समाचारं

ब्रिक्सदेशाः “ग्लोबल साउथ्”देशाः च सुरक्षाविषयेषु उच्चप्रतिनिधिसंवादं कुर्वन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, सेण्ट् पीटर्स्बर्ग्, १२ सितम्बर (रिपोर्टरः एन् ज़ियाओमेङ्ग) ११ सितम्बर् दिनाङ्के चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः साम्यवादीदलस्य केन्द्रीयसमितेः विदेशकार्यालयस्य निदेशकः च वाङ्ग यी चीनदेशस्य, सेण्ट् पीटर्स्बर्ग्-नगरे ब्रिक्स-देशानां उच्चसुरक्षाप्रतिनिधिनां "ग्लोबल-दक्षिण"-देशानां च संवादे भागं गृहीतवान् ।
वाङ्ग यी इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयसुरक्षास्थितिः अधिकाधिकं जटिला भवति, भूराजनीतिकप्रतिस्पर्धा अधिका तीव्रा भवति, हॉट-स्पॉट्-विषयाः एकस्य पश्चात् अन्यस्य उद्भवन्ति, शस्त्रदौडः निरन्तरं वर्धते, शीतयुद्धस्य मानसिकता उद्भवति, अपारम्परिकसुरक्षाचुनौत्यं च क्रमेण उद्भवन्ति। सर्वेषां देशानाम् जनानां शान्तिसुरक्षायाः कृते अधिका आकांक्षा वर्तते, तेषां एकतायाः, सहकार्यस्य च आह्वानं अधिकं तात्कालिकम् अस्ति । विश्वशान्तिविकासस्य कारणं सर्वेषां प्रगतिशीलशक्तीनां समर्थनात् सहभागितायाः च पृथक् कर्तुं न शक्यते । नूतनशताब्द्यां प्रविश्य "वैश्विकदक्षिणम्" एषा ऐतिहासिकविकासस्य प्रवृत्तिः, शताब्दपुराणपरिवर्तनस्य आशा च। अराजकतायाः सह सम्बद्धस्य विश्वस्य सम्मुखे "वैश्विकदक्षिणः" अग्रणीः भूत्वा सक्रियकार्याणि कर्तुं, स्थायिशान्तिस्य सार्वत्रिकसुरक्षायाः च विश्वस्य निर्माणे सक्रियरूपेण योगदानं दातव्यम् चीनदेशस्य मतं यत् ब्रिक्सदेशाः संवादं सहकार्यं च अवश्यं कुर्वन्ति। द्वितीयं, अस्माभिः विकासाय दृढं आधारं स्थापयितव्यम्। तृतीयम्, अस्माभिः एकतायाः, परस्परसहायतायाः च प्रवर्धनं करणीयम्। चतुर्थं, अस्माभिः मुक्ततां समावेशीत्वं च प्रदर्शयितव्यम्।
वाङ्ग यी इत्यनेन उक्तं यत् चीनदेशः सर्वदा "ग्लोबल साउथ्" इत्यस्य पदेन सदस्यः एव अस्ति । गतसप्ताहे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनं सफलतया आयोजितम्, यत्र नूतनयुगे चीन-आफ्रिका-सहकार्यस्य नूतनं खाचित्रं आकृष्य, चीन-आफ्रिका-देशयोः आधुनिकीकरणस्य प्रवर्धनार्थं मिलित्वा कार्यं कर्तुं विशिष्टमार्गं सूचयति, प्रेषणं च "ग्लोबल साउथ्" अग्रे गच्छति इति समयस्य कृते एकः दृढः सन्देशः। चीनदेशः दक्षिणदेशैः सह सदैव दृढतया तिष्ठति यत् सः संयुक्तरूपेण अन्तर्राष्ट्रीयनिष्पक्षस्य न्यायस्य च रक्षणं करिष्यति तथा च संयुक्तरूपेण विश्वशान्तिविकासस्य प्रवर्धनं करिष्यति।
वाङ्ग यी इत्यनेन ब्रिक्स्-देशानां “ग्लोबल साउथ्” इत्यस्य च स्वाभाविकाः भावनात्मकाः सम्बन्धाः, व्यापकाः साधारणाः रुचिः च इति बोधितम् । चीनदेशः ब्रिक्स-सङ्घस्य विकासाय स्वद्वाराणि उद्घाटयितुं मुक्तबाहुभिः सहकार्यं प्रवर्धयितुं च समर्थनं करोति, तथा च अधिकानि समानविचारधारिणां दक्षिणीयसाझेदारानाम् स्वागतं करोति यत् ते ब्रिक्स-परिवारे सम्मिलिताः भवेयुः येन ते संयुक्तरूपेण शान्ति-विकासस्य मेरुदण्डः, मुक्तविकासस्य मेरुदण्डः, रचनात्मकशक्तिः इति कार्यं कर्तुं शक्नुवन्ति | वैश्विकशासनं, सभ्यतानां आदानप्रदानं च।
प्रतिवेदन/प्रतिक्रिया