समाचारं

यूरोपीयन्यायालयेन एप्पल्, गूगलस्य यूरोपीयसङ्घस्य टेक् दिग्गजानां नियमनस्य विरुद्धं अपीलं 'विजयम्' अङ्गीकृतम्।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयन्यायालयेन १० सितम्बर् दिनाङ्के निर्णयः कृतः यत् अमेरिकन-एप्पल्-संस्थायाः आयर्लैण्ड्-देशाय १३ अरब-यूरो-रूप्यकाणां पृष्ठकरः दातव्यः इति । तस्मिन् एव काले प्रतियोगिनां दमनार्थं स्वस्य एकाधिकारस्थानस्य दुरुपयोगं कृत्वा अमेरिकीकम्पनी गूगलस्य विरुद्धं २.४ अरब यूरो दण्डनिर्णयः समर्थितः ।

एप्पल्-गुगल-योः अपीलस्य विफलतायाः अनन्तरं करं, दण्डं च प्रतिदातव्यम्

एप्पल्-आयरिश-सर्वकारयोः पूर्वसम्झौतेन एप्पल्-संस्थायाः यूरोपीय-व्यापारः अति-निम्नकर-दरं भोक्तुं शक्नोति । २०१६ तमे वर्षे यूरोपीय-आयोगेन एप्पल्-कम्पनीयाः न्यूनकर-दरः प्रासंगिक-यूरोपीयसङ्घस्य नियमैः सह असङ्गतः इति निर्णयः कृतः, तस्य करं प्रतिदातव्यम् इति च एप्पल्-सङ्घस्य आह्वानं प्रेरितम् यूरोपीयन्यायालयेन २०१६ तमे वर्षे कृतस्य निर्णयस्य समर्थनं कृतम् ।

एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् एप्पल्-विरुद्धं निर्णयं कृत्वा केवलं निमेषेभ्यः अनन्तरं यूरोपीयन्यायालयेन अपि यूरोपीयसङ्घस्य पूर्वनिर्णयः समर्थितः यत् गूगलं २.४ अर्ब-यूरो-दण्डं दातुं शक्नोति स्म २०१७ तमे वर्षे एकस्य निर्णयस्य अनुसारं गूगलः स्वस्य उत्पादानाम् अन्वेषण-क्रमाङ्कनं उच्चतरं कर्तुं प्रतिद्वन्द्वी-शॉपिङ्ग्-सेवाः दमनार्थं च अन्वेषणयन्त्रेषु स्वस्य वर्चस्वस्य अवैधरूपेण उपयोगं कृतवान् इति ज्ञातम्

यूरोपीय-आयोगस्य कार्यकारी उपाध्यक्षः वेस्टागरः, यः डिजिटलनीति-प्रतियोगितायाः उत्तरदायी अस्ति, सः तस्मिन् एव दिने अवदत् यत् एतेन यूरोपीयसङ्घस्य नियामक-विधायिक-सुधारस्य त्वरितता भविष्यति, तस्य च "महत् महत्त्वम्" अस्ति