समाचारं

एषा सभा ६ वर्षाणाम् अनन्तरं बीजिंगनगरे आयोजिता, पुनः महत्त्वपूर्णं संकेतं मुक्तवती

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युहुई गाओ युयाङ्ग द्वारा लिखित

११ सितम्बर् दिनाङ्के बीजिंगनगरे बौद्धिकसम्पत्त्याः विषये तृतीयं “बेल्ट् एण्ड् रोड्” इति उच्चस्तरीयं सम्मेलनं आयोजितम् । सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य स्थायीसमितेः सदस्यः राज्यपरिषदः उपप्रधानमन्त्री च डिङ्ग ज़्यूएक्सियाङ्गः सभायाः उद्घाटनसमारोहे उपस्थितः भूत्वा भाषणं कृतवान्।

यदा “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य संयुक्तनिर्माणं प्रस्तावितं तदा मम देशः सहनिर्माणदेशैः च बौद्धिकसम्पत्त्यसहकार्यं निरन्तरं सुदृढं कृत्वा पेटन्टप्रौद्योगिकीविनिमयस्य प्रचारः कृतः।

“बेल्ट एण्ड रोड” बौद्धिकसंपदा उच्चस्तरीयसम्मेलनं “बेल्ट एण्ड रोड” बौद्धिकसम्पत्त्याः सामान्यीकरणसहकारतन्त्रस्य अन्तर्गतं आयोजिता महत्त्वपूर्णा सभा अस्ति यत् २०१६ तमे वर्षे २०१८ तमे वर्षे च द्विवारं आयोजितम् अस्ति। अस्मिन् समये पुनः ६ वर्षाणाम् अनन्तरं आयोजितम् ।

एषा सभा पुनः एतत् संकेतं मुक्तवती यत् मम देशः बौद्धिकसम्पत्त्याः रक्षणाय महत् महत्त्वं ददाति |

बौद्धिकसम्पत्त्याः रक्षणस्य महत्त्वं किमर्थम् ?

यदा २०१८ तमे वर्षे बौद्धिकसम्पत्त्याः विषये "बेल्ट् एण्ड् रोड्" इति उच्चस्तरीयसम्मेलनं आयोजितम् आसीत् तदा राष्ट्रपतिः शी जिनपिङ्गः स्वस्य अभिनन्दनपत्रे एतत् बोधितवान् यत् चीनदेशः सख्तं बौद्धिकसम्पत्त्याः संरक्षणं अविचलतया कार्यान्वितं करिष्यति, कानूनानुसारं सर्वेषां उद्यमानाम् बौद्धिकसम्पत्त्याधिकारस्य रक्षणं करिष्यति, तथा उत्तमं व्यावसायिकवातावरणं नवीनतावातावरणं च निर्माति।

११ सेप्टेम्बर् दिनाङ्के सभायां डिङ्ग् ज़ुएक्सियाङ्ग् इत्यनेन मम देशस्य बौद्धिकसम्पत्त्याः रक्षणस्य विषये पुनः बलं दत्तम् । "चीनदेशः बौद्धिकसम्पत्त्याधिकारस्य विकासाय प्रयत्नार्थं सर्वैः पक्षैः सह कार्यं कर्तुं इच्छति।"

बौद्धिकसम्पत्त्याधिकारस्य रक्षणे अस्माभिः किमर्थं ध्यानं दातव्यम् ?

एकतः बौद्धिकसम्पत्त्याः संरक्षणं नवीनता-प्रेरितस्य विकासस्य अन्तर्राष्ट्रीयव्यापारस्य च "मानकविशेषता" अभवत् । बौद्धिकसम्पत्त्याधिकारस्य सख्यं रक्षणं कृत्वा एव वयं स्वदेशेन स्वतन्त्रतया विकसितानां प्रमुखानां मूलप्रौद्योगिकीनां प्रभावीरूपेण रक्षणं कर्तुं शक्नुमः। तस्मिन् एव काले नवीनसाधनानां परिवर्तनं प्रयोगश्च, उत्तमव्यापारवातावरणस्य निर्माणं, अन्तर्राष्ट्रीयविनिमयस्य सुचारुविकासः च सर्वेषां बौद्धिकसम्पत्त्यव्यवस्थायाः रक्षणस्य आवश्यकता वर्तते

अपरपक्षे बौद्धिकसम्पत्त्याधिकारस्य रक्षणे अपि अस्माकं केचन दोषाः सन्ति ।

३० नवम्बर २०२० दिनाङ्के १९ तमे सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य २५ तमे सामूहिकाध्ययनसत्रे महासचिवः शी जिनपिङ्ग् इत्यनेन दर्शितं यत् मम देशस्य बौद्धिकसम्पत्त्याः संरक्षणस्य वैधानिकीकरणं अद्यापि बौद्धिकसम्पत्त्याः समग्रगुणवत्तां कार्यक्षमतां च न पालयितुम् पर्याप्तं उच्चं न भवति क्षेत्रे अद्यापि एतादृशाः घटनाः सन्ति यत्र उल्लङ्घनं सुलभं भवति तथा च अधिकाररक्षणं कठिनं भवति तथा च बौद्धिकसम्पत्त्याः रक्षणस्य दुरुपयोगं कुर्वन्ति; विदेशेषु बौद्धिकसम्पत्त्यविवादानाम् निवारणं कुर्वन्ति, विदेशेषु चीनीय उद्यमानाम् बौद्धिकसम्पत्तिरक्षणं च न स्थापितं इत्यादि

