समाचारं

"सः वर्दीधारी अस्ति वा न वा, देशस्य सेवां कर्तुं तस्य मूल अभिप्रायः सर्वदा अपरिवर्तितः एव तिष्ठति"|मेकर प्रतियोगितायां सेवानिवृत्तसैनिकानाम् शैली

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक सर्वमीडिया संवाददाता झोउ गुहेंग
"अहं प्रायः ३० वर्षाणि यावत् हुनान्-नगरे निवसन् प्रायः शाओशान्-नगरम् आगच्छामि, परन्तु अस्मिन् समये एकः प्रतियोगी इति नाम्ना अहं असहजतां अनुभवामि।" , hunan 208 advanced technology co., ltd. इत्यस्य महाप्रबन्धकः wang fei इत्ययं संवाददातृभिः साक्षात्कारं कुर्वन् अद्यापि उत्साहितः आसीत् ।
एकः सेवानिवृत्तः सैनिकः यः २२ वर्षाणि यावत् राष्ट्रिय-रक्षा-प्रौद्योगिकी-विश्वविद्यालये उच्च-सटीक-लेजर-जायरोस्कोप-इत्यादीनां प्रौद्योगिकीनां विषये शोधकार्यं कुर्वन् अस्ति, वाङ्ग-फी इत्यस्य "युद्धे समर्थः" वाङ्ग-फी इत्यनेन अस्मिन् समये आनयत् - पूर्ण-आकारः, पूर्णः -precision gyroscope स्थानिक-काल-सूचनायाः कृते रक्षायाः अन्तिम-पङ्क्तिं निर्माति " परियोजना न्यायाधीशानां ध्यानं आकर्षितवती । रोड् शो इत्यस्य अनन्तरं अपि सर्वे तस्य परितः प्रश्नान् पृच्छन्तः समागताः आसन् ।
कोरघटकरूपेण लेजरजाइरोस्कोपयुक्ता जडतामार्गः इलेक्ट्रॉनिकहस्तक्षेपस्य प्रतिरोधं कर्तुं शक्नोति तथा च गहनसमुद्रे गहने अन्तरिक्षे इत्यादिषु विविधपरिदृश्येषु कदापि कार्यं कर्तुं शक्नोति आधुनिकविमानन, नेविगेशन, एयरोस्पेस् इत्यादिषु क्षेत्रेषु "गारण्टीकृतः" उपकरणः अस्ति २०१९ तमे वर्षे रक्षाप्रौद्योगिक्याः राष्ट्रियविश्वविद्यालयात् संक्रमणं कृत्वा वाङ्ग फी तस्य सहकारिभिः सह मिलित्वा एकं व्यवसायं आरब्धम्, आशास्ति यत् एतत् उच्चस्तरीयं प्रौद्योगिकीम् अधिकानि अनुप्रयोगपरिदृश्यानि यथा मानवरहितवाहनचालनं, निर्माणयन्त्राणि, मेटावर्स च इत्यादिषु सशक्तं कृत्वा जनानां मध्ये प्रवेशं कर्तुं शक्नुवन्ति जीवति।
"२०८ अस्माकं प्रयोगशालायाः नाम अस्ति यदा वयं विद्यालये आसन्, तथा च अस्माकं व्यवसायं अग्रे सारयितुं अस्माकं दृढनिश्चयं आत्मविश्वासं च दर्शयति वाङ्ग फी इत्यनेन उक्तं यत् कम्पनीयाः उत्पादानाम् अनुप्रयोगपरिधिः उच्च-सटीक-कक्षा-परिचयात् आरभ्य the recently popular low-altitude किफायती विमानस्य कृते “अस्माभिः यन्त्राणि लघु, अधिकसटीकानि, न्यूनव्यययुक्तानि च करणीयम्” इति ।
"सः वर्दीधारी अस्ति वा न वा, देशस्य सेवां कर्तुं तस्य मूल अभिप्रायः अपरिवर्तितः एव अस्ति।" प्रौद्योगिकीम् अपि च प्रौद्योगिक्या सह देशस्य सेवां कर्तुं अधिकानि अत्याधुनिकयन्त्राणि विकसितुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया