समाचारं

चीनीयदलेन ५ चॅम्पियनशिप्स्, लियू गुओलियाङ्गस्य शिष्याः ३ चॅम्पियनशिप्स्, लिन् शिडोङ्ग् च मकाऊ चॅम्पियनशिप् इत्यत्र पृष्ठतः पृष्ठतः भागं गृहीतवान् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये १३ सितम्बर् दिनाङ्के समाचारानुसारं २०२४ तमस्य वर्षस्य डब्ल्यूटीटी मकाऊ चॅम्पियनशिपः निरन्तरं वर्तते, चीनदेशस्य युवा खिलाडी लिन् शिडोङ्गः ३ मुकुटैः पृष्ठतः पृष्ठतः क्रीडितः, तोमोकाजु हरिमोटो इत्यस्य ३-२ इति स्कोरेन पराजितः। wtt regular challenge इत्यस्य सद्यः समाप्ते almaty-स्थानके चीनीयदलेन पञ्चसु अपि चॅम्पियनशिपेषु लियू गुओलियाङ्गस्य प्रियः शिष्यः lin shidong इत्यनेन पुरुषाणां एकल, पुरुषयुगलं, मिश्रितयुगलं च चॅम्पियनशिपं प्राप्तम् ।

२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः टेबलटेनिस्-प्रतियोगितायां चीन-दलेन पञ्चसु अपि चॅम्पियनशिप्-क्रीडासु विजयः प्राप्तः । ओलम्पिकस्य अनन्तरं ओलम्पिकक्रीडायां भागं गृहीतवन्तः चीनीयदलस्य मुख्याः खिलाडयः विश्रामं कृतवन्तः सन्ति ते सद्यः समाप्तस्य २०२४ तमस्य वर्षस्य डब्ल्यूटीटी रेगुलर चैलेन्ज अल्माटी स्टेशनस्य युवा खिलाडी लिन् शिडोङ्गः पुरुषाणां एकल, पुरुषयुगलं, मिश्रितञ्च विजयं प्राप्तवान् अल्माटी स्टेशन इत्यत्र द्विगुणं भवति।

अल्माटी-स्थानके लिन् शिडोङ्गः झोउ किहाओ, जू यिंगबिन्, लिआङ्ग यान्ली, युआन् लिजेन्, क्षियाङ्ग पेङ्ग इत्यादिभिः सहकारिभिः सह मिलितवान् । पुरुषाणां एकलस्य १/८ अन्तिमपक्षे लिन् शिडोङ्गः आन्द्रे इस्ट्राट् इत्यस्य ३-० इति स्कोरेन पराजितः भूत्वा चॅम्पियनशिपस्य यात्रां दृढतया आरब्धवान् ।

पुरुषाणां एकलस्य १/८ अन्तिमपक्षे चीनीय-डर्बी-क्रीडायां राष्ट्रियविजेता झोउ किहाओ इत्यनेन स्वस्य सङ्गणकस्य सहचरं क्षियाङ्ग पेङ्गं ३-२ इति स्कोरेन संकीर्णतया पराजितम् । १२, ११-६ .