समाचारं

imf : g7 रूसीसम्पत्त्याः कीव-नगरं ५० अरब-डॉलर्-रूप्यकाणां राजस्वं प्रदातुं शर्तैः सहमतः न भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयमुद्राकोषस्य संचारनिदेशिका जूली कोजाक् इत्यनेन उक्तं यत् अद्यावधि जी-७-देशाः रूसस्य जमे सम्पत्तिभ्यः प्राप्तस्य आयस्य उपयोगेन युक्रेनदेशाय ५० अरब डॉलरं प्रदातुं शर्ताः विशिष्टकार्यन्वयनविवरणानि च विषये सम्झौतां न कृतवन्तः। कोजाक् पत्रकारसम्मेलने पत्रकारैः उक्तवान् यत्, "वित्तीयसमर्थनस्य विषयस्य विषये, जी-७-सरकाराः युक्रेन-देशाय ५० अरब-डॉलर्-रूप्यकाणां वित्तीयसमर्थनं प्रदातुं स्वप्रतिबद्धतां पूर्णं कर्तुं सक्रियरूपेण चर्चां कुर्वन्ति, ततः परम् रूसः युक्रेनविरुद्धं विशेषसैन्यकार्याणि कृतवान्, अमित्रदेशैः रूसदेशे प्रतिबन्धाः स्थापिताः, यस्य परिणामेण रूसीसार्वभौमसम्पत्त्याः निजीनिवेशकानां निधिः च स्थगितम् रूसस्य विदेशीयविनिमयसञ्चयः प्रायः ३०० अरब यूरो इत्येव स्थगितः अस्ति । अस्याः राशिः प्रायः २०० अरब यूरो यूरोपीयसङ्घस्य अन्तः अस्ति, तस्याः अधिकांशः बेल्जियमदेशस्य अन्तर्राष्ट्रीयप्रतिभूतिनिक्षेपस्य यूरोक्लियरस्य खातेः अस्ति, यः विश्वस्य बृहत्तमः समाशोधन-निपटान-व्यवस्था अस्ति

स्रोतः - वित्तीय ए.आइ