्य सज्जतायाः प्रतियोगितायाः च पर्दापृष्ठस्य कथाः छात्रैः सह साक्षात्कारं साझां कर्तुं विशेष "शारीरिकशिक्षाशिक्षक" इति परिणमितवान्, अपि च एकं अद्वितीयं शारीरिकशिक्षावर्गं अपि दत्तवान्

तस्मिन् दिने वाङ्ग चान्घाओ स्वस्य वृद्धिकथां, पेरिस्-नगरस्य स्वप्नस्य अनुसरणस्य कठिनयात्रां च उपस्थितैः शिक्षकैः छात्रैः च सह साझां कृतवान् । स्वस्य क्रीडावृत्तेः विषये कथयन् सः अवदत् यत् प्रत्येकं दन्तं संकुचयन् प्रशिक्षणं च कुर्वन् पेरिस् ओलम्पिकस्य अभिलाषितमञ्चे प्रभावं प्रारभते इति

१२ सितम्बर् दिनाङ्के तियानजिन् आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य प्रथमक्रमाङ्कस्य मध्यविद्यालये "चीनीक्रीडाभावनाव्याख्यानभवनं" परिसरव्याख्यानं तथा परिसरकार्यक्रमे प्रवेशं कुर्वन्तः "चैम्पियनक्रीडावर्गः" एथलीट् आयोजिताः चित्रे पेरिस-ओलम्पिक-तैरण-विजेता वाङ्ग-चान्घाओ उपस्थितैः शिक्षकैः छात्रैः च सह स्वस्य विकास-कथां साझां कुर्वन् दृश्यते । (फोटो आयोजकस्य सौजन्येन)

वाङ्ग चांघाओ इत्यनेन स्पष्टतया स्वीकृतं यत् तस्य क्रीडावृत्तिः सुचारुरूपेण न चलति स्म, तस्य पृष्ठतः सशक्तं दलं - प्रशिक्षकाः, सङ्गणकस्य सहचराः, कर्मचारी, मातृभूमिः च प्रबलसमर्थनं च तस्य स्वप्नस्य साकारीकरणे साहाय्यं कृतवान् किशोरवयस्काः स्वप्नानां अनुसरणं कुर्वन्तः अनिवार्यतया भ्रमिताः भविष्यन्ति इति आशास्ति यत् सर्वे वीरतया विघ्नानाम् सामना कर्तुं शक्नुवन्ति, उत्कृष्टतायाः अनुसरणं निरन्तरं कर्तुं शक्नुवन्ति, स्वस्य उत्तमं संस्करणं च भवितुम् अर्हन्ति।

तदनन्तरं "चैम्पियन शारीरिकशिक्षावर्गः" सत्रे वाङ्ग चान्घाओ विशेष "शारीरिकशिक्षाशिक्षकः" इति कार्यं कृतवान्, छात्रैः सह तापनं, व्यायामं, संवादं च कृतवान् क्रियाकलापस्थले वाङ्ग चान्घाओ नामकः "००-तमे दशकस्य अनन्तरं पीढी" शीघ्रमेव छात्रैः सह "मिश्रितः" छात्राणां कृते तैरण-आन्दोलनानां प्रदर्शनं कृतवान्, स्थले एव गतिं सम्यक् कृतवान्, आवश्यकवस्तूनाम् विषये मार्गदर्शनं च दत्तवान् शारीरिकशिक्षावर्गस्य अनन्तरं वाङ्ग चन्घाओ स्वसहपाठिभिः सह उपहारस्य आदानप्रदानं कृत्वा महत्त्वाकांक्षिणः जीवनलक्ष्याणि निर्धारयितुं, स्वप्नानां वीरतया अनुसरणं कर्तुं च प्रोत्साहितवान्

पेरिस् ओलम्पिकस्य बहुकालं न व्यतीतः, अस्य आयोजनस्य आयोजनेन परिसरस्य क्रियाकलापानाम् विकासः प्रवर्धितः यत् क्रीडां शिक्षां च एकीकृत्य, युवानः क्रीडायां प्रेम्णा भागं ग्रहीतुं च चीनीयक्रीडायाः भावनां प्रशंसितुं च प्रेरितवान् आयोजनस्य अनन्तरं वाङ्ग चान्घाओ अवदत् यत् - "अहं आशासे यत् मम जीवनानुभवस्य माध्यमेन युवानां कृते कदापि न त्यक्तुं भावनां बोधयिष्यामि, तथा च यदा ते विघ्नाः, आव्हानानि च सम्मुखीभवन्ति तदा तेषां कृते बलिष्ठाः भवेयुः इति प्रोत्साहयिष्यामि।

अस्य आयोजनस्य आयोजनं राज्यस्य क्रीडासामान्यप्रशासनस्य प्रचारविभागेन, तियानजिन् क्रीडाब्यूरो इत्यनेन च कृतम् । (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया