समाचारं

चीन-अमेरिका-देशस्य “जनरेशन जेड्” इति वादविवादः आदानप्रदानस्य च सभा अमेरिकादेशस्य न्यूयॉर्कनगरे सफलतया आयोजिता

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्यू यिंगपु, चीन दैनिकस्य अध्यक्षः मुख्यसम्पादकः च (दक्षिणतः षष्ठः), अमेरिकादेशे चीनस्य बैंकस्य अध्यक्षः हू वेई च अमेरिकादेशे चीनसामान्यवाणिज्यसङ्घस्य अध्यक्षः (वामतः पञ्चमः), न्यूयॉर्कनगरे चीनस्य उपमहावाणिज्यदूतः मा क्षियाओक्सियाओ (वामतः षष्ठः), अमेरिकी-चीनसम्बन्धानां बुश-प्रतिष्ठानस्य अध्यक्षः जार्ज डेविड् फायरस्टीन् (दक्षिणतः पञ्चमः), चीन-अमेरिका-देशयोः अष्टानां युवानां वादविवादकानां कृते स्मृतिचिह्नानि प्रदत्तवन्तः
चीन दैनिक, सितम्बर १३.अमेरिकादेशे स्थानीयसमये १२ सितम्बर् दिनाङ्कस्य अपराह्णे चीन-अमेरिका-देशस्य "जनरेशन जेड्" इति वादविवादस्य आदानप्रदानस्य च आयोजनं "चीन-अमेरिका-युवा-भविष्य-सिद्धान्तः" इति विषयेण चीन-दैनिकेन आयोजितम् न्यूयॉर्कनगरे २१ शताब्द्याः समाचारः सफलतया आयोजितः ।
कार्यक्रमस्य आरम्भः प्रसिद्धेन चीनीययुवकगुझेङ्गवादकेन प्रोफेसर जी वी इत्यनेन वादितस्य गुझेङ्गगीतस्य "निषिद्धनगरस्य याओगुआङ्ग्" इत्यस्य सुन्दरसङ्गीतेन अभवत् चीन-अमेरिका-देशयोः अष्टौ "जनरेशन जेड्"-जनाः द्वयोः दलयोः विभक्ताः भूत्वा "कृत्रिमबुद्धिः मानवसमाजस्य कृते लाभात् अधिकं हानिं करिष्यति वा तः प्रायः २०० दर्शकानां कृते लाभात् अधिकं हानिं करिष्यति वा?" सम्पूर्णे जगति विचारस्य भोजम् आनयति।
झेङ्गफाङ्ग-दले हाङ्गकाङ्ग-युवकः माक-हाओटिङ्ग्, यः स्टैन्फोर्ड-विश्वविद्यालये अध्ययनं कुर्वन् अस्ति, कोलम्बिया-विश्वविद्यालयात् चीनीय-युवकः लू-क्सिन्यी, जार्ज-वाशिङ्गटन-विश्वविद्यालयात् लियाम-ग्रीनः, न्यूयॉर्क-विश्वविद्यालयस्य शङ्घाई-नगरस्य अमेरिकनयुवा अमेलिया-युआन् च सन्ति स्वस्य तर्के झेङ्गफाङ्गः अवदत् यत् कृत्रिमबुद्ध्या आर्थिकवृद्धिः, वैज्ञानिकसंशोधनं, पर्यावरणसंरक्षणं, चिकित्साप्रगतिः च इत्यादिषु अनेकक्षेत्रेषु महत्त्वपूर्णाः सकारात्मकाः प्रभावाः दर्शिताः सन्ति तेषां उल्लेखः अस्ति यत् कृत्रिमबुद्धिः वैश्विक अर्थव्यवस्थायां महत् सकारात्मकं योगदानं दातुं शक्नोति तथा च सामग्रीविज्ञाने हरित ऊर्जासंक्रमणे च महत्त्वपूर्णां भूमिकां निर्वहति इति अपेक्षा अस्ति। तदतिरिक्तं जलवायुविज्ञाने कृत्रिमबुद्धेः भविष्यवाणीसटीकतायां महती उन्नतिः अभवत्, चिकित्साक्षेत्रे च कृत्रिमबुद्धिप्रौद्योगिक्याः कर्करोगपरिचयस्य प्रोटीनसंशोधनस्य च विकासः महती प्रवर्धितः अस्ति समापनवादे सकारात्मकेन उक्तं यत् अज्ञातजोखिमानां अभावेऽपि कृत्रिमबुद्धेः समग्रसकारात्मकप्रभावः अद्यापि एतेभ्यः जोखिमेभ्यः अधिकः अस्ति तेषां बोधः यत् इतिहासे प्रौद्योगिकी-नवीनीकरणानां सह प्रायः नूतनानां कार्याणां नूतनानां उद्योगानां च उद्भवः भवति, कृत्रिमबुद्धिः अपि नूतनान् अवसरान् विकासस्य सम्भावनाश्च सृजति |. तस्मिन् एव काले यदा प्रौद्योगिकी एल्गोरिदमिक पूर्वाग्रहः, साइबरसुरक्षाचिन्ता इत्यादीनां आव्हानानां सम्मुखीभवति, तदा एतानि दुर्गमाः न सन्ति । झेङ्गफाङ्गः कृत्रिमबुद्धिप्रौद्योगिक्याः सकारात्मकप्रभावं अधिकतमं कर्तुं अन्तर्राष्ट्रीयसहकार्यस्य नवीनतायाः च माध्यमेन मानवजीवनस्य गुणवत्तायां सुधारं कर्तुं आह्वयति।
