समाचारं

क्यूबादेशस्य विदेशमन्त्री : अमेरिकीनाकाबन्दीद्वारा क्यूबादेशस्य सञ्चितहानिः १६४.१ अरब अमेरिकीडॉलर् अधिकः अभवत्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हवाना, १२ सितम्बर् (रिपोर्टरः ली जिजियान्) क्यूबादेशस्य विदेशमन्त्री रोड्रीग्जः राजधानी हवानानगरे १२ दिनाङ्के अवदत् यत् वर्तमानडॉलरमूल्येन आधारेण अमेरिकादेशेन दशकैः यावत् आर्थिकवित्तीयनाकाबन्दी, व्यापारप्रतिबन्धः च कृतः क्यूबा-देशस्य परिणामेण देशस्य सञ्चितहानिः १६४.१ अब्ज अमेरिकी-डॉलर्-अधिकः अभवत् ।

तस्मिन् दिने रोड्रीग्जः पत्रकारसम्मेलने अवदत् यत् २०२३ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनात् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २९ दिनाङ्कपर्यन्तं एव क्यूबादेशे अमेरिकी-नाकाबन्दीकारणात् आर्थिकहानिः ५.०६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्

रोड्रीग्जः अमेरिकी-नाकाबन्दी क्यूबा-जनानाम् मानव-अधिकारस्य बृहत्-प्रमाणेन, प्रकट-व्यवस्थित-उल्लङ्घनम् अस्ति, क्यूबा-देशस्य विकासाय च प्रमुखं बाधकं इति बोधयति स्म नाकाबन्दी विना क्यूबादेशस्य सकलराष्ट्रीयउत्पादः २०२३ तमे वर्षे प्रायः ८% वर्धितः स्यात् ।

१९५९ तमे वर्षे क्यूबा-क्रान्ति-विजयानन्तरं अमेरिकी-सर्वकारेण क्यूबा-देशस्य प्रति शत्रु-नीतिः स्वीकृता । १९६१ तमे वर्षे अमेरिका-क्यूबा-देशयोः कूटनीतिकसम्बन्धः विच्छिन्नः । तदनन्तरवर्षे अमेरिकादेशेन क्यूबादेशस्य विरुद्धं आर्थिकवित्तीयनाकाबन्दी, व्यापारप्रतिबन्धः च कृतः । २०१५ तमे वर्षे द्वयोः देशयोः कूटनीतिकसम्बन्धः पुनः स्थापितः, परन्तु अमेरिकादेशः क्यूबाविरुद्धं नाकाबन्दी पूर्णतया न उत्थापितवान् । २०१७ तमे वर्षे ट्रम्प-प्रशासनस्य सत्तां प्राप्तस्य अनन्तरं अमेरिका-देशः पुनः क्यूबा-देशस्य विषये स्वनीतिं कठिनं कृतवान् । २०१९ तः अमेरिकादेशः क्यूबाविरुद्धं प्रतिबन्धं निरन्तरं वर्धयति । (उपरि)