समाचारं

अमेरिकी-स्टार्टअप-संस्था अति-कम-लाभ-क्रूज्-क्षेपणास्त्रं प्रक्षेपयति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अल्पलाभस्य क्रूज-क्षेपणास्त्रस्य अवधारणा-चित्रणम्। चित्रस्य स्रोतः : एरेस् इण्डस्ट्रीज, अमेरिका
झांग गुइयु द्वारा व्यापक संकलन
मध्यपूर्वे सैन्यकार्यक्रमस्य, युक्रेनदेशस्य समर्थनस्य च कारणेन अमेरिकीदेशस्य दीर्घदूरपर्यन्तं गोलाबारूदस्य सूची संकुचति । अमेरिकीसैन्यस्य "अन्यक्षेत्रात् बहिः शस्त्राणां बृहत् परिमाणेन न्यूनतमं मूल्यं निर्मातुं" आग्रहः लघुमध्यम-उद्यमानां समूहं नूतनविचारैः सह शस्त्रसंशोधनविकासयोः संलग्नतां आकर्षितवान्
अमेरिकी "युद्धक्षेत्रम्" इति जालपुटस्य अनुसारं अमेरिकीसैन्यं न्यूनलाभस्य दीर्घदूरपर्यन्तं सटीकतानिर्देशितशस्त्रेषु अधिकाधिकं ध्यानं ददाति एतत् मुख्यतया यतोहि अमेरिकीसैन्यस्य युद्धसज्जतायाः ध्यानं "उच्चस्तरीय" इत्यनेन सह व्यवहारं कर्तुं प्रवृत्तम् अस्ति conflicts." अस्मिन् सन्दर्भे गोलाबारूदस्य उपभोगः अल्पकाले एव वर्धयितुं शक्नोति। विगतमासेषु यमनदेशे हुथीसशस्त्रसेनैः सह बहुविधगोलीआदानप्रदानस्य अनन्तरं अमेरिकीसैन्यं अधिकं सहमतिम् अवाप्तवती यत् केवलं कतिपयेषु बृहन्नाम-ठेकेदारेषु अवलम्ब्य गोलाबारूद-आपूर्तिस्य द्रुतगत्या वर्धमानं माङ्गं पुनः पूर्तयितुं न शक्नोति, तथा च अधिकलघुमध्यम-उद्यमानां उत्पादनक्षमतां संयोजयितुं आवश्यकम्।
एतस्याः पृष्ठभूमितः एरेस् इण्डस्ट्रीज इति स्टार्टअप-कम्पनी अद्यैव घोषितवती यत् तस्याः स्थापनायाः ११ सप्ताहाभ्यन्तरे एव कम्पनी स्वेन विकसितस्य संकुचितस्य, न्यूनलाभस्य जहाजविरोधी क्रूज-क्षेपणास्त्र-परीक्षणस्य परीक्षणं आरब्धवती अस्ति अगस्तमासस्य मध्यभागे कम्पनीद्वारा जारीकृतस्य प्रेसविज्ञप्त्यानुसारं अस्य क्षेपणास्त्रस्य आकारः मूल्यं च पारम्परिकमाडलस्य दशमांशं एव अस्ति, परन्तु अस्य युद्धप्रभावशीलता अमेरिकीरक्षाविभागेन अपेक्षिता अस्ति अमेरिकीसैन्यस्य विद्यमानप्रक्षेपणमञ्चैः सह सङ्गतं नूतनं क्षेपणास्त्रं शतशः माइलदूरे समुद्रलक्ष्यं नाशयितुं उच्चैः उपध्वनिवेगेन प्रक्षेपणं कर्तुं शक्यते एरेस् इण्डस्ट्रीजः सम्प्रति भूमौ जहाजात् च प्रक्षेपितानां संस्करणानाम् विकासे केन्द्रितः अस्ति, अग्रिमः सोपानः अस्ति यत् तस्य व्याप्तिः विस्तारयितुं अधिकानि युद्धपेलोड् विकल्पानि च प्रदातुं वायुवाहितसंस्करणस्य प्रारम्भः करणीयः
यथासाधारणं प्रारम्भिकपरीक्षणार्थं प्रयुक्तानां आदर्शानां अन्तिमसामूहिकनिर्मितसंस्करणानाञ्च मध्ये केचन भेदाः भविष्यन्ति । कम्पनीद्वारा प्रकाशितानि रेण्डरिङ्ग्स् दर्शयन्ति यत् एतत् न्यूनलाभयुक्तं क्षेपणास्त्रं चोरीकृतं डिजाइनं स्वीकुर्वति, यत्र क्षेपणास्त्रशरीरस्य अग्रभागे स्पष्टा गुनारेखा भवति, तथा च पॉप-अप मुख्यपक्षः, पुच्छपर्णः च भवति समग्ररूपेण धारणाम् अस्य विद्यमानस्य चुपके क्रूज-क्षेपणास्त्रस्य तथा केषाञ्चन मानवरहितविमानानाम् सदृशम् अस्ति, विशेषतः अमेरिकन-कम्पनी लॉकहीड् मार्टिन् इत्यनेन प्रक्षेपितस्य "स्पीड् रेसर" इति वायुप्रक्षेपितस्य ड्रोन् इत्यस्य सदृशम् अस्ति
एरेस् इण्डस्ट्रीज इत्यनेन विस्तृताः हार्डवेयर-मापदण्डाः न प्रकाशिताः, परन्तु विशेषतया एतत् बोधितं यत् क्षेपणास्त्रस्य यूनिट्-व्ययस्य लक्ष्यं ३,००,००० अमेरिकी-डॉलर् अस्ति । तुलनायै अनुसन्धानविकासप्रक्रियायां सन्दर्भवस्तुषु अन्यतमस्य agm-158c दीर्घदूरपर्यन्तं जहाजविरोधी क्षेपणास्त्रस्य (lrasm) एककमूल्यं ३० लक्षं अमेरिकीडॉलर् यावत् अधिकम् अस्ति अन्ये अपि एतादृशाः क्षेपणास्त्राः वर्तमानकाले सेवायां सन्ति, यथा "टोमाहॉक्" (आगामिनी उन्नतं जहाजविरोधी संस्करणं सहितम्), "नेवल स्ट्राइक मिसाइल" तथा "हारपून्" इत्यादयः, अधिकांशः क्रयमूल्याः १० लक्षतः २० लक्षं अमेरिकीडॉलर् यावत् सन्ति .
एरेस् इत्यनेन उक्तं यत् २०२५ तमस्य वर्षस्य मध्यभागे एतत् न्यूनलाभयुक्तं क्षेपणास्त्रप्रणालीं प्रदास्यति, तथा च भविष्ये सम्भाव्यमानाः "उच्च-अन्त-सङ्घर्षाः" युक्रेन-देशेभ्यः भिन्नाः सन्ति तथा च दीर्घदूर-जहाज-विरोधी-क्षेपणास्त्राः भविष्यन्ति इति महत्त्वपूर्णं शस्त्रं, परन्तु अमेरिकादेशः अद्यापि सज्जः नास्ति। "सप्ताहेषु अस्माकं भण्डाराः क्षीणाः भविष्यन्ति, युद्धे विजयं प्राप्तुं अस्माकं पर्याप्तं औद्योगिकक्षमता नास्ति।"
"युद्धक्षेत्रम्" इत्यनेन विश्लेषितं यत् ऐतिहासिक-अनुभवस्य आधारेण अमेरिका-देशः २००३ तमे वर्षे इराक्-देशे आक्रमणं कृत्वा कुलम् ८०० टोमाहॉक्-क्षेपणास्त्रं प्रक्षेपितवान् ।वर्तमान-उत्पादन-दरस्य अनुसारं एतान् बहवः क्षेपणास्त्रान् पुनः पूरयितुं १० वर्षाणि यावत् समयः स्यात् अन्यत् समस्या अस्ति यत् विद्यमानस्य क्षेपणास्त्रस्य भारः परिमाणं च तुल्यकालिकरूपेण बृहत् भवति तथापि आधुनिकयुद्धक्षेत्रस्य वातावरणेषु विभिन्नदेशानां नौसेनाः मानवरहितजहाजान् सज्जीकर्तुं आरब्धाः सन्ति , अस्मिन् परिस्थितौ ३०,००० डॉलरमूल्यानां मानवरहितनौकायाः ​​नाशार्थं ३० लक्षं डॉलरमूल्यानां क्षेपणास्त्रस्य उपयोगः स्पष्टतया व्यय-प्रभावी नास्ति ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य अमेरिका-देशः यमेन्-देशस्य हुथी-सशस्त्रसेनानां विरुद्धं लालसागरे जहाजयानस्य सुरक्षायाः रक्षणार्थं सैन्यकार्याणि कृतवान्, तथैव इराणी-क्षेपणास्त्र-ड्रोन्-आक्रमणानां प्रतिरोधाय अस्मिन् वर्षे एप्रिल-मासे इजरायल्-देशेन कृतानि रक्षात्मकानि उपायानि, ययोः द्वयोः अपि बहिः संवीक्षणं प्रेरितम् अस्ति गोलाबारूदस्य तीव्रक्षयस्य, सूचीनां पुनः पूरणस्य अपर्याप्तक्षमता च इति विषये प्रबलचिन्ता वर्तते। एसोसिएटेड् प्रेस इत्यनेन अद्यैव सैन्यस्रोतानां उद्धृत्य उक्तं यत् "आइज़नहावर" विमानवाहकयुद्धसमूहः लालसागरस्य परितः मिशनं कुर्वन् कुलम् १५३ "टोमाहॉक्" क्षेपणास्त्राणां उपभोगं कृतवान् तथा च आगामिवित्तवर्षे २०२५ बजटप्रस्तावे अमेरिकी नौसेना केवलं १८१ आगामिषु पञ्चवर्षेषु एतादृशप्रकारस्य क्षेपणास्त्रस्य क्रयणस्य योजना अस्ति ।