विपक्षदले एनवाईयू शङ्घाई इत्यत्र अध्ययनं कुर्वन् अमेरिकनः छात्रः रेगन स्लेटरी, स्टैन्फोर्डविश्वविद्यालये चीनीयः छात्रः हुआङ्ग बोलिंग्, हार्वर्डविश्वविद्यालयस्य केनेडी स्कूल् आफ् गवर्नमेण्ट् इत्यत्र चीनीयः छात्रः वाङ्ग जिक्सिन्, एशिया सोसाइटी इत्यत्र शोधसम्पादकसहायकः च सन्ति नीतिसंस्था (aspi) lin lele (johanna costigan) द्वारा रचित। विपक्षेण स्वस्य तर्के उक्तं यत् कृत्रिमबुद्धेः सम्भाव्य नकारात्मकप्रभावाः सम्प्रति स्पष्टतया तस्य सकारात्मकप्रभावेभ्यः अधिकाः सन्ति । ते दर्शितवन्तः यत् कृत्रिमबुद्धेः व्यावहारिकप्रयोगे गम्भीराः नैतिकाः नियामकाः च विषयाः सन्ति। यथा, उद्योगविनियमनस्य पश्चात्तापेन गभीरजालप्रौद्योगिक्याः, साइबरसुरक्षाधमकी इत्यादीनां विषयाणां उद्योगस्य उपेक्षा अभवत् तदतिरिक्तं स्पष्टविनियमानाम् अभावे कम्पनयः प्रायः सुरक्षायाः नैतिकतायाः च अपेक्षया लाभस्य प्राथमिकताम् अददात्, येन प्रौद्योगिक्याः दुरुपयोगस्य जोखिमः वर्धते तस्मिन् एव काले श्रमविपण्ये कृत्रिमबुद्धेः प्रभावस्य अवहेलना कर्तुं न शक्यते, न्यूनकुशलानां न्यूनवेतनयुक्तानां च श्रमिकाणां कृते बेरोजगारी-जोखिमः भवति, वैश्विक-असमानता अपि अधिकं तीव्रं भविष्यति |. विपक्षस्य समापनवादेषु तर्कः आसीत् यत् यद्यपि कृत्रिमबुद्धेः सकारात्मकपरिवर्तनस्य सम्भावना वर्तते तथापि अस्मिन् स्तरे नकारात्मकप्रभावाः अतीव महत्त्वपूर्णाः सन्ति, यथा अपर्याप्तपरिवेक्षणं, कृत्रिमबुद्ध्या कारणीभूता कार्यविपण्ये असमानता च तेषां कृते एतत् बोधितं यत् कृत्रिमबुद्धिप्रौद्योगिक्याः वर्तमानप्रयोगेन एतासां नकारात्मकसमस्यानां प्रभावीरूपेण समाधानं न जातम्, अपि च पर्यवेक्षणस्य अभावात्, वर्धमानवैषम्यस्य च कारणेन अधिकाः सामाजिकसमस्याः अपि उत्पद्यन्ते विपक्षः प्रौद्योगिक्याः नकारात्मकप्रभावानाम् न्यूनीकरणाय, प्रौद्योगिकीविकासस्य सामाजिकहितस्य च मध्ये सन्तुलनं सुनिश्चित्य कठोरतरनियामकपरिपाटानां नीतीनां च आह्वानं करोति।
बृहत् आदानप्रदानसत्रे चीनीय-अमेरिका-युवकाः "चीन-अमेरिका-देशयोः थुसिडाइड्स्-जालं कथं परिहरितुं शक्यते" इति विषये चिन्तनं मार्ग-अन्वेषणं च, "चीनी-अमेरिकन-जनाः सूचना-कोकूनस्य बाधां कथं परिहरितुं शक्नुवन्ति" इत्यादिषु विषयेषु उष्णविमर्शं कृतवन्तः उत्तमं संचारं प्राप्तुं". .
लिन् लेले इत्यनेन उक्तं यत् चीन-अमेरिका-सम्बन्धः विश्वस्य महत्त्वपूर्णेषु द्विपक्षीयसम्बन्धेषु अन्यतमः अस्ति, द्वयोः देशयोः सम्बन्धः केवलं उत्तमः भवितुम् अर्हति परन्तु दुष्टः न भवितुम् अर्हति इति। चीन-अमेरिका-देशयोः थुसिडाइड्स्-जालस्य परिहारः करणीयः, द्वयोः देशयोः युवानां कृते उत्तरदायित्वं ग्रहीतुं, भविष्ये ध्यानं दातुं, व्यावहारिकतावादात् प्रवर्तयितुं, द्विपक्षीयसम्बन्धानां सुदृढविकासाय स्वस्य यौवनशक्तिं योगदानं कर्तुं च साहसं भवितुमर्हति |.
