समाचारं

वुहान ओपन खिलाडयः पङ्क्तिः घोषितः, महिलानां टेनिसस्य विश्वस्य शीर्ष नव खिलाडयः वुहाननगरे एकत्रिताः भविष्यन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता हू डिकाई

फोटो पत्रकार ज़ौ बिन

संवाददाता झांग ली

१२ सितम्बर् दिनाङ्के अपराह्णे वुहान् टेनिस् ओपन आयोजकसमित्या २०२४ वुहान ओपन डब्ल्यूटीए१००० मुख्याभिलाषसूची घोषिता । जिमु न्यूज-सञ्चारकर्तृभिः ज्ञातं यत् २०२४ तमे वर्षे वुहान-ओपन-क्रीडायां विश्वस्य शीर्ष-नव-महिला-टेनिस्-क्रीडकाः, येषु स्वियाटेक्, सबालेन्का, पेगुला, रायबाकिना, पाओलिनी, झेङ्ग् किन्वेन् इत्यादयः सन्ति, ते सर्वे वुहान-नगरं प्रतिस्पर्धां कर्तुं आगमिष्यन्ति

२०२४ तमे वर्षे वुहान-टेनिस् ओपन-क्रीडायाः उन्नयनं wta super 5-इवेण्ट्-इत्येतत् wta 1000-स्तरस्य इवेण्ट्-मध्ये एव अस्ति of the three highest-level tennis events in china at the same time, it is also this year’s विश्वे अन्तिमः wta1000 इवेण्ट्, आयोजनस्य कुलपुरस्कारधनं ३.२२ मिलियन अमेरिकीडॉलर् अतिक्रान्तम्। अस्मिन् वर्षे वुहान टेनिस ओपन एकल मुख्याङ्के कुलम् ५६ सममूल्यताः सन्ति, येषु ४३ प्रत्यक्षं अन्तिमपक्षे, १ विशेषमुक्तिः, ४ वाइल्डकार्ड्, ८ योग्यताविजेतारः च सन्ति

पत्रकारसम्मेलने वुहान ओपनस्य सहप्रतियोगितानिदेशकः वाङ्ग ताओ इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे वुहान ओपनस्य अभूतपूर्वरूपेण सशक्तः पङ्क्तिः अस्ति, यत्र ७ ग्राण्डस्लैम् एकलविजेतारः ४ “राज्ञीराज्ञी” च सन्ति ये क्रमशः विश्वस्य प्रथमक्रमाङ्कं प्राप्तवन्तः क्रमाङ्कनम् । अस्मिन् मुख्ये ड्रॉ-सूचौ वर्तमानकाले विश्वस्य शीर्ष-२० खिलाडयः सन्ति । तेषु महिलानां टेनिसस्य विश्वस्य वर्तमानस्य शीर्षनव खिलाडयः स्वियाटेकः, सबालेन्का, पेगुला, रायबाकिना, पाओलिनी, गौफ्, झेङ्ग किन्वेन्, नवारो, क्रेजसिकोवा इत्यादयः खिलाडयः सर्वे प्रतिस्पर्धां कर्तुं हाननगरं आगत्य, चीनीयः स्वर्णपुष्पः युआन् युए करिष्यन्ति मुख्यप्रतियोगितायाः कृते अपि प्रत्यक्षतया शॉर्टलिस्ट् करणीयम्।

विश्वे प्रथमस्थाने स्थितः स्वियाटेकः प्रथमवारं वुहान-ओपन-क्रीडायां भागं गृह्णाति इति कथ्यते, अस्मिन् वर्षे वुहान-ओपन-क्रीडायां विजयं प्राप्तुं च प्रियः अस्ति; २०१८ तथा २०१९ तमे वर्षे आस्ट्रेलिया-ओपन-क्रीडायाः विजेता अपि अस्ति, विश्वे तृतीयस्थाने स्थितः पेगुला अस्मिन् वर्षे यू.एस २०१९ तमे वर्षे वाइल्डकार्डरूपेण उद्घाटितः क्वार्टर्फाइनल्-पर्यन्तं च गतः;

२०२४ तमस्य वर्षस्य आस्ट्रेलिया-ओपन-उपविजेता, पेरिस्-ओलम्पिक-महिला-एकल-विजेता च झेङ्ग-किन्वेन्-इत्ययं चीनीय-प्रशंसकानां बहु ध्यानं आकर्षितवती, अस्मिन् वर्षे बीज-क्रीडकरूपेण भागं गृह्णीयात् २०१९ तमे वर्षे झेङ्ग् किन्वेन् वुहान ओपन-क्रीडायां योग्यता-क्रीडकरूपेण भागं गृहीतवान् । पुनः वुहान ओपन-क्रीडायां स्पर्धां कृत्वा सा स्वस्य गृहनगरे स्वस्य वृद्धान् ऑनलाइन-वीडियो-माध्यमेन नमस्कारं कृत्वा सर्वान् आगत्य क्रीडां द्रष्टुं आमन्त्रितवती सम्प्रति झेङ्ग किन्वेन् आगामि-चाइना-टेनिस् ओपन-क्रीडायाः सज्जतायै बीजिंग-नगरे प्रशिक्षणं कुर्वन् अस्ति ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया