समाचारं

विदेशीयमाध्यमाः : इजरायल्-विशेषसेनाः सीरियादेशे "भू-कार्यक्रमाः" कुर्वन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १३ सितम्बर् दिनाङ्के वृत्तान्तःटाइम्स् आफ् इजरायल् इति जालपुटे १२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल्-विशेषसेनाभिः अद्यैव सीरिया-देशस्य मेस्याफ्-क्षेत्रे "ईरानी-शस्त्र-सुविधायाः" उपरि आकस्मिक-आक्रमणं कृतम्
प्रतिवेदनानुसारं पूर्वं बहवः माध्यमाः ज्ञापयन्ति स्म यत् इजरायल्-देशः ८ दिनाङ्के सायंकाले आक्रमणे मध्य-सीरिया-देशे सैन्य-सुविधासु प्रहारं कृतवान्, यस्य परिणामेण न्यूनातिन्यूनं १४ जनाः मृताः, ४३ जनाः घातिताः, अग्निः च अभवत् मेस्याफ्-नगरस्य वैज्ञानिकसंशोधनकेन्द्रे एषः आक्रमणः आहतः, यत् सीरियासर्वकारस्य ईरानीसैन्यस्य च कृते क्षेपणास्त्रनिर्माणेन सह चिरकालात् सम्बद्धम् इति तत्कालीनस्य सीरियादेशस्य मीडिया-माध्यमेन ज्ञापितम्
नवीनतमाः समाचाराः प्रथमवारं दावान् कुर्वन्ति यत् इजरायलसैनिकाः ऑपरेशन मेस्याफ् इत्यस्य समये स्थले कार्यं कुर्वन्ति स्म। मेस्याफ् इजरायल्-देशात् उत्तरदिशि प्रायः २०० किलोमीटर् दूरे स्थितम् अस्ति, परन्तु सीरियादेशस्य पश्चिमतटरेखातः केवलं प्रायः ३० किलोमीटर् दूरे अस्ति ।
तुर्कीदेशस्य सीरियाविपक्षस्य टीवी-स्थानकस्य समाचारानुसारं इजरायल-सैन्य-हेलिकॉप्टरः सीरिया-क्षेत्रे न अवतरत्, अपितु विशेष-सैनिकाः रज्जु-अवरोहणं कुर्वन्तः वायुतले भ्रमति स्म समाचारानुसारं अस्मिन् काले घोरसङ्घर्षाः अभवन्, यस्मिन् त्रयः सीरियादेशिनः मृताः, द्वौ चत्वारः ईरानीजनाः च गृहीताः ।
टीवी-स्थानकेन अपि उक्तं यत् रूसी-सञ्चार-केन्द्रम् अपि अस्य कार्यस्य लक्ष्येषु अन्यतमम् अस्ति । सूत्रेषु उक्तं यत् अद्यतन-इजरायल-आक्रमणैः सीरिया-देशस्य वायु-रक्षा-व्यवस्थाः दुर्बलाः अभवन्, येन ते ८ दिनाङ्के आक्रमणं पराजयितुं असफलाः अभवन् । अस्य घटनायाः अन्वेषणार्थं सीरियादेशे उच्चस्तरीयसमितिः स्थापिता अस्ति ।
प्रतिवेदनानुसारं अमेरिकन-एक्सिओस्-समाचारजालस्थले प्रकाशितेन प्रतिवेदनेन अस्य विषये परिचितानाम् त्रयाणां जनानां उद्धृत्य उक्तं यत् इजरायल-वायुसेनायाः विशेषसेनायाः "किङ्ग्फिशर्"-कमाण्डो-दलेन एतत् छापं कृतम् इदमपि जालपुटे उक्तं यत् इजरायल्-देशः अस्य कार्याणि कर्तुं पूर्वं अमेरिका-देशाय स्थितिं सूचितवान्, श्वेतभवनस्य आक्षेपः अपि नासीत् । (संकलित/झेंग गुओयी) २.
प्रतिवेदन/प्रतिक्रिया