“अस्माभिः अस्माकं देशे बौद्धिकसम्पत्त्याः संरक्षणस्य स्थितिः कार्याणि च स्पष्टतया अवगन्तुं, उपलब्धीनां सारांशं करणीयम्, अभावानाम् अभिज्ञानं करणीयम्, बौद्धिकसम्पत्त्याः संरक्षणस्य महत्त्वस्य विषये जागरूकता च उत्थापनीया” इति महासचिवः शी जिनपिङ्ग् इत्यनेन सूचितम्।

उद्यमानाम् उत्तमसेवा “वैश्विकं गच्छन्”

“मेखला-मार्गस्य” संयुक्तनिर्माणं बौद्धिकसम्पत्त्याः संरक्षणे अन्तर्राष्ट्रीयसहकार्यात् अविभाज्यम् अस्ति ।

अन्तिमेषु वर्षेषु मम देशः मेखला-मार्ग-उपक्रमस्य समीपे देशैः प्रदेशैः च सह बौद्धिकसम्पत्त्यसहकार्यं निरन्तरं गभीरं कुर्वन् अस्ति, केचन परिणामाः अपि प्राप्ताः |.

अधुना यावत् राज्यबौद्धिकसम्पत्तिकार्यालयेन ५७ सहनिर्माणदेशैः सह बौद्धिकसम्पत्तिसहकार्यसम्झौतेषु हस्ताक्षरं कृतम्, तथा च पेटन्ट-अभियोजनराजमार्गे (pph) १८ सह-निर्माणदेशैः क्षेत्रीयबौद्धिकसम्पत्तिसंस्थाभिः च सहकार्यं कृतम्, १० सह-भवनानि अभवन् देशेषु पेटन्टसहकार्यं कर्तुं अन्तर्राष्ट्रीयसन्धानप्राधिकरणं तथा पीसीटी पेटन्ट आवेदनानां कृते अन्तर्राष्ट्रीयप्रारम्भिकपरीक्षाप्राधिकरणम्।

एकः मुख्यः बिन्दुः अस्ति यत् बौद्धिकसम्पत्त्यरक्षणे अन्तर्राष्ट्रीयसहकार्यं गभीरं कृत्वा एव वयं "वैश्विकं गच्छन्" उद्यमानाम् उत्तमसेवां कर्तुं शक्नुमः।

४ सितम्बर् दिनाङ्के राज्यस्य बौद्धिकसम्पत्त्याः कार्यालयेन पत्रकारसम्मेलनं कृत्वा परिचयः कृतः यत् चीनीय उद्यमानाम् “बेल्ट् एण्ड् रोड्” इत्यस्य संयुक्तनिर्माणे भागं ग्रहीतुं उत्साहः निरन्तरं वर्धमानः अस्ति। २०१३ तः २०२३ पर्यन्तं सह-निर्माणदेशेषु सम्बद्धेषु च संस्थासु चीनीय-उद्यमैः दाखिलानां पेटन्ट-अनुरोधानाम् प्राधिकरणानाञ्च सञ्चित-संख्या क्रमशः ७०,०००, ३५,००० च अभवत्, येन २०% अधिकस्य वार्षिक-वृद्धेः औसत-दरः स्थापितः

अधिकं न्यायपूर्णं युक्तियुक्तं च दिशि विकासं कर्तुं

मेखला-मार्ग-उपक्रमेण सह बौद्धिकसम्पत्त्यसहकार्यं सुदृढं कर्तुं अग्रिमः सोपानः किम्?

डिंग ज़ुएक्सियाङ्ग इत्यनेन दर्शितं यत् बौद्धिकसम्पत्त्याः समीक्षायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् आवश्यकम् अस्ति; नवीनतां प्रवर्धयितुं पेटन्टस्य, व्यापारचिह्नस्य, भौगोलिकसंकेतानां, प्रतिलिपिधर्मस्य इत्यादीनां व्यापकरूपेण उपयोगः आवश्यकः आदर्श अर्थव्यवस्था, ब्राण्ड अर्थव्यवस्था, क्षेत्रीयलक्षण अर्थव्यवस्था, रचनात्मक अर्थव्यवस्था च विकासः।

"वैश्विकबौद्धिकसम्पत्तिशासनव्यवस्थायाः विकासं अधिकनिष्पक्षतया उचिततया च प्रवर्धयन्तु।"

“बेल्ट् एण्ड् रोड्” बौद्धिकसम्पत्त्यसहकार्यं सहितं मम देशः वैश्विकबौद्धिकसम्पत्त्याः साझेदारीजालस्य निरन्तरं सुधारं कुर्वन् अस्ति।

वर्तमान समये अस्माकं देशे विश्वस्य ८० तः अधिकैः देशैः क्षेत्रैः च सह स्थिरसहकारसम्बन्धाः स्थापिताः, तथा च २०० तः अधिकाः बौद्धिकसम्पत्त्यसहकार्यसम्झौताः प्रचलन्ति, बहुपक्षीय, परिधीय, लघुबहुपक्षीयैः सह बौद्धिकसम्पत्त्याधिकारस्य कृते नूतनं अन्तर्राष्ट्रीयसहकार्यप्रतिरूपं निर्मायते तथा द्विपक्षीय "चतुर्पक्षीयसम्बन्धः समन्वित उन्नतिः च" इति ।