समाचारं

फ्रांसदेशस्य मीडिया : पश्चिमतटे पत्रकारानां उपरि इजरायलस्य आक्रमणस्य निन्दां संयुक्तराष्ट्रसङ्घस्य विशेषज्ञाः कुर्वन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन १३ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यनेन १२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कब्जितपश्चिमतटे पत्रकाराः इजरायलसैनिकैः "आक्रमणं उत्पीडनं च" क्रियते इति संयुक्तराष्ट्रसङ्घस्य विशेषज्ञद्वयस्य अनुसारं इजरायल् "युद्धापराधानां" विषये प्रतिवेदनं निवारयितुं प्रयतते इति आरोपं कुर्वतः।
अगस्तमासस्य अन्ते इजरायल्-देशेन उत्तरपश्चिमतटे बृहत्-प्रमाणेन आक्रमणं कृत्वा प्यालेस्टिनी-उग्रवादिनः आक्रमणं कृत्वा व्यापकं विनाशं कृतम् ।
प्रतिवेदनानुसारं संयुक्तराष्ट्रसङ्घस्य विशेष अन्वेषकाः इरेनी खानः, फ्रांसिस्का अल्बानीस् च एकस्मिन् वक्तव्ये उक्तवन्तौ यत् अस्मिन् मासे जेनिन्-तुलकारेम्-नगरयोः त्रयः घटनासु इजरायलसेना "पत्रकारैः सह वार्तालापं कृतवती" अथवा तेषां वाहनात् सजीवगोलाबारूदं प्रहारयति" यदा "ते प्रतिवेदनं ददति स्म" इति सैन्यकार्यक्रमाः नागरिकहत्याः च।"
इजरायलस्य आक्रमणं तत्रत्याः जेनिन्, तुलकारेम्, शरणार्थीशिबिराणि च लक्ष्यं करोति ।
प्रतिवेदने उक्तं यत् चत्वारः पत्रकाराः स्पष्टतया चिह्नितानि संवाददाता-वेस्ट्-धारिणः अपि घातिताः अभवन् ।
विशेषज्ञाः अवदन् यत् - "अवैधरूपेण कब्जाकृते पश्चिमतटे पत्रकारानां आक्रमणानां, उत्पीडनस्य च दृढतया निन्दां कुर्मः। इजरायलसैन्यस्य सम्भाव्ययुद्धापराधानां विषये स्वतन्त्रं प्रतिवेदनं निवारयितुं एषः कच्चः प्रयासः अस्ति (जू यान्होङ्ग् इत्यनेन संकलितः)।
प्रतिवेदन/प्रतिक्रिया