मध्यपूर्वे युक्रेनदेशे च द्वन्द्वैः एषा समस्या प्रकाशिता यत् अमेरिकीसैन्यस्य विद्यमानाः दीर्घदूरपर्यन्तं शस्त्राणि अतिविशालानि महत् च सन्ति। अपेक्षिते "उच्च-अन्त-सङ्घर्षे" अमेरिकी-सैन्यस्य "प्रवेश-विरोधी" "क्षेत्र-अस्वीकार-"-कार्यक्रमेषु अधिकाधिकं जटिलं सामना भविष्यति, तथा च अल्प-लाभ-क्रूज-क्षेपणास्त्र-सदृशानां दीर्घदूर-प्रहार-साधनानाम् आग्रहः उच्छ्रितः भविष्यति व्ययकारकं त्यक्त्वा अपि, संकुचितवायुप्रक्षेपितशस्त्राणां अद्यापि अद्वितीयः लाभः अस्ति यतोहि ते चोरीविमानानाम् आन्तरिकशस्त्रखाते स्थापयितुं शक्यन्ते, तस्मात् विमानस्य प्रहारक्षमता, गोपनक्षमता च वर्धते
अमेरिकीसैन्यं अवगच्छति यत् विशाले युद्धक्षेत्रे दशसहस्राणि लक्ष्याणां सम्मुखीभवति तदा तेषां सर्वेषां निवारणाय महत्गुरुगोलाबारूदस्य उपयोगस्य आवश्यकता नास्ति अमेरिकी पञ्चदशस्य जालपुटे ज्ञायते यत् अस्मिन् वर्षे जूनमासे पञ्चदशकस्य रक्षानवीनीकरणविभागेन अमेरिकीवायुसेनायाः सहकारेण तथाकथितस्य "उद्यमपरीक्षणसाधनस्य" निर्माणार्थं प्रदर्शनार्थं च चत्वारि कम्पनयः चयनं कृतम्, यत् सस्तेन क्रूज-क्षेपणास्त्रस्य आदर्शम् अस्ति यत्... इलेक्ट्रॉनिकयुद्धं कर्तुं वा प्रलोभनरूपेण कार्यं कर्तुं वा न्यून-लाभ-मञ्चरूपेण अपि उपयोक्तुं शक्यते ।
तदतिरिक्तं, पञ्चदशः सम्प्रति "प्रतिरूपक" इति कोडनामस्य कार्यक्रमस्य प्रचारं कुर्वन् अस्ति यस्य लक्ष्यं भवति यत् अमेरिकीसशस्त्रसेनायाः २०२६ तमवर्षपर्यन्तं स्वायत्तयुद्धक्षमतायुक्तानां सहस्राणां मानवरहितशस्त्रप्रणालीनां परिनियोजने सहायता भवति योजनायां मित्रराष्ट्रेभ्यः "किफायती" दीर्घदूरपर्यन्तं प्रहारक्षमतां प्राप्तुं सहायतां कर्तुं तथा च अमेरिकी-आवश्यकतानां पूर्तये तेषां देशानाम् सैन्य-औद्योगिक-क्षमतानां लाभः अपि अन्तर्भवति अस्मिन् वर्षे जुलैमासे अमेरिकीवायुसेना युक्रेनदेशाय न्यूनलाभयुक्तं दीर्घदूरपर्यन्तं प्रहारपद्धतिं प्रदास्यति इति घोषितवती, यत् २२५ किलोग्रामपरिमितं सटीकमार्गदर्शितं गोलाबारूदं वायुतः प्रक्षेपितं यस्य अधिकतमपरिधिः ४०० किलोमीटर् भवति
"युद्धक्षेत्रम्" इति उक्तं यत् अमेरिकी-नौसेना, समुद्री-सेना, सेना च न्यून-लाभ-दीर्घदूर-प्रहार-क्षमतासु अधिकाधिकं रुचिं लभन्ते, येषां उपयोगः मुख्यतया समुद्रात्, स्थलात् च खतराणां निवारणाय भवति अस्य कृते अमेरिकीसैन्यस्य न केवलं नूतनगोलाबारूदस्य अनुसन्धानं विकासं च त्वरयितुं आवश्यकता वर्तते, अपितु उत्पादनदक्षतायां सुधारं कर्तुं, यथासम्भवं व्ययस्य न्यूनीकरणस्य च आवश्यकता वर्तते यद्यपि केचन विकल्पाः आकर्षकाः सन्ति तथापि उच्चप्रौद्योगिकीघटकानाम् उत्पादनक्षमतायाः सीमितकारणात् अनुबन्धहस्ताक्षरात् आरभ्य सामूहिकनिर्माणवितरणं यावत् कतिपयवर्षं यावत् समयः स्यात्
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया