समाचारं

२०२४ सेवाव्यापारमेला|विश्वव्यापारजालगठबन्धनस्य अध्यक्षः ब्रुनो मेसरः पारम्परिकचिकित्सायाः माध्यमेन चिकित्साव्यवस्थायाः विकासं प्रवर्तयन्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगव्यापारसमाचारः (रिपोर्टरः वाङ्ग यिनहाओ तथा ली हान) १३ सितम्बर् दिनाङ्के बीजिंगनगरस्य राष्ट्रियसम्मेलनकेन्द्रे २०२४ तमस्य वर्षस्य चीन अन्तर्राष्ट्रीयमेलाव्यापारस्य विषयमञ्चरूपेण ७ तमे “बेल्ट् एण्ड् रोड्” पारम्परिकचीनीचिकित्साविकासमञ्चः सफलतया आयोजितः सेवाएँ। विश्वव्यापारजालगठबन्धनस्य अध्यक्षः ब्रूनो मेसरः स्वभाषणे अवदत् यत् पारम्परिकचिकित्सा सम्पूर्णस्य चिकित्साव्यवस्थायाः विकासं प्रवर्धयितुं शक्नोति।

मैसिएर् इत्यनेन परिचयः कृतः यत् विश्वव्यापारजालगठबन्धनस्य मिशनं देशानाम् मध्ये व्यापारविनिमयं वर्धयितुं उत्तम-आर्थिक-विकासस्य प्रवर्धनं च अस्ति यत् एतत् अपि अवगच्छति यत् स्वास्थ्य-उद्योगः भविष्यस्य आर्थिकविकासाय महत्त्वपूर्णः इञ्जिनः अस्ति, स्वास्थ्यं च जनानां कृते सामान्यं मिशनम् अस्ति

मैसिएर् इत्यनेन उक्तं यत् "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य विकासेन विशेषतः पारम्परिकचीनीचिकित्सायाः अन्तर्राष्ट्रीयविकासद्वारा काश्चन द्रुतगतिना सफलताः प्राप्ताः सन्ति, सः विभिन्नेषु देशेषु क्षेत्रेषु च पारम्परिकचीनीचिकित्सायाः विशालं प्रभावं भूमिकां च दृष्टवान्। तथा च विभिन्नेभ्यः उद्योगेभ्यः लाभं अपि प्रदत्तवान्, विभिन्नेभ्यः उद्यमेभ्यः बहु अवसरान् आनयत्, तथा च पारम्परिक-चीनी-चिकित्सा-उद्योगे वैश्विक-व्यापारस्य विकासं यथार्थतया साक्षात्कृतवान्

वैश्विकव्यापारमञ्चरूपेण मैसिएर् इत्यनेन उक्तं यत् पारम्परिकचीनीचिकित्सापदार्थेषु सेवासु च अन्तर्राष्ट्रीयसहकार्यं प्रबलतया प्रवर्तयितुं आशास्ति, तथा च आशास्ति यत् अन्तर्राष्ट्रीयव्यापारस्य सुविधाद्वारा चीनस्य पारम्परिकचीनीचिकित्सा अधिकदेशानां स्वास्थ्ये सकारात्मकं योगदानं दातुं शक्नोति देखभाल प्रणाली। भविष्ये विश्वव्यापारजालगठबन्धनरूपेण वयं वैश्विकस्वास्थ्यव्यवस्थायाः स्थिरविकासं उत्तमरीत्या सुनिश्चित्य पारम्परिकचीनीचिकित्सायाः भूमिकां प्रवर्धयितुं विविधदेशानां सर्वकारैः प्रासंगिकसंस्थाभिः सह सहकार्यं वर्धयिष्यामः इति आशास्महे।

मैसिएर् इत्यस्य मतेन विभिन्नदेशानां विशेषतः चीनदेशस्य स्वास्थ्यसेवाव्यवस्थायां पारम्परिकचीनीचिकित्सा सर्वदा महत्त्वपूर्णां भूमिकां निर्वहति अतः वयं न केवलं पारम्परिकचीनीचिकित्सायाः विकासस्य विषये चर्चां कर्तुम् इच्छामः, अपितु पारम्परिकचिकित्सा कथं प्रवर्धयति इति अपि अवगन्तुं इच्छामः सम्पूर्णस्य चिकित्साव्यवस्थायाः विकासः।

प्रतिवेदन/प्रतिक्रिया