समाचारं

तियानजिन् बिन्हाई विमानस्थानके अन्यः विमानविलम्बः अभवत् : एकघण्टापर्यन्तं विमानं न अवतरत् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर लियू यी तथा डिङ्ग वेई

१२ सेप्टेम्बर्-मासस्य सायंकाले तियानजिन् बिन्हाई-विमानस्थानके पुनः बहुविधविमानयानानां विलम्बः अभवत् । विमानस्थानकग्राहकसेवा जनसुरक्षाकारणात् इति अवदत्।

१२ दिनाङ्के सायंकाले बहवः ब्लोगर्-जनाः एतां वार्ताम् अङ्गीकृतवन्तः यत् तियान्जिन् बिन्हाई-विमानस्थानकस्य उपरि बहुविधाः विमानाः परिभ्रमन्ति, अवतरितुं च असमर्थाः सन्ति । हाङ्गझौ यात्रासंजालस्य आँकडानि दर्शयन्ति यत् बिन्हाई-विमानस्थानके बहवः अन्तः गच्छन्तः विमानयानानि मार्गान्तरितानि, अनेके बहिर्गच्छन्तीः विमानयानानि च विलम्बितानि अथवा सम्भाव्यविलम्बं सूचयन्तः पूर्वचेतावनी जारीकृतानि

संजालस्य स्क्रीनशॉट्

प्रायः ९ वादने विमानस्थानकग्राहकसेवा जिमु न्यूज इत्यस्मै अवदत् यत् जनसुरक्षाकारणात् दशाधिकाः विमानाः ये सायं ८ वादनतः ९ वादनपर्यन्तं अवतरितुं कल्पिताः आसन्।

बिन्हाई-विमानस्थानके विमानविलम्बस्य द्वितीयः दिवसः अस्ति । ११ सितम्बर् दिनाङ्के सायं तियानजिन् बिन्हाई अन्तर्राष्ट्रीयविमानस्थानककम्पनी लिमिटेड् इत्यस्य विपणनविभागेन ज्ञापितं यत् तस्याः रात्रौ ७:३३ वादने बिन्हाईविमानस्थानके विमानस्य उड्डयनं अवरोहणं च ड्रोन्-यानानां जनसुरक्षाकारणात् प्रभावितम् अभवत्

तियानजिन् विमानस्थानकं वेइबो ११ सितम्बर् दिनाङ्के सायंकाले

१२ दिनाङ्के सायंकाले विमानविलम्बः अपि ड्रोन्-यानानां कारणेन अभवत् वा ? विमानस्थानकग्राहकसेवा अस्मिन् क्षणे स्पष्टं नास्ति इति अवदत्।

तियानजिन् बिन्हाई विमानस्थानकस्य जनसुरक्षाब्यूरो इत्यस्य टर्मिनल् क्षेत्रपुलिसस्थानकस्य कर्मचारीः संवाददातृभ्यः प्रतिक्रियां दत्त्वा अवदत् यत्, "विमानस्थानकस्य विमानयानानि वास्तवमेव प्रभावितानि अभवन्, अन्वेषणं च प्रचलति।

विमानन-उद्योगस्य एकः अन्तःस्थः जिमु-न्यूज-सञ्चारमाध्यमेन अवदत् यत् तेन तियानजिन् बिन्हाई-विमानस्थानके पुनः विमानयानानां प्रभावस्य विषये ध्यानं दत्तम् अस्ति "सर्वः अपि तस्य विषये चर्चां कुर्वन्ति, परन्तु वयं अद्यापि विशिष्टानि कारणानि न जानीमः" इति।