समाचारं

इरान्देशः क्षेपणास्त्रस्थापनस्य आरोपानाम्, प्रतिबन्धानां च विषये ब्रिटिश-फ्रांसीसी-जर्मन-डच्-राजनयिकानाम् आह्वानं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, तेहरान, १२ सितम्बर (रिपोर्टर चेन् जिओ शादाटी) ईरानी विदेशमन्त्रालयेन १२ दिनाङ्के इरान्देशे यूनाइटेड् किङ्ग्डम्, फ्रान्स, जर्मनी, नेदरलैण्ड् इत्यादीनां दूतावासानाम् प्रमुखान् आहूय एतेषां देशानाम् आरोपानाम् विरोधं कृतम् यत्... इरान्-देशः रूसदेशं प्रति क्षेपणास्त्रस्य स्थानान्तरणं कृत्वा प्रतिबन्धानां उपायं कृतवान् इति शङ्का आसीत् ।

इस्लामिक रिपब्लिक आफ् ईरान न्यूज एजेन्सी इत्यस्य १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणस्य विदेशमन्त्रालयस्य पश्चिमयुरोपविभागस्य निदेशकः अहमदाबादी इत्यनेन इरान्देशे ब्रिटिश-फ्रांस्-जर्मन-डच्-दूतावासानाम् प्रमुखान् आहूतवान् विदेशमन्त्रालयेन अस्मिन् एव दिने एतेषां देशानाम् हाले "इरान् विरुद्धं आक्रमणानि" इति विषये स्वमतानि प्रकटयितुं विरोधं कृत्वा प्रबलनिन्दां प्रकटितवती, यत् इराणः रूसदेशाय बैलिस्टिकक्षेपणास्त्रं विक्रयति इति कोऽपि दावो "पूर्णतया निराधारः" इति बोधयन् मिथ्या च” इति । युक्रेनदेशे द्वन्द्वस्य शान्तिपूर्णसमाधानं प्राप्तुं इरान्-देशस्य स्पष्टा स्थितिः अपि सः पुनः अवदत् ।

अहमदाबादी उक्तवान् यत् अमेरिका, केचन यूरोपीयदेशाः च सुरक्षायाः शान्तिस्य च उल्लेखं कुर्वन्ति तथापि ते इजरायल् इत्यादिभ्यः देशेभ्यः घातकशस्त्राणि विक्रयन्ति, यत् विश्वे तनावस्य स्रोतः अस्ति।

१० दिनाङ्के अमेरिकादेशेन इरान्-रूस-देशयोः बहुषु संस्थासु व्यक्तिषु च प्रतिबन्धाः कृताः यत् इरान्-देशः रूसदेशं प्रति क्षेपणास्त्रं स्थानान्तरयितुं शङ्कितः अस्ति यूनाइटेड् किङ्ग्डम्, फ्रान्स, जर्मनी इत्यादीनां विदेशमन्त्रिभिः तस्मिन् एव दिने वक्तव्यं प्रकाशितं यत् इरान्-देशः रूसदेशं प्रति क्षेपणास्त्र-स्थानांतरणं कर्तुं प्रवृत्तः इति आरोपं कृत्वा इरान्-देशेन सह द्विपक्षीय-वायुसेवा-सम्झौतां रद्दं करिष्यामः, इराणस्य राष्ट्रिय-विमानसेवायां प्रतिबन्धान् अपि आरोपयिष्यन्ति इति घोषितवन्तः इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी पश्चात् तीव्रनिन्दां प्रकटितवान्, इराणदेशः "उचितानि" कार्याणि करिष्यति इति च अवदत्। (उपरि)