समाचारं

तैरणं, सवारीं, धावनं च इति त्रयः क्रीडाः एकस्मिन् स्पर्धायां समाविष्टाः सन्ति, क्षियाङ्गयाङ्ग-नगरस्य त्रियाथ्लोन्-क्रीडा च २२ सितम्बर्-दिनाङ्के निर्धारिता अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झोउ पिंगिंग

संवाददाता शांग जिन एवं रेन यू

प्रशिक्षु झांग लेक्सिन

क्षियाङ्गयाङ्ग-नगरे सुन्दरः वायुमयः दिवसः अस्ति, लिआङ्गझौ-नगरं च सुन्दरैः मत्स्यैः परिपूर्णम् अस्ति । १० सितम्बर् दिनाङ्के हुबेईनगरस्य क्षियाङ्गयाङ्गनगरसर्वकारस्य सूचनाकार्यालयेन २०२४ तमे वर्षे क्षियाङ्गयाङ्गयुलियाङ्गझौ ट्रायथलॉन्-क्रीडायाः कृते पत्रकारसम्मेलनं कृत्वा आयोजनस्य विषये प्रासंगिकसूचनाः परिचयः, संवाददातृणां प्रश्नानाम् उत्तरं च दत्तम् इदं आयोजनं २२ सितम्बर् दिनाङ्के युलियाङ्गझौ, "नगरीयपारिस्थितिकी हरितहृदय" इत्यत्र भविष्यति, यस्य कुलमार्गः ५१.५ किलोमीटर् भविष्यति ।

पत्रकारसम्मेलनस्थलम् (चित्रं संवाददातृणा प्रदत्तम्)

हानवंशस्य विशाले द्वीपाः सन्ति, द्वीपाः चन्द्रवत् सन्ति, जलं च तान् परितः परिभ्रमति । युलियाङ्गझौ क्षियाङ्गयाङ्गनगरक्षेत्रे "एकः महाद्वीपः, त्रयः पर्वताः, एकः नदी, द्वौ नद्यौ" इति पारिस्थितिकप्रतिमानस्य महत्त्वपूर्णः भागः अस्ति । अस्मिन् मण्डले द्वीपपरिदृश्यमेखला इत्यादीनां प्रमुखपारिस्थितिकीपुनर्स्थापनपरियोजनानां निर्माणं क्रमशः सम्पन्नं, केन्द्रीयपारिस्थितिकीनिकुञ्जस्य प्रथमचरणस्य च निर्माणं सम्पन्नम् अस्ति, येन कुलम् प्रायः ८० लक्षवर्गमीटर् हरितक्षेत्रं योजितम् अधुना यावत् राज्ये सर्वत्र हरितक्षेत्रं १३.२९ मिलियनवर्गमीटर् यावत् अस्ति । समग्रमहाद्वीपस्य परितः जलक्षेत्रं ३० वर्गकिलोमीटर् यावत् भवति, जलस्य गुणवत्ता च वर्षभरि द्वितीयवर्गस्य मानकात् उपरि एव तिष्ठति । युलियाङ्गझौ, स्वस्य श्रेष्ठपारिस्थितिकसंपदाभिः सह, प्रतिभागिभ्यः व्यावसायिकं, सुरक्षितं, मजेदारं च प्रतियोगितावातावरणं प्रदातुं शक्नोति।

एकः नूतनः व्यापकः क्रीडाकार्यक्रमः इति नाम्ना यः विस्तृतः, चुनौतीपूर्णः, अलङ्कारिकः च भवति, त्रिएथ्लोन् त्रयः आयोजनानि सन्ति: मुक्तजलतैरणं, मार्गसाइकिलयानं, मार्गदीर्घदूरधावनं च अस्मिन् आयोजने १.५ किलोमीटर् यावत् तैरणं, ४० किलोमीटर् सायकलयानं, १० किलोमीटर् यावत् धावनं च भवति stage and the running stage were fully झोउशाङ्ग दर्शनीयक्षेत्रे प्रथमस्तरीयस्य उद्यानमार्गस्य उपयोगः अधिकानि परिदृश्यनोड्स् समावेशयितुं भवति, येन प्रतिभागिनः सवारीं कुर्वन्तः धावन्तः च युलियाङ्गझौ इत्यस्य अद्वितीयं आकर्षणं अनुभवितुं शक्नुवन्ति। प्रतियोगिता पञ्चसु वर्गेषु विभक्ता अस्ति : मानकलोहस्य पूर्णदूरता, अर्धदूरता, मानकलोहस्य पूर्णदूरतारिले, युवा, कनिष्ठलोहपुरुषः च।

आयोजनं सुरक्षितं, व्यवस्थितं, कुशलं च भवतु इति सुनिश्चित्य प्रतियोगितायाः समये वैज्ञानिकाः उचिताः च यातायातनियन्त्रणपरिपाटाः स्वीक्रियन्ते येन पटलस्य परितः मार्गाणां च सुरक्षां सुचारुत्वं च पूर्णतया सुनिश्चितं भवति, अनावश्यकं यातायातहस्तक्षेपं न्यूनीकर्तुं शक्यते, तथा च क शून्य-हस्तक्षेपः तथा च क्रीडकानां कृते कोऽपि गुप्तः खतरा नास्ति। तस्मिन् एव काले सम्पूर्णे आयोजने प्रतियोगिनां प्रेक्षकाणां च कृते कुशलाः, व्यावसायिकाः, विचारणीयाः च सेवाः सुनिश्चित्य विभिन्नेषु प्रमुखलिङ्केषु १२० स्वयंसेवकाः स्थिताः भविष्यन्ति।

कथ्यते यत् अगस्तमासस्य १४ दिनाङ्कात् आरभ्य नगरपालिकायाः ​​ट्रायथलॉन्-सङ्घस्य वीचैट्-आधिकारिक-खातेन आधिकारिकतया ऑनलाइन-पञ्जीकरण-चैनलः उद्घाटितः अस्ति, येषु २६९ जनाः मानक-लोह-पूर्ण-पाठ्यक्रमे, अर्ध-दूरतायां, मानक-लोह-पूर्णे च सन्ति relay. , कुलम् ६६ किशोराः अल्पाः लोहजनाः च ७ तः १७ वर्षाणि यावत् आयुषः सन्ति । ते हुबेई, हेनान्, जियाङ्गक्सी, जियाङ्गसु इत्यादिभ्यः १४ प्रान्तेभ्यः, क्षेत्रेभ्यः, नगरपालिकाभ्यः च आगच्छन्ति ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया