समाचारं

पूर्वपुरुषबास्केटबॉलकप्तानः शारीरिकपरीक्षां सहजतया उत्तीर्णः यद्यपि सीबीए-क्रीडायाः समस्याः सन्ति तथापि वीथिक्रीडकानां कृते तस्य नियन्त्रणं कठिनम् अस्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वपुरुषबास्केटबॉलकप्तानः शारीरिकपरीक्षां सहजतया उत्तीर्णः यद्यपि सीबीए-क्रीडायाः बहवः समस्याः सन्ति तथापि तथाकथिताः वीथिक्रीडकाः हल्केन ग्रहीतुं शक्नुवन्ति इति कथमपि न भवति!

ये मित्राणि बास्केटबॉलस्य सूचनां रोचन्ते ते उपरि "follow" इति बटनं क्लिक् कर्तुं शक्नुवन्ति! —— २.

अधुना सर्वेषां सदस्यानां शारीरिकपरीक्षणं सीबीए-संस्थायाः निरन्तरं प्रगतिशीलं वर्तते यद्यपि प्रक्रियायां केचन मोडाः सन्ति तथापि अधिकांशः खिलाडयः योजनानुसारं परीक्षणं सफलतया सम्पन्नवन्तः शेन्झेन् पुरुषबास्केटबॉलदलस्य शारीरिकपरीक्षायां राष्ट्रियदलस्य पूर्वकप्तानः वर्तमानप्रशिक्षकः शेन्झेन् तेन्दूदस्य खिलाडी च झोउ पेङ्गः सहजतया रिटर्न् रन इवेण्ट् विना किमपि श्वासप्रश्वासयोः कृते सम्पन्नवान्

ज्ञातव्यं यत् झोउ पेङ्गस्य वर्तमानं आधिकारिकं आयुः ३४ वर्षाणि अस्ति, अतः घरेलुक्रीडकानां मध्ये आयुः परिवर्तनस्य सामान्यघटना अस्ति, अतः तस्य वास्तविकं आयुः ३६ वर्षाणां समीपे एव भवितुम् अर्हति तार्किकरूपेण एतादृशे वयसि क्रीडकाः शारीरिकपरीक्षासु बहवः आव्हानाः सम्मुखीभवितव्याः तथापि झोउ पेङ्गः स्वशक्त्या सिद्धवान् यत् सः अद्यापि ऊर्जायाः पूर्णः अस्ति, केवलं दैनन्दिनजीवनस्य सामना न करोति इति