समाचारं

पुटिन् पश्चिमं चेतयति - युक्रेनदेशे दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धाः शिथिलाः करणं नाटो-रूसयोः युद्धस्य घोषणारूपेण दृश्यते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, १३ सितम्बर् (सम्पादकः झाओ हाओ) बहुविधमाध्यमानां समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् गुरुवासरे (१२ सितम्बर्) अवदत् यत् यदि पश्चिमदेशः कीवदेशः रूसीलक्ष्येषु आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं ददाति तर्हि एतस्य अर्थः भविष्यति यत् नाटो तथा रूस "युद्धे"।

"एतेन संघर्षस्य स्वरूपं बहुधा परिवर्तयिष्यति। अस्य अर्थः भविष्यति यत् नाटोदेशाः, अमेरिका, यूरोपीयदेशाः च रूसदेशेन सह युद्धं कुर्वन्ति" इति पुटिन् रूसीराज्यसञ्चालितटीवीस्थानकात् पत्रकारैः सह उक्तवान्।

"यदि तत् भवति तर्हि वयं संघर्षस्य परिवर्तनशीलं स्वरूपं गृहीत्वा अस्माकं सम्मुखीभूतानां धमकानाम् आधारेण निर्णयं करिष्यामः" इति पुटिन् अवदत्, कीव-राज्यं रूसविरुद्धं गहनं प्रहारं कर्तुं अनुमतिः अस्ति वा इति "नाटो-सङ्घस्य प्रतिनिधित्वं करोति वा इति" इति सैन्यसङ्घर्षे देशाः प्रत्यक्षतया सम्बद्धाः सन्ति” इति ।

अधुना युक्रेनदेशेन पाश्चात्त्यदेशेभ्यः बहुवारं आह्वानं कृतं यत् ते युक्रेनदेशस्य सेनायाः दीर्घदूरपर्यन्तं शस्त्राणि रूसीक्षेत्रे गभीररूपेण आक्रमणं कर्तुं प्रयोक्तुं शक्नुवन्ति। अमेरिकीसमये मंगलवासरे (सेप्टेम्बर् १०) अपराह्णे अमेरिकीराष्ट्रपतिः बाइडेन् श्वेतभवने पत्रकारानां प्रश्नानाम् उत्तरे अवदत् यत् अमेरिकीसर्वकारः “एतस्य विषयस्य निवारणं करोति” इति

अमेरिकी-माध्यमेन अमेरिकी-प्रतिनिधिसदनस्य विदेश-कार्यसमितेः अध्यक्षस्य मैककोल्-इत्यस्य उद्धृत्य उक्तं यत् बुधवासरे युक्रेन-देशस्य भ्रमणकाले ब्लिन्केन्-इत्यनेन युक्रेन-सैन्यस्य कृते अमेरिकी-निर्मित-सेना-रणनीतिक-क्षेपणास्त्र-प्रणालीनां आक्रमणाय उपयोगाय अमेरिकी-अनुमतिः प्रसारिता भविष्यति रूसः ।

अधुना एव रूसस्य विदेशमन्त्री लावरोवः अवदत् यत् रूसस्य कोऽपि संदेहः नास्ति यत् पश्चिमेण पूर्वमेव रूसीक्षेत्रे आक्रमणार्थं युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धाः उत्थापयितुं निर्णयः कृतः, अधुना सः सार्वजनिकरूपेण एतत् निर्णयं सुन्दरं कर्तुं प्रयतते।