लु ज़िन्यी इत्यनेन उक्तं यत् सूचनाकोकूनप्रभावः चीन-अमेरिका-देशयोः जनानां मध्ये परस्परं अवगमनाय अतीव हानिकारकः अस्ति, अपि च सहजतया बहवः दुर्बोधाः, दुर्विचाराः च जनयितुं शक्नुवन्ति। द्वयोः देशयोः माध्यमाः स्वप्रेक्षकाणां प्रति उत्तरदायी भवेयुः, विश्वसनीयाः सूचनाप्रदातारः भवेयुः, द्विपक्षीयसम्बन्धानां स्वस्थविकासं च प्रवर्तयितुं अर्हन्ति
हुआङ्ग बोलिंग् इत्यनेन उक्तं यत् चीन-अमेरिका-सम्बन्धेषु सर्वाधिकं बाधकं सांस्कृतिक-असमझः, पूर्वाग्रहः च अस्ति । चीनी-अमेरिका-संस्कृतीनां व्यक्तिगत-अनुभवस्य माध्यमेन सा प्रकाशयति यत् एषः दुर्बोधः द्वयोः देशयोः सम्बन्धं कथं प्रभावितं करोति । सा मन्यते यत् सांस्कृतिकविनिमयकार्यक्रमानाम् सुदृढीकरणेन, मुक्तसरकारीसञ्चारमाध्यमानां निर्वाहेन च एतेषां सांस्कृतिकबाधानां प्रभावीरूपेण समाधानं कर्तुं शक्यते, द्वयोः देशयोः परस्परं अवगमनं सहकार्यं च प्रवर्धयितुं शक्यते।
चीनसंस्थायाः पूर्वाध्यक्षः चीन-अमेरिकन-कन्फ्यूशियस-संस्थायाः अध्यक्षः च जेम्स् बी तथा चीनस्य अमेरिकादेशस्य च युवानां प्रति उत्तरदायित्वस्य भावः , दृष्टिः, बुद्धिः, क्षमता च अत्यन्तं प्रशंसिता अस्ति।
हे झीमिङ्ग् महोदयः १९८० तमे दशके चीनदेशे अध्ययनं कृतवन्तः प्रथमेषु अमेरिकनछात्रेषु अन्यतमः आसीत् । ४० वर्षाणाम् अधिकं कालात् सः चीन-अमेरिका-देशयोः मध्ये बहुधा यात्रां कृत्वा समृद्धः पार-सांस्कृतिकः अनुभवः सञ्चितवान् । अस्य आयोजनस्य विषये सः टिप्पणीं कृतवान् यत् शैक्षणिकसंशोधनेषु, सामाजिकाभ्यासेषु, अन्तर्राष्ट्रीयविनिमयेषु च वादविवादकर्तृणां उत्कृष्टं प्रदर्शनं सूचयति यत् चीनदेशः अमेरिका च विभिन्नक्षेत्रेषु भविष्ये सहकार्यस्य आशापूर्णौ भविष्यतः। द्वयोः देशयोः युवाभिः प्रदर्शिताः व्यापकक्षमताः अन्तर्राष्ट्रीयदृष्टिः च चीन-अमेरिका-सम्बन्धानां भविष्यस्य विकासाय ठोस-आधारं स्थापयिष्यति |.
प्रोफेसर लियू केमिङ्ग् अपि वादविवादिनां व्यापकज्ञानस्य गहनसंशोधनक्षमतायाः च विषये उच्चैः उक्तवान् । सा विशेषतया चीन-अमेरिका-देशयोः युवानां प्रशंसाम् अकरोत् यत् ते न केवलं स्वस्वशैक्षणिक-व्यावसायिक-क्षेत्रेषु उत्कृष्टं प्रदर्शनं कृतवन्तः, अपितु अन्तर्राष्ट्रीय-कार्येषु असाधारण-अन्तर्दृष्टि-बुद्धि-प्रदर्शनम् अपि कृतवन्तः |. तदतिरिक्तं प्रोफेसरः लियू इत्यनेन वादविवादस्य महत्त्वं पुनः उक्तं यत् सः संचारस्य काल-सम्मानिता प्रभावी च पद्धतिः इति, वर्तमानराजनैतिकवातावरणे गहनतया अवगमनं व्यापकसहमतिं च प्रवर्तयितुं “मतभेदं स्वीकृत्य संवादं निर्वाहयितुम्” इति सिद्धान्तस्य आह्वानं कृतवान्
समाचारानुसारं चीन-दैनिक-युवा-चैनलस्य स्टूडियो-स्तम्भाः यथा "चीन-अमेरिका-देशयोः भविष्यं युवानां मध्ये निहितम्", "युवा-जीवन-कक्षः", "किङ्ग्पिङ्ग्" च क्रमशः अस्य आयोजन-सम्बद्धानां भिडियो-श्रृङ्खलानां प्रारम्भं करिष्यन्ति
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया