समाचारं

ली ना, नूतनपरिचयः अस्ति!

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य हाङ्गकाङ्गस्य टेनिससङ्घः (टेनिससङ्घः) ११ सितम्बर् दिनाङ्के घोषितवान् यत् "प्रुडेन्शियल हाङ्गकाङ्ग टेनिस् ओपन २०२४" इत्यस्मिन् चीनदेशस्य टेनिस्-किंवदन्तिः ली ना प्रतियोगितायाः निदेशकः भविष्यति, अपि च चत्वारः भागं गृह्णन्तः खिलाडयः अपि घोषिताः

ली ना हाङ्गकाङ्ग-ओपन-क्रीडायाः टूर्नामेण्ट्-निदेशकरूपेण कार्यं करोति । (फोटो आयोजकसमित्याः सौजन्येन)

ली ना प्रथमा चीनदेशस्य खिलाडी अस्ति या २०११ तमे वर्षे फ्रेंच ओपन-विजेता, २०१४ तमे वर्षे च आस्ट्रेलिया-ओपन-विजेता अभवत् ।सा स्वस्य करियर-जीवने कुलम् ९ डब्ल्यूटीए-एकल-विजेतृत्वं प्राप्तवती अस्ति, येन चीनीय-क्रीडायां स्वस्य पौराणिकं स्थितिः स्थापिता क्रीडाजगत् ।
लि ना (दत्तांश मानचित्र) २.
स्वस्य नूतनपरिचयस्य विषये ली ना इत्यस्याः कथनमस्ति यत् - "हाङ्गकाङ्गस्य पारम्परिकसंस्कृतिः, चञ्चलं आधुनिकनगरं च प्रभावशालिनी अस्ति। एशियायाः इवेण्ट् कैपिटलस्य अद्वितीयं आकर्षणं अनुभवन्तः क्रीडकाः प्रशंसकाः च शीर्षस्तरीयानाम् अन्तर्राष्ट्रीयटेनिसस्पर्धानां आनन्दं लब्धुं शक्नुवन्ति। अहं विश्वस्य टॉप् इत्यस्य साक्षिणः भवितुम् उत्सुकः अस्मि महिला गोल्फक्रीडकाः एकस्मिन् एव क्षेत्रे स्पर्धां कुर्वन्ति, तथा च स्वस्य अनुभवस्य उपयोगेन सहभागिनः गोल्फक्रीडकाः स्वस्य भङ्गं कृत्वा सफलतां प्राप्तुं साहाय्यं कर्तुं आशां कुर्वन्ति” इति ।
इदं wta250 स्तरीयं अन्तर्राष्ट्रीयभ्रमणं अक्टोबर् २६ तः नवम्बर् ३ पर्यन्तं भविष्यति। नवीनतमघोषितप्रतिभागिषु द्विवारं ग्राण्डस्लैम्विजेता पूर्वविश्वस्य प्रथमक्रमाङ्कस्य सिमोना हेलेप्, ब्रिटिशस्य प्रथमक्रमाङ्कस्य उसैनबोल्ट्, अमेरिकनतारकः कोलिन्स् तथा च अस्मिन् वर्षे विम्बल्डन्-क्लबस्य क्वार्टर्फाइनलिस्ट् न्यूजीलैण्डदेशीयः च सन लुलुः च सन्ति तदतिरिक्तं डिफेण्डिंग्-विजेता फर्नाण्डिस्, पूर्व-यूएस ओपन-विजेता राडुकानु, पेरिस्-ओलम्पिक-टेनिस्-मिश्रित-युगल-रजतपदकविजेता वाङ्ग-जिन्यु, चीनीय-क्रीडकाः युआन्-यूए, वाङ्ग-झ्यु-इत्येतयोः अपि अस्मिन् आयोजने भागं गृह्णन्ति
अस्मिन् वर्षे अक्टोबर्-मासस्य २६, २७ दिनाङ्केषु योग्यता-परिक्रमाः भविष्यन्ति, अयं निःशुल्कः, सर्वेषां कृते च उद्घाटितः अस्ति । २८ अक्टोबर् दिनाङ्के मुख्याङ्के प्रवेशं कृत्वा मुख्याङ्कनस्य प्रथमदिवसः अपि निःशुल्कः, सर्वेषां कृते उद्घाटितः च अस्ति ।

स्रोतः:दक्षिण+

प्रतिवेदन/प्रतिक्रिया