समाचारं

करी इत्यस्य क्रीडां निकटतः द्रष्टुं अतीव मस्तम्!

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:25
१२ सितम्बर् दिनाङ्के एनबीए-सुपरस्टारः स्टीफन् करी स्वस्य प्रतिष्ठितं त्रिबिन्दुशूटिंग्-कौशलं, बास्केटबॉल-क्रीडायाः अनन्तं प्रेम च चेङ्गडु-नगरं आनयत्, यत् चीन-यात्रायाः प्रथमः विरामः आसीत् एतत् ऐतिहासिकं जीवन्तं च नगरं करी-आगमनेन बास्केटबॉल-क्रीडायाः अदृश्य-अनुरागेण सक्रियं जातम् इव दृश्यते ।
गोल्डन् स्टेट् वॉरियर्स्-क्लबस्य नेता इति नाम्ना करी स्वस्य उत्तम-कौशलेन, विनम्र-वृत्त्या, अद्वितीय-व्यक्तिगत-आकर्षणेन च विश्वस्य बास्केटबॉल-प्रशंसकानां हृदयेषु अचञ्चलं स्थानं पूर्वमेव स्थापितवान् अस्ति चेङ्गडु-नगरस्य एषा यात्रा न केवलं करी-चीनी-प्रशंसकानां मध्ये अन्यः निकट-सम्पर्कः, अपितु बास्केटबॉल-भावनायाः गहनः आदान-प्रदानः, टकरावः च अस्ति । अस्मिन् कार्यक्रमे एकबाहुः बास्केटबॉल-बालकः झाङ्ग-जिआचेङ्ग्-इत्यनेन करी-सह-साक्षात्कारस्य अवसरः प्राप्तः यस्य सः स्वप्नं दृष्टवान् आसीत्, करी-इत्यनेन एकदा २०२० तमे वर्षे वेइबो-इत्यत्र झाङ्ग-जिआचेङ्ग्-इत्येतत् पसन्दः आसीत् ।अद्य पक्षद्वयं साक्षात्कारं जातम् । बहुवर्षपूर्वं तेषां सम्झौतां पूर्णं कर्तुं प्रथमवारं सम्मुखीभवति।
करी अपि घटनास्थले चीनीयबास्केटबॉलक्रीडायाः विषये स्वस्य गहनभावनाः, अपेक्षाः च प्रकटितवान् । करी इत्यस्य यात्रा केवलं सरलयात्रासूची नास्ति, अपितु बास्केटबॉलसंस्कृतेः गहनविनिमयः, टकरावः च अस्ति । सः स्वस्य व्यक्तिगत-अनुभवस्य उपयोगेन प्रशंसकान् अवदत् यत् ते कियत् अपि कठिनाः, आव्हानात्मकाः च स्युः, यावत् ते स्वप्नेषु तिष्ठन्ति, युद्धस्य साहसं च कुर्वन्ति तावत् ते सफलतां प्राप्तुं शक्नुवन्ति इति इयं सकारात्मकं क्रीडा-कौशलं सकारात्मकं ऊर्जा च निःसंदेहं चेङ्गडु-नगरस्य कृते अपि च सम्पूर्णस्य चीनीय-बास्केटबॉल-समुदायस्य कृते नूतनानि प्रेरणानि अवसरानि च आनयिष्यति |.
प्रतिवेदन/प्रतिक्रिया